2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा युक्रेन-सेना सीमां लङ्घ्य रूस-मुख्यभूमिं प्रति आक्रमणं कृतवती तथा रूस-देशः अपि निर्दय-उपायान् अकरोत् । रूसीनियन्त्रितस्य मरिउपोल्-नगरस्य मेयरः ओलेग् मोर्गन् इत्यनेन स्वस्य अधीनस्थक्षेत्रेभ्यः निर्देशाः जारीकृताः यत् ते स्थानीय "अस्वामित्वयुक्तानां" गृहानाम् शीघ्रं मरम्मतं कुर्वन्तु, येषां उपयोगेन रूसस्य कुर्स्क्-क्षेत्रात् शरणार्थीनां स्वागतं भविष्यति
तार्किकरूपेण कुर्स्कक्षेत्रे रूसीशरणार्थीनां अन्येषु रूसीराज्येषु पुनर्वासार्थं प्राधान्यं दातव्यं यत् रूसदेशः एतेषां जनानां पुनर्वासार्थं युक्रेनदेशस्य मरिउपोल्-नगरं प्रति परिवहनार्थं ऊर्जां किमर्थं व्यययितुम् इच्छति?
तस्मिन् किञ्चित् मत्स्यरूपं अवश्यमेव अस्ति कुर्स्क-प्रान्तात् रूसीशरणार्थिनः। एतत् हेरफेरं जनान् मूकान् करोति एतत् शरणार्थीनां पुनर्वासं न करोति केवलं रूसीजनानाम् अवकाशं गन्तुं ददाति।
कुर्स्क्-नगरे स्वगृहं त्यक्त्वा गतानां १८०,००० रूसीनां प्रथमः समूहः मरिउपोल्-नगरं प्रति "यात्रा" कर्तुं प्रवृत्तः भविष्यति इति कथ्यते । केचन सैन्यविशेषज्ञाः दर्शयन्ति यत् एतत् कदमः रूसस्य कृते अतीव परिचितः अस्ति।