2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Times Comprehensive Report] भारतस्य "Financial Express" इति प्रतिवेदनस्य अनुसारं 19 दिनाङ्कात् 21 दिनाङ्कपर्यन्तं भारतस्य जापानस्य च मध्ये रक्षामन्त्रिणां विदेशमन्त्रिणां च मध्ये "2+2" संवादः भविष्यति एतत् प्रथमवारं... द्वौ देशौ २०२२ तमस्य वर्षस्य सितम्बरमासात् आरभ्य एतां समागमं कृतवन्तौ।एतादृशाः उच्चस्तरीयाः सभाः। समागमात् पूर्वं भारतीय-जापानी-माध्यमेन प्रकाशितानां सूचनानां अनुसारं द्वयोः देशयोः रक्षासम्बन्धः सुदृढः करणीयः, जापानस्य भारतं प्रति रक्षा-उपकरणानाम् निर्यातः इत्यादिषु विषयेषु चर्चा कर्तुं शक्यते।
जापानदेशस्य विदेशमन्त्रालयस्य भारतस्य विदेशमन्त्रालयस्य च वार्तानां आधारेण जापानस्य रक्षामन्त्री मिनोरु किहारा विदेशमन्त्री योको कामिकावा च १९ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं भारतस्य भ्रमणं करिष्यन्ति, भारतीयरक्षामन्त्री मनमोहनेन सह च समागमं करिष्यन्ति सिंहः विदेशमन्त्री जयशङ्करः च २० दिनाङ्के दिल्लीनगरे। "वित्तीय एक्स्प्रेस्" इत्यनेन उक्तं यत् आगामिसंवादेन भारत-जापानयोः द्विपक्षीयसहकार्यं गहनं भविष्यति, विशेषतः रक्षा-सुरक्षाक्षेत्रेषु, यतः द्वयोः देशयोः "भारत-प्रशांतक्षेत्रे" सामरिकसाझेदारी सुदृढां कर्तुं प्रयत्नः क्रियते अयं संवादः पूर्वचर्चाणाम् आधारेण निर्मितः भविष्यति, रक्षासाधनप्रौद्योगिक्यां च सहकार्यस्य विस्तारं प्रति केन्द्रितः भविष्यति।
१७ दिनाङ्के जापानस्य "योमिउरी शिम्बन्" इति प्रतिवेदनानुसारं द्वयोः देशयोः सर्वकारीयाधिकारिणः संवादसभायां २००८ तमे वर्षे हस्ताक्षरितस्य "सुरक्षासहकार्यस्य संयुक्तघोषणा" इत्यस्य संशोधनस्य अभिप्रायस्य पुष्टिं करिष्यन्ति संयुक्तघोषणायां स्पष्टतया सुरक्षाक्षेत्रे व्यापकसहकार्यस्य स्थापनायाः आह्वानं कृतम् अस्ति, यत्र कूटनीतिकरक्षाधिकारिणां आदानप्रदानं समुद्रीयपरिवहनसुरक्षा च अस्ति। रिपोर्ट्-अनुसारं संशोधिते संयुक्तघोषणायां अन्तरिक्ष-साइबर-सुरक्षा-क्षेत्रेषु सहकार्यस्य समावेशस्य अतिरिक्तं जापान-भारतयोः चीनस्य तथाकथितस्य "विस्तारितसमुद्रीविस्तारस्य" विचारेण संशोधनस्य विषये व्यापकचर्चा अपि कृता अस्मिन् वर्षे अन्ते भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य जापानयात्रायाः सङ्गमेन द्वयोः देशयोः संशोधितं संयुक्तघोषणा अन्तिमरूपेण निर्धारितं भविष्यति।
निक्की एशियाई समीक्षायाः अनुसारम् अस्य संवादस्य प्रमुखं केन्द्रं नूतनस्य रक्षासम्झौतेः घोषणा भवितुम् अर्हति, यस्मिन् जापानदेशः भारतं युद्धपोतेषु स्थापितान् उन्नतसञ्चार-एंटीनान् प्रदास्यति |. एतेषां एंटीनानां उपयोगः सम्प्रति जापान-समुद्री-आत्म-रक्षा-बलस्य अत्याधुनिक-फ्रीगेट्-विमानेषु भवति, तेषां क्षेपणास्त्र-ड्रोन्-इत्यस्य च गतिं शीघ्रं ज्ञातुं तेषां क्षमतायाः कृते प्रसिद्धाः सन्ति
"फाइनेन्शियल एक्स्प्रेस्" इत्यनेन जापानीमाध्यमेभ्यः उपर्युक्तानि वार्तानि उद्धृत्य टिप्पणी कृता यत् यदि एषः सम्झौता भवति तर्हि जापानस्य रक्षानिर्यातनीते महत्त्वपूर्णं सोपानं भविष्यति। गतवर्षे फिलिपिन्स्-देशाय रडार-प्रणालीनां आपूर्तिं कृत्वा रक्षा-उपकरणानाम् सम्पूर्ण-समूहानां जापानस्य द्वितीयः निर्यातः भविष्यति । एतेन सौदाः भारतस्य रक्षाक्रयणस्रोतानां विविधतां कर्तुं, रूसदेशेन निर्भरतां न्यूनीकर्तुं च साहाय्यं करिष्यति इति अपेक्षा अस्ति। अपेक्षिते सम्झौते भारतस्य जापानस्य च मध्ये वर्धमानं सामरिकसाझेदारी प्रकाशयति। "2+2" संवादे द्विपक्षीयसम्बन्धानां अन्येषां प्रमुखपक्षेषु अपि चर्चा भविष्यति, यत्र संयुक्तसैन्यव्यायामानां आवृत्तिः गुणवत्ता च सुधारः अपि अस्ति (चेन् शीन्) २.