2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पादक |
Chaoqi.com द्वारा निर्मित "यु जियान स्तम्भ"।
जुलैमासस्य १६ दिनाङ्के “नम्बर १ एआइ चिप् स्टॉक्” इति नाम्ना प्रसिद्धस्य कैम्ब्रियनस्य स्टॉकस्य मूल्यं २०% वर्धितम्, तस्य विपण्यमूल्यं च १०० अरबं यावत् अभवत् । परन्तु एतादृशी बहुमूल्यं कम्पनी कदापि लाभप्रदं न अभवत्, न तु १ अर्बं राजस्वपरिमाणं अपि, १०० अर्बं विपण्यमूल्यात् च दूरम्
निवेशकान् यत् बहु चिन्तयति तत् अस्ति यत् केम्ब्रियनः अन्तिमेषु वर्षेषु धनहानिम् अनुभवति। अपि च, अद्यापि लाभं न प्राप्तुं पूर्वं केम्ब्रियन् अद्यापि क्षीणराजस्वस्य गतिरोधे अटत् । कैम्ब्रियन-वित्तीय-रिपोर्ट्-आँकडानां अनुसारं २०२३ तमे वर्षे कम्पनीयाः कुलराजस्वं २.७% न्यूनीकृतम्, २०२४ तमे वर्षे प्रथमत्रिमासे तस्य कुलराजस्वं ६५.९१% इत्येव तीव्ररूपेण न्यूनीकृतम्
एतादृशे विकासप्रवृत्तेः अन्तर्गतं पूंजीविपण्ये कैम्ब्रियनस्य प्रदर्शनम् अपि विवादैः परिपूर्णम् अस्ति । एकः स्वरः मन्यते यत् केम्ब्रियनस्य १ अर्बतः न्यूनः राजस्वपरिमाणः तस्य १०० अरबं विपण्यमूल्यं समर्थयितुं न शक्नोति, तथा च स्टॉकमूल्यं किञ्चित् कृत्रिमरूपेण अधिकं भवति अन्यः स्वरः मन्यते यत् चीनदेशे कतिपयानि प्रौद्योगिकीक्षमतायुक्तानि चिप्-कम्पनयः अत्यल्पाः सन्ति, कैम्ब्रियन-कम्पनी यथार्थतया कतिपयेषु प्रौद्योगिकी-कम्पनीषु अन्यतमः अस्ति, तस्य मूल्याङ्कनं च १०० अरब-रूप्यकाणि सम्यक् अस्ति
अनिर्वचनीयं तथ्यं अस्ति यत् केम्ब्रियनस्य प्रक्षेपणेन बृहत् एआइ मॉडल् युगस्य लाभांशः गृहीतः अस्ति । सार्वजनिकसूचनाः दर्शयति यत् कैम्ब्रियनः कृत्रिमबुद्धेः क्षेत्रे कोरप्रोसेसरचिप्स् निर्मातुं प्रतिबद्धः अस्ति तथा च एआइ-बाजारस्य प्रकोपस्य महत्त्वपूर्णः घरेलुविकल्पः अस्ति परन्तु भविष्ये मूल्यवान् भवेत् परन्तु लाभप्रदः न भवेत् सा कम्पनी भविष्ये कथं स्थायिविकासं प्राप्स्यति? केम्ब्रियनस्य भविष्यस्य विकासे अद्यापि बहवः कष्टाः भवितुम् अर्हन्ति इति विविधानि लक्षणानि सन्ति ।