2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाटो-सङ्घस्य पूर्वदिशि विस्तारः, रूस-युक्रेन-सङ्घर्षस्य वर्धनं, स्वीडेन्-फिन्लैण्ड्-देशयोः नाटो-सङ्घटनं च एतादृशानां कार्याणां श्रृङ्खला अस्ति, येन सिद्धं भवति यत् शीतयुद्धस्य विरासतः नाटो-सङ्घटनस्य पुनरुत्थानम् अस्ति
सर्वे द्रष्टुं शक्नुवन्ति। नाटो-रूस-देशयोः मध्ये सर्वथा विवादः अस्ति, परन्तु विचित्रं वस्तु अस्ति यत् एताः दिग्गजसैन्यशक्तयः चीनदेशस्य विरुद्धं "भारं कार्यं कर्तुं" न साहसं कुर्वन्ति । अतः किमर्थम् एतत् ?
1. व्यापकं राष्ट्रियबलं वैश्विकप्रभावश्च वक्तुं अधिकारं निर्धारयति
प्रथमं वक्तव्यं यत् चीनस्य व्यापकः राष्ट्रियशक्तिः वैश्विकप्रभावः च रूसस्य अपेक्षया दूरम् अतिक्रमति।एतत् मौलिकं कारणं यत् नाटो-सङ्घः रूस-देशे १०,००० वारं दबावं स्थापयितुं इच्छति परन्तु चीन-विरुद्धं सहजतया "गम्भीर-कार्याणि कर्तुं" न साहसं करोति ।यद्यपि रूसस्य सैन्यशक्तिः प्रबलः अस्ति, विशेषतः परमाणुशस्त्रसञ्चयः, ये पश्चिमदेशं निवारयितुं शक्नुवन्ति तथापि चीनस्य बलं सैन्यपक्षेषु एव सीमितं नास्ति वयम्तेषां विश्वस्य द्वितीया बृहत्तमः अर्थव्यवस्था, वर्धमानः राजनैतिकप्रभावः, अप्रतिमः सांस्कृतिकः मृदुशक्तिः च अस्ति । चीनस्य सैन्यबलम् अपि अतीव शक्तिशाली अस्ति, अत्र विश्वस्य बृहत्तमं सेना, अमेरिकादेशस्य पश्चात् द्वितीयं बृहत्तमं नौसेना, वायुसेना च शक्तिशालिनी अस्ति, विश्वे अल्पाः एव जनाः तया सह गड़बड़ं कर्तुं साहसं कुर्वन्ति।
तदनुपातेन नाटो-सङ्घः रूस-देशेन सह विच्छेदं कर्तुं साहसं करोति यतोहि ते जानन्ति यत् आर्थिकस्तरस्य रूसस्य प्रभावः सीमितः अस्ति, यदा तु वैश्विक-आर्थिक-व्यवस्थायां चीन-देशस्य भूमिका जनानां हृदयेषु गभीररूपेण निहितम् अस्ति यदि चीनदेशः क्रुद्धः भवति तर्हि तस्य बहु आर्थिकहानिः अवश्यमेव भविष्यति। अपि च चीनस्य "बेल्ट् एण्ड् रोड्" इति उपक्रमेण बहवः देशाः बहु धनं प्राप्तवन्तः यत् नाटो-सङ्घस्य अमेरिका-देशस्य च कृते वास्तविकं धनं आनेतुं शक्नुवन् भागीदारं कोऽपि आक्षेपं कर्तुं इच्छति?