समाचारं

रूसस्य विदेशमन्त्रालयः : बेक्सी-प्रकरणस्य अन्वेषणार्थं जर्मनीदेशाय आधिकारिकः अनुरोधः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १९ दिनाङ्के समाचारः प्राप्तःरूसी उपग्रहसमाचारसंस्थायाः १९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीविदेशमन्त्रालयस्य तृतीयस्य यूरोपीयविभागस्य निदेशकः ओलेग् डायपकिन् इत्यनेन उक्तं यत् रूसदेशेन औपचारिकरूपेण जर्मनीदेशं प्रति नोर्ड् स्ट्रीमविस्फोटस्य अन्वेषणार्थं अनुरोधः कृतः, तस्य च प्रयासः कृतः जर्मनीदेशाय आतङ्कवादविरोधी अन्तर्राष्ट्रीयदायित्वस्य पूर्तये सहायतां प्रदातुं शक्नुवन्ति।

प्रतिवेदनानुसारं सः अवदत् यत् - "जर्मन-सर्वकारेण घोषितं यत् बाल्टिक-आतङ्कवादीनां आक्रमणानां शङ्कितानां अपराधिनां मध्ये एकः इच्छति, यः युक्रेन-देशस्य नागरिकः अस्ति । एतस्मात् तथ्यात् न्याय्यं यत् जर्मनी-माध्यमेन दीर्घकालं यावत् एते जनाः व्यवस्थितरूपेण एतत् मतं प्रवर्तयन्ति have no connection with any country, जर्मन-अनुसन्धानम् अपि नोर्ड् स्ट्रीम्-विस्फोटस्य पृष्ठतः वास्तविकं व्यक्तिं न आविष्कृत्य समाप्तं भविष्यति, यस्य अर्थः अस्ति यत्, वस्तुतः जर्मनीदेशः तत् अलमार्यां स्थापयिष्यति” इति

डायपकिन् इत्यनेन दर्शितं यत् रूसदेशः एतां स्थितिं स्वीकुर्वितुं न इच्छति।

प्रतिवेदनानुसारं सः बोधयति स्म यत् "अस्माभिः एषः विषयः उत्थापितः यत् जर्मनीदेशः अन्ये च सम्बद्धाः देशाः संयुक्तराष्ट्रसङ्घस्य आतङ्कवादविरोधीसम्मेलनस्य अन्तर्गतं स्वदायित्वं निर्वहन्ति वा। अस्मिन् विषये बर्लिनविरुद्धं द्विपक्षीयरूपेण प्रासंगिकाः विषयाः औपचारिकरूपेण उत्थापिताः सन्ति .मागधाः।वयं विद्यमानानाम् अन्तर्राष्ट्रीयविनियमानाम् आधारेण वार्तालापं कर्तुं प्रयत्नशीलाः स्मः।