2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंगनगरपालिका संस्कृतिपर्यटनब्यूरो अद्यैव "चन्द्रप्रकाशस्य अधः बीजिंग - चन्द्रप्रकाशसाइकिलयानस्य ऋतुभिः सह मिलतु" इति कार्यक्रमं आयोजितवान्, यत्र नागरिकान् पर्यटकान् च स्वस्य अनुसारं बीजिंगस्य विविधनगरीयआकर्षणस्य अनुभवं कर्तुं मार्गदर्शनार्थं दश बीजिंगशैल्याः सायकलमार्गाः प्रारब्धाः स्वस्य प्राधान्यानि आवश्यकताश्च . तदतिरिक्तं संस्कृतिपर्यटननगरपालिकायाः ब्यूरो इत्यनेन अद्यैव "राजधानीसाइकिलयानसभ्यतासम्मेलनं" जारीकृतम्, यस्मिन् सायकलयानस्य उत्साहीनां कृते सुरक्षितयात्रायाः मार्गदर्शिकाः प्रदातुं पूर्वसाइकिलयानस्य सज्जता, नियमाः, मार्गाः च समाविष्टाः सप्तपक्षेभ्यः उपक्रमाः प्रस्ताविताः सन्ति
सायकलयानस्य क्रियाकलापस्य माध्यमरूपेण उपयोगः
राजधानीयाः समृद्धस्य रात्रौ अर्थव्यवस्थायाः साक्षिणः भवन्तु
बीजिंग-युवा-दैनिक-पत्रिकायाः एकः संवाददाता ज्ञातवान् यत् "बीजिंग् अण्डर द मूनलाइट् - एन्काउण्टरिंग् द सीजन्स् ऑन ए मूनलाइट् सायक्लिंग्" इति कार्यक्रमे बीजिंग-नगरस्य रात्रौ सांस्कृतिकपर्यटनस्य अद्वितीयं आकर्षणं गभीररूपेण अन्वेष्टुं प्रदर्शयितुं च माध्यमरूपेण सायकलयानस्य उपयोगः भवति
अस्मिन् क्रियाकलापे सायकिलयानस्य अनुरागीः डोङ्गचेङ्ग-मण्डलस्य बेल-ड्रम-गोपुर-सांस्कृतिकचतुष्कस्य आरम्भं कुर्वन्ति, एकः समूहः च हुटोङ्ग-नगरस्य आकर्षणं अन्वेष्टुं वीथिषु, गल्ल्याः च माध्यमेन गच्छति अयं सायकलमार्गः न केवलं बेल-ड्रम-गोपुरम्, योन्घे-मन्दिरं, इम्पेरियल्-महाविद्यालयं, वेन्-तियन्क्सियाङ्ग्-मन्दिरं च इत्यादीनां प्रमुखसांस्कृतिक-स्थलचिह्नानां संयोजनं करोति, अपितु राजधानी-नगरस्य विशेषतायुक्तानि रात्रौ सांस्कृतिकपर्यटन-उपभोग-समागमस्थानानि यथा गुइजी-स्ट्रीट्, शिचाहाई, गुलौ-पूर्वं च आच्छादयति वीथिः, बीजिंगस्य "हुटोङ्ग्स्" इत्यस्य पूर्णतया मूर्तरूपं "क्रिस्-क्रॉसिंग्" इत्यस्य लक्षणं शैली च ।
सायकिलमार्गस्य अन्यस्य समूहस्य मार्गे सांस्कृतिकप्रदर्शनानि अथवा विषयसम्बद्धाः अन्तरक्रियाशीलाः अनुभवाः सन्ति , मेइहोउ भोजनालये गुकिन्, चायकला, बकलनिर्माणं च अनुभवन्, तथैव पेकिङ्ग् विश्वविद्यालयस्य रेड हाउस्, गुइजी स्ट्रीट्, युगे हुटोङ्ग्, कन्फ्यूशियसमन्दिरम् इत्यादीनि अनेकानि सांस्कृतिकानि पर्यटनस्थलानि च, सहभागितायाः पूर्णभावनाम् आनयन्ति सायकलयानस्य शौकीनाः।