2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीयसङ्ग्रहालये "खिडकीयां दृष्ट्वा भूतं दृष्ट्वा" इति प्रसिद्धं चित्रं प्रदत्तम् अस्ति यतः एतत् किङ्ग्-वंशस्य गुआङ्ग्सु-कालस्य महिला-भूतस्य चित्रम् अस्ति यतः अत्र हस्ताक्षरं नास्ति, अतः चित्रकारः सर्वदा एव आसीत् रहस्यम् । स्त्रीभूतस्य एतत् चित्रं तु अत्यन्तं सजीवम् अस्ति तथा च विचित्रशैली अस्ति यत् जनाः मेरुदण्डेषु शीतलं धावन्ति इति अनुभवन्ति बहवः नेटिजनाः अवदन् यत् ते एतत् कीदृशं स्त्रीभूतं पश्यितुं न साहसं कुर्वन्ति। एकत्र पश्यामः ।
एकदृष्ट्या एषः विशालस्य कक्षस्य कोणः अस्ति अस्मिन् कक्षे बहवः पुस्तकानि, विविधाः संग्रहाः, पुष्पाणि, वनस्पतयः च सन्ति ।
अन्यं समीपतः अवलोक्य, एतादृशे पुस्तकपूर्णे कक्षे मध्ये एकः हरितकेशः दुष्टः भूतः अस्ति, यः तस्य अधः एकां सुन्दरीं स्त्रियं धारयति इव, दुष्टस्य भूतस्य पृष्ठतः एव, खिडक्यां अर्धं मुखं भवति, यत्... खिडकीपत्रं सर्वं दृष्टवान्।
किं कर्तुं गच्छति दुष्टात्मा सुन्दरीं प्रति । किमर्थं अध्ययनकक्षे असि ? खिडक्याः बहिः व्यक्तिः कः ? कलाकारः सम्यक् किं व्यक्तं कर्तुम् इच्छति ?
यदा भवन्तः चित्रं १० वारं वर्धयन्ति, पश्यन्ति च तदा भवन्तः दुष्टं भूतं विशाले मेजस्य उपरि शयानं पश्यन्ति, सः तेन्दुचर्मस्कर्टं धारयति, चित्रं कर्तुं दक्षिणहस्ते लेखनीं धारयति the eyes of the "beauty" इदं निष्पद्यते यत् तथाकथितं सौन्दर्यं वस्तुतः मानवत्वचस्य एकः खण्डः अस्ति दुष्टः भूतः "rip open the" इति उद्देश्यं प्राप्तुं युवतीयाः सुन्दरस्य चर्मस्य उपरि स्थापयितुम् इच्छति उदरं च मानवहृदयं विदारयन्तु" इति। मनुष्यत्वक् पार्श्वे सुन्दरवस्त्रराशिः अपि स्थापितः अस्ति। एतत् सर्वं दृष्ट्वा खिडक्याः बहिः युवकः भीतः अभवत् ।
वस्तुतः कलाकारः "Strange Stories from a Chinese Studio" इत्यस्मिन् "Painted Skin" इत्यस्य कथायाः पुनरुत्पादनार्थं चित्रकलारूपस्य उपयोगं कृतवान् । एतत् शांक्सीनगरस्य एकस्य विद्वान् मार्गे एकां सुन्दरीं स्त्रियं मिलित्वा प्रथमदृष्ट्या प्रेम्णा पतितः अतः सः तां गृहं नीतवान् ।
कतिपयेभ्यः दिनेभ्यः अनन्तरं विद्वान् बहिः गत्वा ताओवादीं पुरोहितं मिलितवान्, तस्य विद्वानस्य वर्णं दृष्ट्वा सः तत्क्षणमेव निष्कर्षं गतवान् यत् सः दुष्टात्मना व्याप्तः अस्ति तथापि स्मरणं श्रुत्वा सः विद्वान् संदिग्धः अभवत्, अतः सः खिडक्याः बहिः विलम्बेन निगूढः अभवत् रात्रौ एकं दृष्टिपातं कृतवान् फलतः सः चित्रे एकं भयानकं दृश्यं दृष्टवान् ।
एषा कथा जगतः स्मारयति यत् सुन्दरं रूपं न मूर्खं भवेत्, यथा न वञ्चितः भवेत्, आत्मनः अपि विपत्तिं न आनयेत्। परन्तु अयं अज्ञातः चित्रकारः हस्ते स्थितस्य ब्रशस्य उपयोगेन एतत् आश्चर्यजनकं दृश्यं पुनः निर्मितवान् ।
रात्रौ विलम्बेन दुष्टः भूतः स्वस्य यथार्थरूपं प्रकाशितवान्, हरितशरीरेण, उग्रमुखेन च सः हस्ते लेखनीम् आदाय मानवत्वक् सावधानीपूर्वकं चित्रितवान् हस्ते मानवचर्मसुन्दरी अत्यन्तं सुन्दरी, कृशभ्रूः, श्वेतत्वक्, रक्ताधरः च तस्य पार्श्वे दुष्टात्मवेषं कृत्वा वस्त्रराशिः अस्ति, यदा तु खिडक्याः बहिः विद्वान् भयपूर्णाः नेत्राणि सन्ति।
समग्रं चित्रं अति सुंदरं यथार्थं च अस्ति दुष्टभूतं सुन्दरं मानवत्वक् च प्रबलं विपरीततां निर्माति, येन भयस्य भावः तीव्ररूपेण वर्धते खिडक्याः बहिः नेत्रयुग्मेन सह युग्मितः दर्शकस्य विसर्जनस्य प्रबलः भावः भवति, यथा यदि सः चित्रे अस्ति तर्हि शान्ततया रात्रौ...तस्य विषये चिन्तयितुं भयङ्करम्।