2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
चीनस्य सीमापारं ई-वाणिज्य-उद्योगः भविष्ये अपि तीव्रगत्या वर्धते इति अपेक्षा अस्ति ।
"भ्राता आह्वानकर्ता" युआन बिंगसोङ्गः सम्पर्कं त्यक्तवान्
अगस्तमासस्य १८ दिनाङ्के मीडिया-सञ्चारमाध्यमानां समाचारानुसारंसाझा पावरबैङ्क उद्योगे दिग्गजानां मध्ये एकः शेन्झेन् लैडियन टेक्नोलॉजी कम्पनी लिमिटेड् (लैडियन टेक्नोलॉजी इति उच्यते) इत्यस्य संस्थापकः युआन् बिंगसोङ्गः अद्यतने सम्पर्कं त्यक्तवान् अस्ति, तस्मिन् एव काले प्रथमः अपि लापता आसीत् -हस्त ग्राहक के शेन्झेन लैडियन।एतत् कथ्यते यत् एतौ जनाभ्यां राज्यस्वामित्वस्य हानिषु संलग्नतायाः कारणात् स्थानीयराज्यस्वामित्वयुक्तैः सम्पत्तिभिः नियुक्तेन कानूनीदलेन उत्तरदायी कृतौ।
रिपोर्ट्-अनुसारं शेन्झेन्-कॉलस्य सेकेण्ड-हैण्ड्-उत्तराधिकारिणः झेजियांग-प्रान्तस्य पुजियाङ्ग-काउण्टी-राज्यस्वामित्वयुक्तानां सम्पत्तिनां सहकार्यस्य समये युआन्-हान-योः राज्यस्वामित्वस्य सम्पत्तिनां हानिः भवितुं शक्नोति अग्रे वार्तायां ज्ञातं यत् शेन्झेन्-नगरात् आह्वानसम्बद्धाः कुलषट् जनाः, येषु युआन् बिङ्ग्सोङ्ग्, हान बिङ्ग् च सन्ति, तेषां सम्पर्कः एकस्य पश्चात् अन्यः अभवत् ।
आँकडा दर्शयति यत् २०२२ तमस्य वर्षस्य अन्ते पुजियाङ्ग-लैडियन-झेङ्गकी-प्रौद्योगिकी-कम्पनी-लिमिटेड (उल्लिखितः: पुजियाङ्ग-लैडियनः), यः मुख्यतया झेजियांग-प्रान्तस्य पुजियाङ्ग-मण्डले राज्यस्वामित्वयुक्तः अस्ति, लाइडियन-प्रौद्योगिक्याः इक्विटी-१००% नियन्त्रितवान् पुजियाङ्ग लैडियन इत्यनेन लायडियन प्रौद्योगिक्याः नियन्त्रणभागः प्रथमहस्तस्य उत्तराधिकारिणः हान बिङ्ग इत्यस्मात् प्राप्तः ।"निधि + इक्विटी + परियोजना" मॉडल् इत्यस्य माध्यमेन निवेशं आकर्षयितुं लाइडियन-प्रौद्योगिकी पुजिआङ्ग-मण्डले प्रथमा परियोजना अस्ति ।
२०२२ तमे वर्षे आपूर्तिकर्तानां एजेण्ट्-जनानाञ्च बहूनां मुकदमानां कारणात् पुजियाङ्ग-लैडियनस्य खाता अपि जमस्य अनन्तरं लैडियन-शक्ति-बैङ्कस्य भुक्तःचुपचाप Pujiang Laiding तः Shenzhen Laidingge सूचना प्रौद्योगिकी कं, लि., तथा च कम्पनी पुजियाङ्ग कॉलिंग् इत्यनेन नियन्त्रितः विषयः नास्ति, अपितु युआन् बिङ्गसोङ्ग इत्यनेन नियन्त्रितः विषयः अस्ति ।
भुक्तिग्राहकस्य परिवर्तनेन युआन बिंगसोङ्ग इत्यादिभ्यः लाभस्य स्थानान्तरणस्य शङ्का भवति वा, तस्मात् राज्यस्वामित्वस्य सम्पत्तिक्षयः भवति वा, तत् कारणं भवितुम् अर्हति यत् शेन्झेन् इत्यत्र सम्पर्कं कृतवन्तः प्रासंगिकाः जनाः एकस्य पश्चात् अन्यस्य सम्पर्कं त्यक्तवन्तः।
उद्योगस्य समग्रस्थित्याः आरभ्य स्मार्टफोनस्य लोकप्रियतायाः, मोबाईल-अन्तर्जालस्य तीव्रविकासेन च जनानां मोबाईल-चार्जिंग्-माङ्गं निरन्तरं वर्धते, साझा-शक्ति-बैङ्क-उद्योगेन च विस्तृत-विपण्य-स्थानं प्रारब्धम् परन्तु अयं उद्योगः अपि घोरप्रतिस्पर्धायाः परिवर्तनशीलस्य विपण्यवातावरणस्य च सामनां कुर्वन् अस्ति, तथा च कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां कृत्वा स्वरणनीतिषु समायोजनं कर्तुं आवश्यकता वर्तते
मम देशस्य सीमापारं ई-वाणिज्यम् आयातनिर्यासः
पञ्चवर्षेषु १.२ गुणा वर्धिता
अद्यैव चीन (गुआंगझू) सीमापार ई-वाणिज्य-मेले "२०२४ चीननिर्यात-सीमापार-ई-वाणिज्य-विकास-प्रवृत्ति-श्वेतपत्रम्" (अतः परं "श्वेतपत्रम्" इति उच्यते) विमोचितम्
"श्वेतपत्रम्" स्थूल-उद्योग-विकास-प्रवृत्तिभ्यः सूक्ष्म-उद्यम-वृद्धि-आवश्यकतानां यावत् व्यापकं विश्लेषणं करोति, तथा च स्पष्टतया कथयति यत्,चीनस्य निर्यातः सीमापारं ई-वाणिज्यः उच्चगुणवत्तायुक्तस्य विदेशनिर्यातस्य नूतनपदे प्रविष्टः अस्ति।
अमेजन ग्लोबल स्टोर् इत्यनेन वार्षिकं उद्योगविकासं "श्वेतपत्रम्" प्रकाशितम् इति षष्ठवारं इति सूचना अस्ति । पूर्ववर्षेभ्यः भिन्नम्, अस्मिन् वर्षे "श्वेतपत्रम्" "उच्चगुणवत्तायुक्तं वैश्वीकरणं" चालयितुं "सर्वतर्फी नवीनता" इत्यत्र केन्द्रितः अस्ति तथा च षट् विशिष्टानि नवीनतामार्गाः प्रस्ताविताः ये उत्पादाः, प्रौद्योगिकी, परिचालनं, आपूर्तिशृङ्खला, ब्राण्ड्, व्यापारप्रतिमानं च माध्यमेन प्रचलन्ति। एतत् दर्शयति यत् विगतवर्षद्वये अमेजनस्य वैश्विकसाइट् इत्यत्र १० लक्षं अमेरिकीडॉलर् अधिकं विक्रयणं कृत्वा चीनीयविक्रेतृणां संख्यायां प्रायः ५५% वृद्धिः अभवत्
तदतिरिक्तं सीमाशुल्केन प्रारम्भिकगणनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य सीमापारं ई-वाणिज्यस्य आयातः निर्यातश्च १.२२ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १०.५% अधिकम् अस्ति मम देशस्य विदेशव्यापारस्य समग्रवृद्धिः तस्मिन् एव काले। २०१८ तमे वर्षे १.०६ खरब युआन् तः २०२३ तमे वर्षे २.३८ खरब युआन् यावत्,पंचंवर्षे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातयोः १.२ गुणा वृद्धिः अभवत् ।
उद्योगस्य अन्तःस्थानां मतं यत् चीनस्य सीमापारं ई-वाणिज्य-उद्योगः भविष्ये अपि तीव्रगत्या वर्धते इति अपेक्षा अस्ति, तथा च दक्षिणपूर्व-एशिया, लैटिन-अमेरिका इत्यादीनां उदयमानानाम् विपणानाम् आन्तरिक-सीमा-पार-ई-वाणिज्य-कम्पनीनां कृते नूतनाः नील-सागराः भविष्यन्ति इति अपेक्षा अस्ति तेषां विस्तारं त्वरयन्ति।
सीमापारं ई-वाणिज्य-उद्योगस्य प्रवृत्तिः बहुधा भवति
१३ अगस्तदिनाङ्के समाचारानुसारं दक्षिणपूर्व एशियायाः ई-वाणिज्यमञ्चः लाजाडा इत्यनेन अस्मिन् वर्षे जुलैमासे सकारात्मकं EBITDA (व्याजं, करं, अवमूल्यनं, परिशोधनं च पूर्वं अर्जनं) अभिलेखितं, लाभप्रदतां च प्राप्तवती
तस्मिन् एव दिने दक्षिणपूर्व एशियायाः प्रमुखस्य ई-वाणिज्यमञ्चस्य Shopee इत्यस्य मूलकम्पनी Sea इत्यनेन अपि २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।समूहस्य कुलराजस्वं ३.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे २३%, ३.७१ अरब अमेरिकी-डॉलर्-रूप्यकाणां विपण्य-अपेक्षाम् अतिक्रान्तम् ।
अगस्तमासस्य १४ दिनाङ्के सीमापार-ई-वाणिज्यस्य क्षयिन्-समूहेन गुआङ्गडोङ्ग-प्रान्तस्य गुआङ्गझौ-नगरस्य जेङ्गचेङ्ग-मण्डले कुलनिवेशः ३.६९ अरब-युआन्-इत्यनेन आपूर्तिशृङ्खला-मुख्यालयस्य स्थापनायाः योजना कृता इति सूचना अभवत्
टिकटोक् शॉपस्य आधिकारिकवार्तानुसारं अगस्तमासस्य १६ दिनाङ्कात् आरभ्य टिकटोक् शॉपस्य अमेरिकीक्षेत्रं सीमापारं स्वसञ्चालितव्यापारिणां कृते “भण्डारनिक्षेप” नीतिं प्रारभ्यते।
तदतिरिक्तं अगस्तमासस्य १२ दिनाङ्के सन्याङ्ग इत्यनेन घोषितं यत् सीमापार-ई-वाणिज्य इत्यादिषु नूतनव्यापारप्रतिमानानाम् अन्तर्गतं रसदसमाधानस्य संयुक्तरूपेण अन्वेषणार्थं जितु एक्स्प्रेस् इत्यनेन सह आधिकारिकतया वैश्विकरणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति
१५ अगस्तमासस्य सायंकाले अलीबाबा-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामाः प्रकाशिताः । अलीबाबा-संस्थायाः अन्तर्राष्ट्रीय-ई-वाणिज्य-व्यापारे दृढवृद्धिः अभवत्, यत्र वर्षे वर्षे ३२% वृद्धिः अभवत्, २९.२९३ अरब-युआन्-पर्यन्तं, यस्मिन् अन्तर्राष्ट्रीय-खुदरा-व्यापारे ३८% तीव्रगत्या वृद्धिः अभवत् कम्पनीयाः सशक्तं प्रदर्शनं सीमापारव्यापारस्य, विशेषतः अलीएक्सप्रेस् चॉयस्-व्यापारस्य वृद्ध्या चालितम् आसीत् ।
पाश्चात्यप्रतिभूतिसंशोधनप्रतिवेदने दर्शितं यत् सीमापारं ई-वाणिज्यविपण्यं वैश्विकवृद्धिप्रवृत्तिं दर्शयति, सीमापारं ई-वाणिज्यविपण्यस्य परिमाणं च दिने दिने वर्धमानं भवति तेषु निर्यातस्य ई-वाणिज्यस्य वर्चस्वं वर्तते,। तथा भविष्ये अद्यापि नूतनाः भङ्गाः भविष्यन्ति।
१३ सीमापारं ई-वाणिज्यस्य स्टॉक्स्
संस्थाभिः सर्वसम्मत्या अनुकूलः
अस्मिन् वर्षे जूनमासस्य ११ दिनाङ्के वाणिज्यमन्त्रालयसहिताः नवविभागाः "सीमापार-ई-वाणिज्यनिर्यातस्य विस्तारस्य विषये रायाः विदेशगोदामानां निर्माणस्य प्रवर्धनं च" इति मूललक्ष्याणि सीमापार-ई-वाणिज्यनिर्यातस्य विस्तारः, अनुकूलनं च इति विदेशेषु गोदामानां विन्यासः, विदेशव्यापारस्य नूतनगतिसंवर्धनं च त्वरितम्। अस्मिन् विषये एवीसी सिक्योरिटीज इत्यनेन उक्तं यत्,सीमापार-ई-वाणिज्यसमर्थननीतीनां विमोचनेन प्रमुखानां सीमापार-ई-वाणिज्यकम्पनीनां लाभः भविष्यति।
सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं १८ अगस्तपर्यन्तं २४ सीमापारं ई-वाणिज्यस्य स्टॉक्स् २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकाशितवन्तः । अस्मिन् वर्षे प्रथमार्धे १० कोटि युआनाधिकं शुद्धलाभं येषां स्टॉक्स् मध्ये,टीसीएल स्मार्ट होम, देबोन ग्रुप, जियायी ग्रुप, ओरिएंटल जियाशेंग७ स्टॉक्स् इत्यस्य प्रदर्शने सकारात्मकवृद्धिः प्राप्ता अस्ति ।
इत्यस्मिन्,जियायी भागवर्षस्य प्रथमार्धे शुद्धलाभः ३१७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ९४.५६% वृद्धिः अभवत्, कम्पनीयाः उत्पादाः मुख्यतया यूरोपीय-अमेरिकन-बाजारेषु विक्रीयन्ते, मूल-प्रमुख-ग्राहकानाम् आदेशस्य निरन्तर-वृद्धेः लाभं प्राप्य कम्पनीयाः प्रदर्शनं उच्चगत्या वर्धमानं वर्तते। अतिरिक्ते,प्राच्य जियाशेंगवर्षस्य प्रथमार्धे राजस्वस्य शुद्धलाभस्य च निरन्तरं वृद्धिः अभवत्, सीमापारं ई-वाणिज्यरसदव्यापारः च उत्तमं प्रदर्शनं कृतवान् ।
मूल्याङ्कनस्य दृष्ट्या अनेकेषां स्टॉकानां रोलिंग-मूल्य-उपार्जन-अनुपातः ३० गुणाभ्यः न्यूनः भवति, येषु...सी एंड सी Zhongda, Sinotrans, Guolian कं, लिमिटेड, TCL स्मार्ट घर, Jianlin घर साज-सज्जाअन्ये स्टॉक्स् १० गुणाभ्यः न्यूनाः सन्ति ।
उपर्युक्तेषु न्यूनमूल्याङ्कनयुक्तेषु स्टॉकेषु १३ स्टॉक्स् त्रयाधिकसंस्थाभ्यः सर्वसम्मत्या भविष्यवाणीं प्राप्तवन्तः यत् तेषां शुद्धलाभवृद्धिः अस्मिन् वर्षे आगामिवर्षे च २०% अधिका भविष्यति। इत्यस्मिन्,हेङ्गलिन् शेयर्स्१५ संस्थाः सर्वसम्मत्या भविष्यवाणीं कुर्वन्ति यत् अस्मिन् वर्षे प्रदर्शने १००% अधिकं वृद्धिः भविष्यति, कम्पनी चीनदेशे स्वस्थासनफर्निचरस्य प्रमुखः विकासकः अस्ति तथा च अस्मिन् वर्षे प्रथमत्रिमासे देशस्य बृहत्तमेषु कार्यालयकुर्सीनिर्मातृषु निर्यातकेषु च अन्यतमः अस्ति कम्पनीयाः सीमापारं ई-वाणिज्यस्य राजस्वं ३०% आसीत् ।
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः हे यु
प्रूफरीडिंग : झू तियानटिंग
दत्तांशनिधिः