2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, १९ अगस्तः (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं १८ तमे स्थानीयसमये युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् रूसदेशस्य कुर्स्कक्षेत्रे अन्यस्य सेतुस्य उपरि युक्रेनसेना आक्रमणं कृतवती यत् रूसीयुद्धकार्यक्रमं आपूर्तिं च बाधितुं प्रयतते मार्गाः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्याः रात्रौ अवदत् यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य एकः मुख्यः उद्देश्यः रूसदेशे बफर-क्षेत्रस्य स्थापना अस्ति इति ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते युक्रेन-सेनायाः आक्रमणेन युक्रेन-सीमायाः उत्तरदिशि प्रायः १५ किलोमीटर् दूरे स्थितस्य शेम्-नद्याः पारं सेतुः लक्ष्यं कृतम् इति भासते
प्रतिवेदनानुसारं युक्रेनदेशस्य वायुसेनासेनापतिः तस्मिन् दिने सामाजिकमाध्यमेषु तारपत्रे "अन्यः सेतुः नष्टः अस्ति। वायुसेनाविमानसेवा सटीकवायुप्रहारद्वारा शत्रुस्य रसदक्षमतां निरन्तरं वंचयति।
सेनापतिः एकं भिडियो स्थापितवान् यत्र विस्फोटः मार्गे विशालं दरारं त्यक्तुं पूर्वं सेतुस्य नाशं कृतवान्।
आक्रमणं कदा अभवत् इति तत्क्षणं स्पष्टं न जातम् ।
"कीव इन्डिपेण्डन्ट्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १८ दिनाङ्के सायं कालस्य मध्ये एकं वीडियो भाषणं दत्तं यत् युक्रेनदेशस्य सेनायाः समग्ररक्षाकार्यक्रमस्य वर्तमानस्य सर्वोच्चप्राथमिकता रूसस्य युद्धक्षमतां यथासम्भवं दुर्बलं कृत्वा अधिकतमं कार्यं कर्तुं वर्तते counterattacks. , यत्र कुर्स्कक्षेत्रे कार्याणिद्वारा रूसीक्षेत्रे बफरक्षेत्रस्य स्थापना अपि अस्ति ।
समाचारानुसारं युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन्
युक्रेनदेशेन पूर्वं घोषितं यत् अगस्तमासस्य १६ दिनाङ्के सायं कुर्स्कक्षेत्रस्य ग्लुश्कोवोक्षेत्रे सेम्नद्याः उपरि सेतुः नष्टः अभवत् । रूसदेशेन उक्तं यत् कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितशस्त्रेण आक्रमणं कृतम्, अधिकतया अमेरिकन "हैमास्" रॉकेटप्रक्षेपकप्रणाल्याः आक्रमणं कृतम्
एकः रूसीसैन्यब्लॉगरः अवदत् यत् सेतुद्वयस्य विनाशानन्तरं "रूसीसेनायाः स्थानीयतया नदीं पारं कर्तुं विकल्पाः अतीव सीमिताः अभवन्" इति