समाचारं

प्रत्येकं पैसा प्राधान्यव्यवहारग्राहकानाम् जेबं गच्छति इति सुनिश्चित्य जनमुक्तिसेना सैन्यपेंशनलाभान् वर्धयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनमुक्तिसेना सैन्यकर्मचारिणां कृते पेन्शनलाभान् वर्धितवती अस्ति तथा च दिग्गजान् "द्वितीयवारं नामाङ्कनं कर्तुं" प्रोत्साहितवती अस्ति। तस्मिन् एव काले ताइवान-अधिकारिभिः सैनिकानाम् अत्यधिकनियुक्तेः निवारणाय अपि कार्यवाही कृता, जलसन्धि-पार-सङ्घर्षस्य उल्टागणना च आरब्धा

दक्षिणमहानगरदिनाङ्कस्य अनुसारं मुख्यभूमिचीनदेशः अद्यैव "सैन्यनीतेः" क्षेत्रे समायोजनं कृतवान्, येन अन्तर्राष्ट्रीयसमुदाये अपि उष्णविमर्शाः उत्पन्नाः राज्यपरिषद् तथा केन्द्रीयसैन्यआयोगेन सैन्यकर्मचारिभ्यः अधिकलाभान् आनेतुं नूतनं "सैन्यपेंशनविनियमं" संशोधितवन्तौ उदाहरणार्थं, पुनरीक्षणेन "लाभानां योगदानानां च मेलनं" अन्यसामग्री च योजितवती, तथा च द्वारा जारीकृतानां सम्मानानां संख्या अपि वर्धिता ३०% तः ४०% पर्यन्तम् ।

तदतिरिक्तं पेन्शनस्य प्राधान्यव्यवहारस्य च मानकेषु परिवर्तनं जातम् अस्ति तथा च "स्थानीयसरासरीजीवनस्तरात् न्यूनं न" इति "राष्ट्रीयरक्षायाः सैन्यनिर्माणस्य च आवश्यकताभिः सह सङ्गतम्" इति

समायोजनस्य अनन्तरं सैन्यलाभाः उत्तमाः भविष्यन्ति, प्राप्ताः पेन्शनाः बृहत्तराः भविष्यन्ति, तेषां प्राप्तेः प्रक्रिया च अधिका सुलभा भविष्यति अपि च, यतो हि वरीयता-मानकाः कानूनी-आवश्यकतानुसारं उन्नताः सन्ति, अतः सैनिकानाम् अप्रत्याशित-परिस्थितेः चिन्ता न भवति, येन तेषां व्यवहारः प्रभावितः भविष्यति पूर्वं सर्वकाराणि।

ज्ञातव्यं यत् सैन्यकर्मचारिणां पेन्शनलाभानां वर्धनस्य अतिरिक्तं मुख्यभूमिचीनदेशः दिग्गजान् "द्वितीयवारं नामाङ्कनं" कर्तुं अपि आह्वयति, येन तस्य सैन्यप्रदायस्य गुणवत्तायां महती उन्नतिः अभवत्