2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३ वर्षाणाम् अधिकं कालात् लापता अमेरिकनः महिला, भर्तुः सम्पत्तिषु (सामाजिकमाध्यमेषु) प्राप्ता अवशिष्टा
प्रवासी संजाल, अगस्त १९फॉक्स न्यूज इत्यस्य १८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशस्य मिशिगन-नगरे २०२१ तमे वर्षे एकः महिला अन्तर्धानं जातम् ।अधुना एव पुलिस-अनुसन्धातृभिः तस्याः पतिस्य स्वामित्वे मानवावशेषाः प्राप्ताः
अदृश्यायाः महिलायाः नाम डी वार्नर् इति अस्ति, यदा सा अन्तर्धानं जातः तदा ५२ वर्षीयः आसीत् । सा अन्तिमवारं २०२१ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के प्रातःकाले डेट्रोइट्-नगरे दृष्टा, ततः परं परिवारेण मित्रैः वा सह सम्पर्कं न कृतवती । मिशिगनपुलिसः अद्यैव घोषितवान् यत् अगस्तमासस्य १६ दिनाङ्के अन्वेषकाः महिलायाः पतिस्वामित्वस्य सम्पत्तिषु अन्वेषणपत्रं निष्पादयन्ते सति मानवावशेषान् आविष्कृतवन्तः। अवशेषाः सीलबद्धे रिक्ते डब्बे स्थापिताः, पुलिसैः पुनः प्राप्ताः सन्ति २० अगस्तदिनाङ्के शवपरीक्षा भविष्यति।
२०२३ तमस्य वर्षस्य नवम्बरमासे वार्नरस्य पतिः अन्तर्धानप्रकरणे मुक्तहत्यायाः, प्रमाणेषु छेदनस्य च आरोपः कृतः, परन्तु सः अपराधं स्वीकुर्वितुं न अस्वीकृतवान् । तस्य वकीलः अवदत् यत् सः अवशेषाणां परिचयस्य प्रतीक्षां कुर्वन् अस्ति।(वाङ्ग रुइक्सुआन्, प्रवासी संजालस्य प्रशिक्षुः वाङ्ग शानिङ्ग्)
सम्पादकाः : वांग शानिंग, लियू कियांग