समाचारं

सेतुः विस्फोटितः अभवत्, तस्य प्रभावः कुर्स्क्-नगरस्य युद्धस्य स्थितिः अभवत्! अस्मिन् क्षेत्रे युक्रेन-रूसयोः अग्निविनिमयः तीव्रः अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन्याङ्ग लियू युपेङ्ग] कुर्स्कक्षेत्रे युक्रेनसेनायाः रूसीसेनायाश्च मध्ये गोलीकाण्डस्य आदानप्रदानं अधिकाधिकं भयंकरं जातम्। युक्रेन-सेना दीर्घदूरपर्यन्तं मार्गदर्शितशस्त्राणां उपयोगेन क्षेत्रे सेतुद्वयं विस्फोटयितुं प्रयत्नं कृतवती, खेरसोन्-क्षेत्रे पूर्वयुद्धस्य स्थितिं पुनः सृजितुं प्रयत्नं कृतवती, रूसी-आपूर्ति-रेखाः छित्त्वा अग्रपङ्क्ति-रूसी-सैनिकानाम् पश्चात्तापं कर्तुं बाध्यं कृतवती रूसीसेना टिट्-फॉर-टैट्-प्रतिकारं कृत्वा युक्रेन-सेनायाः पृष्ठतः "हैमास्"-दीर्घदूरपर्यन्तं रॉकेट-प्रक्षेपक-प्रणालीद्वयं नष्टवती । परन्तु पाश्चात्यमाध्यमाः अपि सामान्यतया मन्यन्ते यत् कुर्स्क्-नगरे युक्रेन-सेनायाः वर्तमान-आक्रमणेन पूर्वीय-युक्रेन-देशस्य मुख्य-युद्धक्षेत्रे स्थितिः न परिवर्तिता इति

रॉकेटः वा मार्गदर्शितः बम्बः वा ?

१७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं रूसीविदेशमन्त्रालयस्य प्रवक्त्री जखारोवा अवदत् यत् - "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, सम्भवतः अमेरिकनस्य 'हैमास्' रॉकेटप्रक्षेपकेन जखारोवा इत्यनेन अपि उक्तं यत् "यथा ग्लुश्कोव्स्की-क्षेत्रे चेइम्-नद्याः सेतुः आक्रमणस्य परिणामेण सेतुः पूर्णतया नष्टः अभवत्।" कुर्स्क-प्रदेशस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः चेइम्-नद्याः सेतुः पूर्णतया नष्टः इति पुष्टिं कृतवान् । नदीयाः उपरि एकः मार्गसेतुः नष्टः अभवत् युक्रेन-सेना-आक्रमणेन ।

अमेरिकी "शक्ति" इति जालपुटे उक्तं यत् कुर्स्क्-दिशि द्वन्द्वस्य आरम्भात् रूसीसेनायाः कृते एषः बृहत्तमः रसद-आघातः भवितुम् अर्हति सेइम् नदी कुर्स्क्-नगरस्य अधिकांशं भागं गत्वा अधः युक्रेन-देशं प्रति प्रवहति । नष्टः सेतुः अस्मिन् क्षेत्रे त्रयाणां नदीपारसेतुषु अन्यतमः आसीत्, सः सुदूरपूर्वदिशि स्थितः आसीत्, युक्रेननियन्त्रितक्षेत्रेभ्यः १० माइलात् न्यूनः अधुना एव युक्रेन-सेना न्यूनातिन्यूनम् त्रिवारं सेतु-विनाशस्य प्रयासं कृतवती इति कथ्यते । पूर्वं "हैमास्" रॉकेट-प्रक्षेपक-प्रणाल्याः प्रहारितैः मार्गदर्शित-रॉकेटैः द्विवारं सेतुः आहतः, परन्तु सेतुस्य स्तम्भः केवलं क्षतिग्रस्तः अभवत् किन्तु न नष्टः