2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले चीनस्य सम्पत्तिबाजारे समग्ररूपेण पुनर्प्राप्तिप्रवृत्तिः आरब्धा, यत्र विनिमयदराः, शेयरबजाराः, विशिष्टाः उद्योगक्षेत्राणि च सर्वेऽपि प्रबलं ऊर्ध्वगामित्वं दर्शयन्ति सोमवासरे प्रातःकाले चीनस्य सम्पत्तिः सर्वत्र उच्छ्रितः, आरएमबी-विनिमय-दरः सुदृढः अभवत्, ए-शेयर-हाङ्गकाङ्ग-शेयर-बजारस्य अनेके क्षेत्राणि च क्रमेण वर्धितानि, येन चीनस्य आर्थिक-पुनरुत्थानस्य प्रबल-गतिः, विपण्य-विश्वासस्य च महत्त्वपूर्ण-सुधारः च दर्शितः | .
आरएमबी-विनिमयदरः निरन्तरं सुदृढः भवति, विपण्यदबावः च न्यूनः भवति
अगस्तमासात् आरभ्य आरएमबी-विनिमयदरस्य लचीलापनं महतीं वर्धितम्, अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-अपतटीय-आरएमबी-विनिमयदरयोः द्वयोः अपि ७.२०-अङ्कात् उपरि वृद्धिः अभवत्, तथा च द्वयोः अपि १% अधिकं वृद्धिः अभवत् एषा प्रवृत्तिः न केवलं चीनस्य आर्थिकमूलभूतविषयेषु विपण्यविश्वासं प्रतिबिम्बयति, अपितु आरएमबी-विनिमयदरस्य विषये अन्तर्राष्ट्रीयबाजारस्य अपेक्षासु सुधारं प्रतिबिम्बयति। उद्योगस्य अन्तःस्थैः सूचितं यत् गतिशीलपरिवर्तनानां मध्ये आरएमबी-विनिमयदरेण संतुलनं स्थिरता च प्राप्ता, यस्य कारणं चीनस्य विदेशीयविनिमयविपण्ये प्रतिभागिनां परिपक्वतायाः व्यापारव्यवहारस्य च युक्तिकरणस्य, तथैव विपण्यसञ्चालनस्य लचीलतायाः, निरन्तरसमृद्धीकरणस्य च कारणम् अस्ति नियामकसाधनपेटिकायाः ।
विदेशविनिमयराज्यप्रशासनस्य उपनिदेशकः वाङ्ग चुन्यङ्गः अद्यैव अवदत् यत् यथा यथा भविष्ये आन्तरिकबाह्यवातावरणं सुधरति तथा तथा मम देशस्य सीमापारपूञ्जीप्रवाहस्य सुचारुसञ्चालनस्य सकारात्मककारकाः अधिकं वर्धन्ते। आन्तरिकपर्यावरणस्य दृष्ट्या चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य तृतीयपूर्णसत्रेण सुधारान् व्यापकरूपेण गभीराणि कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं व्यवस्थितरूपेण परिनियोजनेन प्रभावीरूपेण विपण्यविश्वासः वर्धितः, तथा च घरेलु आर्थिकपुनरुत्थानं करिष्यति समेकितं सुदृढं च भवतु। तत्सह विदेशीयविनिमयक्षेत्रे सुधारस्य निरन्तरं गभीरता, उद्घाटनं च विदेशीयविनिमयविपण्यस्य लचीलतां अधिकं वर्धयिष्यति। बाह्यवातावरणस्य दृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य पुनः वृद्धिः भविष्यति, तथा च मालस्य वैश्विकव्यापारः न्यूनतायाः वृद्धेः कृते परिवर्तनस्य अपेक्षा अस्ति पर्यावरणस्य क्रमेण सुधारः भविष्यति, येन आरएमबी-विनिमयदरस्य सुदृढीकरणस्य अधिकं समर्थनं भविष्यति ।