2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि भवान् झोउ सिकोङ्ग इत्यस्याः चित्राणि सम्यक् पश्यति तर्हि तस्याः चित्रेषु प्रायः द्वौ वनस्पतौ दृश्यते, एकः कमलः अपरः कदलीफलः । अस्य प्रयोजनं यत् एतौ वनस्पतौ वर्णैः आकृष्यमाणानां रेखानां प्रक्षेपणार्थं मसिस्य बृहत्प्रमाणेन उपयुक्तौ भवतः, अर्थात् रेखानां पृष्ठानां च विपरीतता अपि च, कदलीचित्रस्य वर्णाः अधिकतया लघुवर्णाः सन्ति पात्राणां कृते वर्णानाम् एकं विस्तृतं श्रेणीं प्रदाति । लघुवर्णत्वात् पृष्ठभूमिरूपेण कार्यं करोति, प्रेक्षकाणां ध्यानं आकर्षयितुं कस्यचित् नायकस्य सह स्पर्धां न करोति ।
अधः मिलित्वा तस्य आनन्दं लभामः ।
झोउ सिकोंग १९३९ तमे वर्षे जनवरीमासे ११ दिनाङ्के हेबेई-प्रान्तस्य निन्घे-मण्डलस्य लुटाई-नगरे जन्म । मातृपितामहेन ली शाओयु (उर्फ येयुन्, लु यिन) इत्यनेन प्रभावितः सः युवावस्थायां चित्रकलायां रुचिं प्राप्तवान् । यदा सा कनिष्ठविद्यालये आसीत् तदा सा संयोगेन जर्मन-चित्रकारस्य कासेई-कोल्वित्ज्-इत्यस्य चित्राणि पत्रिकायां दृष्टवती, तदा सा अतीव आहतवती, कोल्वित्ज्-महोदयः तस्याः प्रथमः प्रशंसितः च चित्रकारः अभवत् १७ वर्षे सः केन्द्रीयललितकला-अकादमी-सम्बद्धे मध्यविद्यालये प्रवेशं प्राप्तवान् । २० वर्षे सः केन्द्रीयललितकला-अकादमीयाः चीनीयचित्रविभागे प्रवेशं प्राप्य प्राध्यापकानाम् ली केरन, जियाङ्ग झाओहे, ये कियान्यु, लियू लिङ्गकाङ्ग इत्येतयोः अधीनं अध्ययनं कृतवान् सः २५ वर्षे केन्द्रीयललितकला-अकादमीतः स्नातकपदवीं प्राप्तवान्, व्यावसायिकसृष्टौ संलग्नः भवितुम् बीजिंग-नगरस्य चीनी-चित्रकला-अकादमीयां (अद्यतनस्य बीजिंग-ललितकला-अकादमी) नियुक्तः पश्चात् सः केन्द्रीयललितकला-अकादमीयां पारम्परिक-चीनी-चित्रकला-विभागे सहायक-प्रोफेसररूपेण युगपत् कार्यं कृतवान् । तस्य कृतयः सन्ति "खनकानां चित्राणि", "मद्यपात्रविक्रयणमहिलाः", "फसलः", "माउण्टिङ्ग् कार्यशाला", "रज्जुसेतुः", "जूडो" इत्यादयः । तस्य प्रकाशनेषु "लू चेन् तथा झोउ सिकोङ्गस्य कार्याणि", "शेषस्य मसिः" इत्यादयः सन्ति ।