समाचारं

अमेरिकीऋणं केवलं ७८०.२ अरब अमेरिकीडॉलर् अवशिष्टम् अस्ति यदि चीनदेशः अधिकं गच्छति तर्हि अमेरिकादेशः दिवालियापनस्य सामनां कर्तुं शक्नोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं अमेरिकादेशः वास्तवमेव मन्यते यत् सः स्वसीमाः निरन्तरं धक्कायितुं शक्नोति? वैश्विक-आर्थिक-अशान्ति-पृष्ठभूमितः चीन-अमेरिका-देशयोः ऋणं वित्तीयसम्बन्धं च एतावत् भ्रान्तिकं जातम् अस्ति यत् निरन्तरराजनैतिकघर्षणस्य सह मिलित्वा सत्यं किम्?

प्रथमं संख्यानां विषये वदामः - ७८०.२ अब्ज डॉलरस्य विशालः । एषा साधारणा संख्या नास्ति, अपितु चीनदेशेन धारितस्य अमेरिकीऋणस्य कुलराशिः! अन्येषु शब्देषु अमेरिकादेशः चीनदेशस्य १०० अरब डॉलरात् अधिकं ऋणं धारयति । दीर्घकालं यावत् वित्तस्वतन्त्रतां आर्थिकनेतृत्वं च प्रवर्धयन्त्याः महाशक्तेः कृते एतत् विशालं ऋणं खलु लज्जाजनकम् अस्ति । ततोऽपि विडम्बना अस्ति यत् चीनविरुद्धं अमेरिकादेशस्य आर्थिकराजनैतिकप्रोत्साहनं बहु ऋणं भवति चेदपि कदापि न स्थगितम् इव दृश्यते ।

अद्यापि अमेरिकादेशः चीनदेशं आर्थिकदृष्ट्या किमर्थं आव्हानं दातुं प्रयतते ? वस्तुतः अमेरिकादेशस्य कुलऋणं आश्चर्यजनकं ३५ खरब अमेरिकी-डॉलर्-पर्यन्तं प्राप्तम्, यत् प्रायः वित्त-दिवालियापनस्य मार्गे अस्ति । न केवलं चीनदेशः अस्य अवसरस्य लाभं अमेरिकादेशे दबावं न गृहीतवान्, अपितु अस्मिन् वर्षे अमेरिकीवित्तस्य अधिकक्षयस्य निवारणार्थं प्रयत्नरूपेण प्रतीयमानं यत् अमेरिकीकोषबाण्ड्-धारकं १५.२ अब्ज डॉलरं वर्धितवान्

अत्र स्पष्टतया गहनतराः रणनीतिकविचाराः सन्ति । अमेरिकादेशे चीनदेशस्य राजदूतः ज़ी फेङ्गः एकदा दर्शितवान् यत् चीन-अमेरिका-देशयोः मध्ये वैरभावः केवलं हानि-हार-स्थितिः एव जनयिष्यति, तथा च विजय-विजय-सहकार्यं द्वयोः पक्षयोः कृते समीचीनः विकल्पः अस्ति परन्तु केचन अमेरिकीनीतिनिर्मातारः एतादृशं सल्लाहं पूर्णतया न श्रुतवन्तः इव दृश्यन्ते ते अद्यापि चीनं मुख्यं सामरिकप्रतियोगिनं मन्यन्ते, आर्थिकराजनैतिकदमनद्वारा चीनस्य विकासं नियन्त्रयितुं प्रयतन्ते च।