समाचारं

इजरायल्-देशाय शस्त्र-आपूर्तिं प्रतिबन्धयितुं ब्रिटिश-सर्वकारः नकारयति, तस्य विरोधे राजनयिकाः राजीनामा ददति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के ब्रिटिश-"गार्जियन"-प्रतिवेदनानुसारं ब्रिटिश-विदेशकार्यालयस्य एकः अधिकारी सार्वजनिकरूपेण स्वस्य त्यागपत्रस्य घोषणां कृतवान् यतः ब्रिटिश-सर्वकारेण इजरायल्-देशाय शस्त्र-आपूर्तिं प्रतिबन्धयितुं न अस्वीकृतम् गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमाः अन्तर्राष्ट्रीयनियमस्य उल्लङ्घनं कुर्वन्ति इति कूटनीतिज्ञः मन्यते ।

समाचारानुसारं आयर्लैण्ड्देशे ब्रिटिशदूतावासस्य आतङ्कवादविरोधीकार्याणां उत्तरदायी मार्कस्मिथः राजीनामा दत्तवान् इति अवदत्। सः अवदत् यत् सः राजीनामा दातुं पूर्वं बहुवारं आन्तरिकरूपेण शिकायतुं प्रवृत्तः, आधिकारिकसमाचारमाध्यमेन अपि, परन्तु केवलं व्यर्थप्रतिसादः एव प्राप्तवान्।

आँकडा मानचित्र स्रोतः ब्रिटिश प्रेस एसोसिएशन (PA)

स्मिथः अवदत् यत् सः मध्यपूर्वं प्रति शस्त्रनिर्यातस्य अनुज्ञापत्रमूल्यांकनेषु ब्रिटिशसर्वकाराय कार्यं करोति, तस्य सहकारिणः गाजापट्टे इजरायलस्य "स्पष्टानि अप्रश्नानि च" युद्धापराधानि "प्रतिदिनं" पश्यन्ति, तथैव अन्तर्राष्ट्रीय-अधिनियमानाम् उल्लङ्घनानि च मानवीय कानून।

ब्रिटिश-अधिकारिभ्यः प्रेषिते त्यागपत्रे सः लिखितवान् यत् - "इजरायल-सर्वकारस्य सैन्यस्य च वरिष्ठाधिकारिणः सार्वजनिकरूपेण नरसंहारस्य अभिप्रायं प्रकटितवन्तः, इजरायल-सैनिकाः च (प्यालेस्टिनी) नागरिकसम्पत्त्याः जानी-बुझकर दहनस्य, विनाशस्य, लुण्ठनस्य च भिडियो गृहीतवन्तः email इत्यनेन अपि उक्तं यत्, "गाजादेशस्य आर्धाधिकानि गृहाणि ८०% अधिकानि च वाणिज्यिकसम्पत्तयः क्षतिग्रस्ताः अथवा नष्टाः... सम्पूर्णाः वीथीः विश्वविद्यालयाः च नष्टाः, मानवीयसहायता अवरुद्धाः, नागरिकानां प्रायः कुत्रापि न भवति escape. Red Crescent सार्वजनिक एम्बुलेन्सेषु आक्रमणं भवति, विद्यालयाः, चिकित्सालयाः च बहुधा लक्ष्यं कुर्वन्ति ।