2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे ए-शेयर-विपण्ये किमपि अतीव दोषः अस्ति वा वृषभतां प्रेरयितुं संकुचति वा? हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अतीव सुन्दरं वर्धितः, परन्तु ए-शेयर्स् तुल्यकालिकरूपेण दुर्बलाः आसन् । निवेशः पाठयितुं न शक्यते।
बफेट् इत्यस्य वार्षिकं प्रतिफलनस्य दरः अपि अतीव न्यूनः अस्ति यदि भवान् अमेरिकी-शेयर-बजारे अपि भागं गृह्णाति तर्हि सर्वत्र तीव्र-वृद्धिः भवति इति भासते एकवर्षस्य कृते स्टॉक-देवस्य प्रतिफलं सप्ताहस्य कृते यथा उत्तमं न भवति, अथवा एकस्य व्यापारदिवसस्य कृते अपि। समर्थः इति किम् ?
केवलं रक्षात्मकतर्कस्य कृते सुवर्णधारणं विगतकेषु वर्षेषु अधिकांशजनानां कृते अधिकं प्रदर्शनं कृतवान् । तथापि अधिकांशजना: केवलं धनं प्राप्तुम् इच्छन्ति, कोऽपि धनं प्राप्तुं अनिच्छुकः नास्ति । अतः यदा भवन्तः धनहानिम् अनुभवन्ति तदा भवन्तः अन्येषां स्थिरनिवेशकानां ईर्ष्या करिष्यन्ति यदा भवन्तः धनं अर्जयन्ति तदा भवन्तः ते मूर्खाः इति चिन्तयिष्यन्ति, तेषां मानवस्वभावस्य अवगमनं नास्ति।
भूमिमूल्यं भूमिमात्रायाः अनन्तरं भवति
निवेशः अनुमानस्य आधारेण न भवति, अपितु ज्ञानस्य आधारेण भवति। विपण्यस्य उतार-चढावस्य सम्मुखे केवलं तस्य तर्कसंगतरूपेण उपचारं कृत्वा एव अन्धरूपेण उदयस्य अनुसरणं न कृत्वा एव भवन्तः अधिकं गन्तुं शक्नुवन्ति । केवलं पुष्पाणां पुष्पतां प्रतीक्ष्य, उत्तमव्यापाररणनीतयः कृत्वा एव भवन्तः शेयर-बजारे स्थिरं सुखं लब्धुं शक्नुवन्ति ।
बङ्काः पुनः उन्नताः सन्ति बङ्काः, नगरस्य वाणिज्यिकबैङ्काः, अथवा संयुक्त-शेयरबैङ्काः... ...