समाचारं

ग्रीष्मकालीनावकाशस्य शिखरकाले दृश्यस्थानानि कियत् "सङ्कीर्णाः" भवन्ति ? "महिलाः टेराकोटा योद्धान् अश्वान् च गत्वा सुरङ्गयोः अन्तः गच्छन्ति" इति पर्दापृष्ठे ।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ अगस्तदिनाङ्के #WomenVisiting Terracotta Warriors and Holding Children into the Terracotta Warriors and Horses Pit इत्यनेन सम्बद्धाः विषयाः उष्णसन्धानविषयाः अभवन्, लिन्टोङ्ग-मण्डलस्य, ज़ियान्-नगरस्य आधिकारिकविभागस्य अनुसारं तस्याः पश्चात् महिलायाः ज्वरः, आकुञ्चनः च अभवत् बालिका वर्षायाः सम्मुखीभूता आसीत् तत्र बहवः जनाः आसन् सा च निराशायाः कारणात् अग्रे गत्वा एतादृशं कदमम् अङ्गीकुर्वितुं न शक्नोति स्म।

एकः महिला टेराकोटा-योद्धा-अश्व-समूहं गत्वा स्वबालकं गर्ते नीतवती, तस्मात् उष्णविमर्शः उत्पन्नः । जालचित्रम्

यद्यपि क्षियान्-नगरस्य टेराकोटा-योद्धा-अश्व-दृश्य-क्षेत्रे या घटना अभवत्, सा केवलं एकः पृथक्-पृथक् प्रकरणः अस्ति तथापि ग्रीष्मकालीन-अवकाशस्य समये बहवः लोकप्रियाः घरेलु-आकर्षणाः "जनसमूहस्य अनुसरणं कुर्वन्ति" इति सन्ति अगस्तमासस्य १८ दिनाङ्के अपस्ट्रीमपत्रकाराः केषाञ्चन पर्यटकानां, यात्रासंस्थानां, दर्शनीयस्थलानां, विशेषज्ञानाञ्च साक्षात्कारं कृतवन्तः ।

1ग्रीष्मकालीनयात्रा अत्यन्तं लोकप्रिया अस्ति

अस्मिन् वर्षे ग्रीष्मकालीनयात्रा कियत् लोकप्रिया अस्ति ? Ctrip द्वारा प्रकाशितस्य "2024 Summer Tourism Market Forecast Report" इत्यस्य अनुसारं अस्मिन् ग्रीष्मकाले घरेलुपर्यटनविपण्ये निरन्तरं वृद्धिः अभवत्, तथा च घरेलुहोटेलानां विमानटिकटानां च अन्वेषणं वर्षे वर्षे 20% अधिकं वर्धितम् अस्ति ईशान-दक्षिण-प्रदेशेषु यात्रा-आदेशेषु वर्षे वर्षे क्रमशः ४०%, २५% च वृद्धिः अभवत्, यत् लोकप्रियं ग्रीष्मकालीन-मरुभूमि-भ्रमणं भवति