अमेरिकी-अन्तरिक्ष-प्रक्षेपण-उद्योगे “बृहत् परिवर्तनस्य” सम्मुखीभवति ।
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं विशेष संवाददाता जेन क्षियांग
रायटर्स् इत्यनेन १७ दिनाङ्के सूत्राणां उद्धृत्य ज्ञापितं यत् बोइङ्ग्, लॉकहीड् मार्टिन् च २००६ तमे वर्षे द्वयोः कम्पनीयोः संयुक्तं उद्यमं सियरा स्पेस इत्यस्मै विक्रेतुं योजनां कुर्वतः सन्ति कोटि कोटि। रायटर्-पत्रिकायाः कथनमस्ति यत् यूएलए-विक्रयणं अमेरिकी-अन्तरिक्ष-प्रक्षेपण-उद्योगे "बृहत्-परिवर्तनं" अभवत् ।
बोइङ्ग्, लॉकहीड् मार्टिन् इत्येतयोः कृते यूएलए-इत्यस्य सम्भाव्यविक्रयणस्य विषये अन्तिमेषु वर्षेषु निरन्तरं अनुमानं वार्ता च भवति । २०१९ तमे वर्षे द्वयोः कम्पनीयोः सम्भाव्यक्रेतृभिः सह वार्ता कृता परन्तु सम्झौता न कृता इति कथ्यते । अमेजन संस्थापकस्य बेजोस् तथा ब्राउन एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य स्वामित्वं विद्यमानस्य ब्लू ओरिजिन इत्यस्य कम्पनी २०२३ तमे वर्षे रॉकेट् लैब् इति अमेरिकननिजी एयरोस्पेस् निर्मातृं यूएलए इत्यस्य अधिग्रहणस्य प्रयासं कृतवती इति अपि सूचना अस्ति ।लघु उपग्रहप्रक्षेपणसेवाप्रदातृभिः अपि एतत् व्यक्तं कृतम् अस्ति अधिग्रहणेषु रुचिः अस्ति, परन्तु अन्ततः कोऽपि अधिग्रहणसम्झौतां न प्राप्तवान् । सियरा-अन्तरिक्षस्य अधिग्रहणं सफलं भविष्यति वा इति अद्यापि न ज्ञायते ।
सार्वजनिकसूचनाः दर्शयन्ति यत् सियरा स्पेस पूर्वं अमेरिकनसियरा नेवाडा निगमस्य अन्तरिक्षव्यापारविभागः आसीत्, २०२१ तमे वर्षे सियरा नेवाडा निगमात् स्वतन्त्रः अभवत् सियरा स्पेस इत्यनेन ड्रीम चेजर इति अन्तरिक्षविमानस्य विकासः कृतः, परन्तु परियोजनायाः विलम्बः बहुकालं यावत् अभवत् । तदतिरिक्तं अन्तरिक्षस्थानकस्य निवासस्थानस्य विकासाय अपि कम्पनी ब्लू ओरिजिन इत्यनेन सह सहकार्यं कुर्वती अस्ति ।
रायटर्-संस्थायाः अनुसारं यूएलए-संस्थायाः स्थापनायाः कारणात् अमेरिकी-सर्वकारस्य अन्तरिक्ष-प्रक्षेपण-अनुबन्धस्य कृते बोइङ्ग्-लॉक्हीड्-मार्टिन्-योः दीर्घकालीन-प्रतिस्पर्धायाः समाप्तिः अभवत् तस्य सहायकसंस्थायाः SpaceX इत्यस्मात् Musk इत्यस्य Strong इति स्पर्धायाः सामना अभवत् । उपग्रह-उद्योगे लोकप्रियं जातं स्पेसएक्स्-प्रौद्योगिक्याः, विशेषतः तस्य पुनःप्रयोज्य-रॉकेट-प्रौद्योगिक्याः उदयेन, यूएलए-इत्यस्य दशकपुराणानां एट्लास्-रॉकेट्-डेल्टा-रॉकेट्-इत्यस्य च क्रमेण परित्यागः कर्तव्यः अस्ति २०२३ तमे वर्षे यूएलए-संस्थायाः नूतनः "वल्कन"-रॉकेटः प्रथमवारं सफलतया प्रक्षेपितः । यूएलए नूतनं क्रेतारं प्राप्य तस्य व्यवसाये बोइङ्ग्, लॉकहीड् मार्टिन् इत्येतयोः बाधाभ्यः मुक्तं भविष्यति । यूएलए इत्यनेन पूर्वं चन्द्राधारविकासः इत्यादिषु स्वव्यापारस्य विस्तारः भविष्यति इति आशा आसीत्, परन्तु बोइङ्ग्, लॉकहीड् मार्टिन् इत्येतयोः कृते तस्य प्रतिबन्धः कृतः अस्ति ।
ब्लूमबर्ग् इत्यनेन उक्तं यत् यूएलए इत्यनेन मूलतः स्थापनायाः १० वर्षाणाम् अन्तः एव सर्वकारीयरॉकेटप्रक्षेपणमिशनेषु एकाधिकारः कृतः । परन्तु अन्तिमेषु वर्षेषु स्पेसएक्स् इत्यनेन पञ्चदशस्य अनुबन्धानां ४०% भागः प्राप्तः, भविष्ये ब्लू ओरिजिन इत्यनेन निश्चितः भागः गृहीतः इति अपेक्षा अस्ति । सूत्रेषु ज्ञातं यत् यूएलए अद्यैव स्वस्य बजटं अतिक्रान्तवान्, तस्य राजस्वं च न्यूनीकृतम्। तदतिरिक्तं यूएलए-संस्थायाः प्रमुखकर्मचारिणः अपि प्रतियोगिषु परिवर्तनं कृतवन्तः । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे आरभ्य यूएलए-संस्थायाः फ्लोरिडा-प्रक्षेपण-आधारे प्रायः ४५ प्रक्षेपण-सञ्चालन-इञ्जिनीयराः राजीनामा दत्तवन्तः ।
न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण पूर्वं उक्तं यत् स्पेसएक्स् वर्तमानकाले अमेरिकी-अन्तरिक्ष-प्रक्षेपणक्षेत्रे वर्चस्वं वर्तते, तदानीन्तनः विलम्बेन आगतः मस्कः, अमेरिकी-सर्वकारस्य आलोचनां कृतवान् यत् सः सर्वदा नियत-अन्तरिक्ष-प्रक्षेपण-ठेकेदारानाम् अन्वेषणं करोति, तथा च सर्वकारीय-ठेकेदाराः अकुशलाः सन्ति इति , अन्येषां अन्तरिक्षविज्ञानप्रौद्योगिकीकम्पनीनां प्रवेशं निवारयितुम् इच्छति । अन्तरिक्ष-उद्यमिनां नूतना पीढी मस्कस्य अनुकरणं कर्तुं लक्ष्यं करोति, तथैव तस्य प्रतिस्पर्धा-विरोधी-रणनीतिः अपि आलोचनां करोति । ▲# गभीरअच्छालेखयोजना#