2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः चीन तट रक्षक
चीनतटरक्षकस्य प्रवक्ता फिलिपिन्स्-तट-रक्षक-जहाजस्य चीन-तट-रक्षक-पोतेन सह जानी-बुझकर टकरावस्य विषये वक्तव्यं प्रकाशितवान्
चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् १९ अगस्त दिनाङ्के चीनस्य नान्शाद्वीपे क्षियान्बिन् रीफ् इत्यस्य समीपे स्थितेषु जलेषु ४४१०, ४४११ क्रमाङ्काः फिलिपिन्स्-देशस्य तटरक्षकजहाजाः चीनसर्वकारस्य अनुमतिं विना अवैधरूपेण आक्रमणं कृतवन्तः नियमानुसारं जहाजाः। ०३:२४ वादने फिलिपिन्स्-देशस्य ४४१० क्रमाङ्क-जहाजः चीनस्य पुनः पुनः गम्भीर-चेतावनीनां अवहेलनां कृत्वा सामान्यतया अधिकारान् कानूनप्रवर्तनं च प्रवर्तयन्तं चीनीय-जहाजं २१५५१-सङ्ख्यां अव्यावसायिकरूपेण खतरनाकरूपेण च जानी-बुझकर टकरावं कृतवान्, येन टकरावः अभवत् पूर्णतया फिलिपिन्स्-देशेन सह । वयं फिलिपिन्स्-देशं वदामः यत् तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयन्तु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति | चीनस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । चीनस्य तटरक्षकदलः चीनस्य अधिकारक्षेत्रस्य जलक्षेत्रेषु कानूनानुसारं अधिकारसंरक्षणं कानूनप्रवर्तनक्रियाकलापं च निरन्तरं करिष्यति तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं करिष्यति।
चीनतटरक्षकस्य प्रवक्ता फिलिपिन्स्-तटरक्षकस्य पोतस्य रेनाई-रीफ्-नगरे अवैध-प्रवेशस्य विषये वक्तव्यं प्रकाशितवान्
चीनस्य तट रक्षकस्य प्रवक्ता गन् यू इत्यनेन उक्तं यत् १९ अगस्त दिनाङ्के प्रायः ६:०० वादने चीनस्य नान्शाद्वीपेषु क्षियान्बिन् रीफ् इत्यस्य समीपे फिलिपिन्स् तट रक्षकस्य जहाजः ४४१० इति अवैधरूपेण जलं प्रविष्टवान्, ततः चीनस्य पुनः पुनः चेतावनीनां मार्गनियन्त्रणानां च अवहेलना कृता तथा च अवैधरूपेण पुनः द्रुतं कृतवान् चीनस्य नान्शाद्वीपेषु रेन्'आइ रीफ् इत्यस्य समीपे जलं प्रविष्टवान्। चीनदेशस्य तट रक्षकदलेन दुर्घटनायां सम्बद्धस्य फिलिपिन्स्-देशस्य जहाजस्य विरुद्धं कानून-विधानानुसारं नियन्त्रण-उपायाः कृताः । फिलिपिन्स्-देशः बहुवारं उत्तेजितवान्, उपद्रवं च कृतवान्, जहाजानां आपूर्तिं पुनः पूरयितुं रेन्'आइ-प्रस्तरस्य उपरि अवैधरूपेण "समुद्रतटे उपविष्टः" इति चीन-फिलिपिन्सयोः मध्ये अस्थायीव्यवस्थायाः उल्लङ्घनं कृतवान्, चीनस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृतवान्, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण क्षीणं कृतवान् . वयं फिलिपिन्स्-देशं आग्रहं कुर्मः यत् सः तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयतु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति |