समाचारं

"नोर्ड् स्ट्रीम् पाइपलाइनस्य तोड़फोड़ं कर्तुं भागं गृहीतवान्" इति आरोपितः पोलिशप्रधानमन्त्री दृढतया प्रतिक्रियाम् अददात्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] एसोसिएटेड् प्रेस इत्यनेन १८ दिनाङ्के प्रकाशितं यत् पोलिशप्रधानमन्त्री डोनाल्ड टस्कः सामाजिकमञ्चे समर्थकाः इति पोस्ट् कृतवान् यत् अद्य भवद्भिः केवलं क्षमायाचनां मौनं च कर्तव्यम्।" केचन मीडिया अनुमानं कृतवन्तः यत् एतत् वक्तव्यं क नोर्ड स्ट्रीम् पाइपलाइनस्य बमप्रहारसम्बद्धेषु प्रतिवेदनेषु पोलैण्डदेशस्य विरुद्धं आरोपानाम् प्रतिक्रिया।

पोलिश-रेडियो-अनुसारं टस्कस्य वक्तव्यं जर्मन-सङ्घीयगुप्तचरसेवायाः पूर्वनिदेशकस्य अगस्त-हैनिङ्ग-इत्यस्य उपरि निर्देशितं "बकवासम्" इव आसीत् । १५ दिनाङ्के जर्मनीदेशस्य "ले मोण्डे" इति पत्रिकायाः ​​साक्षात्कारे हॅनिङ्गः अवदत् यत् "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनस्य उपरि आक्रमणस्य समर्थनं पोलैण्ड्देशेन अवश्यं कृतम्, जर्मनीदेशः पोलैण्ड्-युक्रेन-देशयोः क्षतिपूर्तिं प्राप्तुं विचारणीयः इति मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे पोलिश-देशस्य उपप्रधानमन्त्री डिजिटलीकरणमन्त्री च क्रिस्टोफ् गवकोव्स्की इत्यनेन हॅनिङ्गस्य कथनस्य दृढतया अङ्गीकारः कृतः यत् "पोलैण्ड्-युक्रेन-देशयोः 'नॉर्ड-स्ट्रीम्'-प्राकृतिक-गैस-पाइपलाइनस्य तोड़फोड़-कार्यं कृतम्" इति गवकोव्स्की इत्यनेन उक्तं यत् हॅनिङ्गस्य वचनं नाटोदेशानां अस्थिरीकरणस्य उद्देश्यं कृत्वा "रूसतः मिथ्यासूचना" इति।

जर्मनीदेशस्य "Süddeutsche Zeitung" इति वृत्तपत्रेण पूर्वं ज्ञापितं यत् पोलिश-अधिकारिणः "Nord Stream"-पाइपलाइनस्य बम-प्रहारस्य विषये जर्मनी-देशस्य अन्वेषणस्य सहकार्यं कर्तुं न इच्छन्ति इति प्रतिवेदने इदमपि उक्तं यत् जर्मनीदेशेन जूनमासस्य अन्ते "नॉर्ड स्ट्रीम" पाइपलाइनविध्वंसस्य संदिग्धस्य युक्रेनदेशस्य गोताखोरस्य व्लादिमिर् जेड् इत्यस्य गिरफ्तारीपत्रं जारीकृतम्, परन्तु पोलैण्ड्देशेन कार्यवाही न कृता तस्य प्रतिक्रियारूपेण पोलिश-सर्वकारेण उक्तं यत् सः पुरुषः पुलिस-कार्याणि कर्तुं पूर्वं पोलैण्ड्-देशं त्यक्तवान् । (यान किङ्ग्) २.