समाचारं

रूसस्य विदेशमन्त्रालयः : तया जर्मनीदेशः "बेक्सी"-घटनायाः अन्वेषणं कर्तुं औपचारिकरूपेण अनुरोधः कृतः अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त १९.अगस्तमासस्य १९ दिनाङ्के स्थानीयसमये आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसीविदेशमन्त्रालयस्य तृतीययूरोपीयविभागस्य निदेशकः द्यापुटकिन् इत्यनेन मीडियासहितस्य साक्षात्कारे उक्तं यत् रूसदेशेन आधिकारिकतया जर्मनीदेशं पृष्टम् "Beixi" इत्यस्य अन्वेषणार्थं "घटना आवश्यकताः" इति ।

समाचारानुसारं डायपकिन् इत्यनेन उक्तं यत् जर्मनीदेशेन इदानीं बाल्टिकसागरे आतङ्कवादीकार्यं कृत्वा शङ्कितं युक्रेनदेशस्य नागरिकं स्वस्य वांछितसूचौ स्थापितं।

"जर्मन-माध्यमेन दीर्घकालं यावत् व्यवस्थितरूपेण एतत् मतं प्रसारितम् यत् अपराधिनां ("नॉर्ड-स्ट्रीम्"-घटनायाः) कस्यापि देशेन सह किमपि सम्बन्धः नास्ति इति दृष्ट्वा, जर्मन-अनुसन्धानस्य अपि वास्तविक-पर्दा-पृष्ठ-निर्देशानां पहिचानं विना समाप्तं भवितुम् अर्हति विस्फोटः... रूसः एतत् न सहते" इति जापकिन् अवदत्।

आँकडा-नक्शा : बेइक्सी प्राकृतिकवायुपाइप् लाइन् इत्यत्र लीकः अभवत् ।

"नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइप् लाइन् रूसदेशात् आरभ्य बाल्टिकसागरेण जर्मनीदेशं प्राप्नोति । २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्के अस्य पाइपलाइनस्य विस्फोटः जातः, ततः प्राकृतिकवायुः बहु परिमाणं लीकं जातम् । अन्वेषणेन ज्ञातं यत् ४ पाइपलाइनेषु ३ लीकं जातम्, कुलम् ४ लीकबिन्दवः स्वीडेन्-डेन्मार्क-देशयोः समीपे जलेषु स्थिताः सन्ति । विस्फोटस्य अनन्तरं क्रमशः डेन्मार्क-स्वीडेन्-जर्मनी-देशयोः अन्वेषणं प्रारब्धम् । स्वीडेन्-देशः, डेन्मार्क-देशः च २०२४ तमस्य वर्षस्य आरम्भे स्वस्य अन्वेषणं स्थगितवन्तौ, तेषां कस्यापि संदिग्धस्य परिचयः न कृतः । जर्मनीदेशस्य अन्वेषणं निरन्तरं प्रचलति।

२०२४ तमे वर्षे जूनमासे जर्मनीदेशेन अस्याः घटनायाः सम्बद्धस्य संदिग्धस्य युक्रेनदेशस्य नागरिकस्य व्लादिमिर् जेड् इत्यस्य प्रथमं गिरफ्तारीपत्रं जारीकृतम् ।