2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य सैनिकाः कुर्स्क्-नगरस्य द्वितीयसेतुम् आक्रमयन्ति
युक्रेनदेशेन सह परोक्षवार्तालापं रूसदेशः अङ्गीकुर्वति
युक्रेनदेशस्य वायुसेनासेनापतिः निकोलाई ओलेशुक् १८ दिनाङ्के अवदत् यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्तस्य अन्यस्य प्रमुखसेतुस्य उपरि आक्रमणं कृतवती, येन रूसीसेनायाः रसद-आपूर्ति-क्षमता सीमिताः अभवन् तस्मिन् एव दिने रूसस्य विदेशमन्त्रालयेन ऊर्जासुविधासु आक्रमणानि रोधयितुं रूस-युक्रेन-देशयोः परोक्षवार्तालापः कृतः इति अङ्गीकृतम् ।
ओलेसिउक् १८ तमे दिनाङ्के सामाजिकमाध्यमेषु "टेलिग्राम" इत्यत्र लिखितवान् यत् "कुर्स्क्-नगरस्य दिशि। एकः अपि सेतुः! युक्रेन-वायुसेना शत्रुस्य रसद-आपूर्ति-क्षमतां नियन्त्रयितुं सटीक-वायु-आक्रमणानि निरन्तरं कुर्वन् अस्ति । एतेन शत्रुस्य कार्याणि गम्भीररूपेण प्रभावितानि भवन्ति ओलेसिउक् शौक् इत्यनेन सेतुस्य उपरि धूमस्य उदयः, विस्फोटस्य अनन्तरं सेतुस्य भागाः भग्नाः च दृश्यन्ते इति एकं भिडियो अपि साझां कृतवान् ।
ओलेसिउक् इत्यनेन अधिकविवरणं न दत्तम्, सेतुः कदा आक्रमितः इति च पुष्टिः कर्तुं न शक्यते स्म । एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् केचन रूसीसैन्यब्लॉगर्-जनाः क्षतिग्रस्तसेतुनां बहुविध-चित्रं साझां कृतवन्तः, येषु दृश्यते यत् तस्मिन् एव सेतु-आक्रमणं कृतम् इति दृश्यते, यत्र तिथिः १७ दिनाङ्कः इति चिह्निता
युक्रेन-सेना १५ दिनाङ्के उक्तवती यत् कुर्स्क-प्रदेशस्य ग्लुश्कोवो-नगरे एकं सेतुं नष्टवती इति । रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन १६ तमे दिनाङ्के पुष्टिः कृता यत् कुर्स्क्-प्रान्तस्य सेइम्-नद्याः उपरि स्थितस्य सेतुः युक्रेन-सैनिकैः आक्रमणं कृत्वा सेतुः पूर्णतया नष्टः अभवत्
यदा युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती तदा युक्रेन-देशः ८० तः अधिकानि आवासीयक्षेत्राणि, १,१५० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रितवती इति दावान् करोति रूसी अधिकारिणः एएफपी इत्यस्मै अवदन् यत् अगस्तमासस्य ६ दिनाङ्कात् आरभ्य एकलक्षं २०,००० तः अधिकाः रूसीजनाः निष्कासिताः।