समाचारं

ब्रिटिशविशेषज्ञः - चीनदेशः रूसदेशश्च अमेरिकादेशस्य प्रतिद्वन्द्वी न स्तः, अमेरिकादेशस्य पार्श्वे वास्तविकः कण्टकः सर्वदा निगूढः एव अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं अमेरिकादेशः युद्धे स्वस्य सफलतायाः उपरि अवलम्ब्य स्वस्य व्यापकं राष्ट्रियशक्तिं शीघ्रं विश्वस्य अग्रणीदेशे विकसितुं शक्नोति स्म, अन्ये देशाः केवलं तस्य तालमेलं स्थापयितुं शक्नुवन्ति परन्तु तदानीन्तनस्य अमेरिकादेशस्य बृहत्तमा चिन्ता सोवियतसङ्घः आसीत् इति तेषां मनसि आसीत् यत् यावत्कालं यावत् सोवियतसङ्घः परितः अस्ति तावत् अमेरिकादेशः आधिपत्यं कर्तुं न शक्नोति इति । साधनमालाम् उपयुज्य ते सोवियतसङ्घस्य सफलतापूर्वकं पतनं कृतवन्तः । सोवियतसङ्घस्य विघटनं स्वाभाविकतया अमेरिकादेशस्य कृते महती वार्ता अस्ति, यतः ते जानन्ति यत् आगामिषु बहुषु वर्षेषु द्वितीयः देशः न भविष्यति यः तेषां प्रतिद्वन्द्वी भवितुम् अर्हति। परन्तु ब्रिटिशसैन्यविशेषज्ञानाम् अद्यतनवचनेन अमेरिकादेशः स्वप्नात् जागृतः अस्ति ।

सः अवदत् यत् वस्तुतः अमेरिकादेशस्य वास्तविकः प्रतिद्वन्द्वी न पुनः रूसः, न च उदयमानः चीनदेशः। परन्तु जापानदेशः अमेरिकादेशस्य पार्श्वे एव प्रच्छन्नः अस्ति । ब्रिटिशविशेषज्ञाः अवदन् यत् यदि अमेरिकादेशः एतादृशं सम्भाव्यं प्रतिद्वन्द्विनं प्रति ध्यानं न ददाति, तम् एकान्ते त्यजति तर्हि सोवियतसङ्घस्य अपेक्षया शीघ्रं वा पश्चात् वा अमेरिकायाः ​​कृते महत्तरं खतरा भविष्यति। वस्तुतः सर्वे जानन्ति यत् जापानस्य बलं न्यूनीकर्तुं न शक्यते एतत् द्वितीयविश्वयुद्धात् द्रष्टुं शक्यते। द्वितीयविश्वयुद्धकाले जापानीसेनायाः युद्धप्रभावशीलता अमेरिकीसैन्यस्य अपेक्षया न्यूना नासीत् ।