2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[रूस-जर्मनी-देशयोः ग्लोबल-टाइम्स्-विशेष-सम्वादकः वी जिआलिन् आओकी ग्लोबल-टाइम्स्-विशेष-सम्वादकः लियू युपेङ्ग्] गतसप्ताहे रूसस्य कुर्स्क-प्रान्तस्य सामरिकदृष्ट्या महत्त्वपूर्णौ सेतुद्वयं युक्रेन-सैनिकैः आक्रमणं कृतम्। रूसस्य मते युक्रेन-सेना अमेरिकन- "नितम्बाः"बहु नलिकां।"रॉकेट प्रक्षेपकअस्मिन् आक्रमणे प्रथमवारं कुर्स्क् पाश्चात्त्यनिर्मितैः रॉकेटशस्त्रैः आहतः अभवत् । पूर्वं अमेरिकादेशस्य जनवृत्तिः आसीत् यत् युक्रेनदेशेन रूसीमुख्यभूमिं आक्रमयितुं अमेरिकीनिर्मितानां दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य विरोधः करणीयः, यतः तस्य भयम् आसीत् यत् स्थितिः वर्धते इति फ्रांसदेशस्य मीडियानां कथनमस्ति यत् सेतुस्य उपरि आक्रमणं वाशिङ्गटनेन प्रासंगिकप्रतिबन्धान् शिथिलं कृतवान् इति सूचयति वा इति द्रष्टव्यम् अस्ति। युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन कुर्स्क-नगरे युक्रेन-सेनायाः कार्याणि "यथा वयं अपेक्षितवन्तः" इति कथयन् पश्चिमदेशं निरन्तरं आह्वयति स्म यत् युक्रेन-सेनायाः समर्थन-शस्त्राणां उपयोगेन रूस-विरुद्धं दीर्घदूर-प्रहारं कर्तुं अनुमतिः भवतु इति १६ तमे दिनाङ्के रूसीराज्यस्य ड्यूमा-सदस्यः मिखाइल-शेरेमेट् इत्यनेन चेतावनी दत्ता यत् "आक्रमणे पाश्चात्यसैन्यसाधनानाम् उपस्थितेः" अर्थः अस्ति यत् "विश्वं तृतीयविश्वयुद्धस्य कगारे अस्ति" इति पाश्चात्यमाध्यमेन आविष्कृतं यत् यथा यथा युक्रेनदेशस्य सेना रूसीक्षेत्रं प्रति गच्छति तथा तथा पूर्वीययुक्रेनदेशे अपि रूसीसेना प्रगतिम् अकरोत् ।
१६ तमे दिनाङ्के युक्रेन-सेना ओकुर्स्क-प्रान्तस्य सामरिकसेतुम् आक्रमितवती । (दृश्य चीन) २.
"हैमास्" रॉकेट-प्रक्षेपकः यत् अमेरिका-देशः युक्रेन-देशं साहाय्यं कृतवान्?
रूसी इन्टरफैक्स समाचारसंस्थायाः अनुसारं १६ तमे स्थानीयसमये रूसीविदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशस्य सेना पाश्चात्त्यशस्त्राणां उपयोगेन कुर्स्क्-प्रान्तस्य ग्लुश्कोव्स्की-मण्डले सेइम्-नद्याः उपरि सेतुं विस्फोटितवान् रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितवती यत् "कुर्स्कक्षेत्रे प्रथमवारं पाश्चात्यनिर्मितेन रॉकेटप्रक्षेपकेन आक्रमणं कृतम्, अधिकतया अमेरिकनस्य 'हैमास्' रॉकेटप्रक्षेपकेन। सेतुः पूर्णतया एतेषां कृते सर्वे उत्तरदायी अमानवीयाः आसन् कार्याणि भृशं दण्डं प्राप्नुयुः” इति ।
ब्रिटिश "स्वतन्त्र" इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षे रसद-गोलाबारूद-आपूर्तिं कार्यान्वितुं रूसीसेनायाः कृते एषः सेतुः महत्त्वपूर्णेषु मार्गेषु अन्यतमः अस्ति ब्रिटेनस्य स्काई टीवी इत्यनेन उक्तं यत् एषः सेतुः कुर्स्क्-नगरस्य क्षेत्राणि अद्यापि रूस-देशेन नियन्त्रित-क्षेत्राणि, येषु क्षेत्रेषु युक्रेन-देशेन प्रगतिम् अकरोत्, तान् च सम्बध्दयति। रेडियो फ्रांस् इन्टरनेशनल् विश्लेषकानाम् उद्धृत्य उक्तवान् यत् सेतुस्य बमप्रहारेन युक्रेनदेशः पश्चिमरूसदेशे युद्धं निरन्तरं कर्तुं प्रयतते इति ज्ञातम्। मास्को-नगरस्य रसद-व्यवस्थां बाधित्वा युक्रेन-देशः दीर्घकालीन-अभियानस्य सज्जतां कर्तुं शक्नोति यस्य उद्देश्यं क्षेत्रे स्वस्थानं सुदृढं कर्तुं सम्भाव्यतया च विस्तारयितुं शक्नोति
रूसस्य "मास्को कोम्सोमोलेट्स्" इत्यस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेना पुनः "हैमास्" रॉकेट-प्रक्षेपकानाम् उपयोगेन शेम्-नद्याः एकस्य सेतुस्य उपरि आक्रमणं कृतवती रूसीसैन्यसम्वादकैः प्रकाशितेषु छायाचित्रेषु आक्रमणानन्तरं सेतुषु विशालः छिद्रः दृश्यते । समाचारानुसारं स्थानीयनिवासिनः निष्कासयितुं एषः सेतुः वैकल्पिकः मार्गः अस्ति, यतः ग्लुश्कोव्स्की-मण्डले केवलम् एकः सेतुः एव अवशिष्टः अस्ति ।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन युक्रेनदेशस्य सेनायाः १८ दिनाङ्के सामाजिकमाध्यमेषु एकं भिडियो स्थापितं यत् सः कुर्स्कक्षेत्रे एकं सेतुं नष्टवान् यत् "कुर्स्क्-नगरस्य दिशि अन्यः सेतुः अदृश्यः अस्ति" इति समाचारानुसारं युक्रेनसेनायाः एतत् कदमः रूसीसेनायाः युद्धकार्यक्रमेषु, आपूर्तिरेखासु च बाधितुं प्रयत्नः आसीत् ।
रूसी Avia.pro इति जालपुटेन विश्लेषणेन उक्तं यत् यद्यपि सेतुः पूर्णतया न नष्टः तथापि परिवहनार्थं तस्य उपयोगस्य सम्भावना वस्तुतः शून्यं यावत् न्यूनीकृता अस्ति। युक्रेन-सेना अस्मिन् क्षेत्रे भारी-उपकरणानाम् परिवहनस्य सम्भावनां पूर्णतया कटयितुं लक्षित-कार्याणि कुर्वती अस्ति । एतेन पदेन रूसीसैनिकानाम् पुनः आपूर्तिः, निवासिनः निष्कासनं च अधिकं कठिनं भवितुम् अर्हति । इदानीं क्षेत्रे अवशिष्टः सेतुः विशेषचिन्ताजनकः अस्ति, आगामिषु घण्टेषु युक्रेन-देशस्य आक्रमणस्य अग्रिमः लक्ष्यः भवितुम् अर्हति
ब्रिटेनस्य रक्षासचिवः कथयति यत् युक्रेनदेशे ब्रिटिशशस्त्राणां प्रयोगं कृत्वा सः "गर्वितः" अस्ति
रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन उक्तं यत् युक्रेन-सेना रूसदेशे सेतुम् विस्फोटयितुं "हैमास्" रॉकेट-प्रक्षेपकानाम् उपयोगं कृतवती यत् वाशिङ्गटनेन युक्रेन-सेनायाः अमेरिका-निर्मित-शस्त्राणां उपयोगे प्रतिबन्धाः शिथिलाः कृताः वा, तथापि पर्यवेक्षकाः अद्यापि परिस्थितौ अधिकविकासानां प्रतीक्षां कुर्वन्ति .
जेलेन्स्की इत्यनेन अमेरिकीसेनायाः सामरिकक्षेपणास्त्रप्रणालीनां उपयोगाय पश्चिमेभ्यः बहुवारं अनुमतिः प्राप्ता (एटीएसीएमएस) तथा ब्रिटिश "स्टॉर्म शैडो" क्षेपणास्त्राः रूसदेशे लक्ष्यं प्रहारं कृतवन्तः, परन्तु प्रतिवारं अङ्गीकृताः । १७ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं तस्मिन् दिने स्वस्य भाषणे ज़ेलेन्स्की पुनः एकवारं पाश्चात्य-सहयोगिनां कृते आह्वानं कृतवान् यत् ते युक्रेन-सेनायाः समर्थन-शस्त्राणां उपयोगेन रूस-विरुद्धं दीर्घदूर-प्रहार-क्षमताम् अनुमन्यन्ते अस्माकं सेनायाः अस्मिन् युद्धे सर्वाधिकं महत्त्वपूर्णाः सन्ति।" अत्यन्तं रणनीतिकप्रश्नानां उत्तराणि”।
ब्रिटिश-रक्षा-सचिवः जॉन् हीली देशस्य सन्डे एक्स्प्रेस्-पत्रिकायाः साक्षात्कारे दावान् अकरोत् यत् यूके-देशः "युक्रेन-देशे ब्रिटिश-शस्त्राणां प्रयोगे गर्वितः भवितुम् अर्हति" - रूस-देशे अपि सः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य चर्टर्-अनुसारं युक्रेनदेशस्य आत्मरक्षायाः स्पष्टः अधिकारः अस्ति, "यावत् सः अन्तर्राष्ट्रीय-कानूनस्य पालनम् करोति तावत् रूस-देशे कार्यं कर्तुं न निराकरोति" इति ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं आगामिषु कतिपयेषु सप्ताहेषु हीली युक्रेन-रक्षा-समन्वय-समूहस्य नूतन-समागमे भागं गृह्णीयात्, यत्र सः यूरोपीय-सहयोगिभ्यः आग्रहं करिष्यति यत् ते युक्रेन-देशाय अधिकानि उपकरणानि प्रदास्यन्तु, कीव-देशाय च एतस्य उपकरणस्य उपयोगाय अधिका अनुमतिं दास्यन्ति | रूसदेशे मुक्तम्।
ब्रिटिश स्काई टीवी इत्यनेन उक्तं यत् युक्रेनदेशस्य प्रमुखसैन्यसहायकदेशेषु यूनाइटेड् किङ्ग्डम् अन्यतमः अस्ति । टाइम्स् इति वृत्तपत्रे उक्तं यत् यद्यपि यूके-देशः युक्रेन-सेनायाः रूस-क्षेत्रे टङ्क-आदि-शस्त्राणां प्रयोगं कर्तुं अनुमतिं ददाति तथापि क्षेपणास्त्र-प्रतिबन्धाः अद्यापि विद्यन्ते
समाचारानुसारं अमेरिकीसर्वकारः ब्रिटेनदेशेन कीव-देशे रूसदेशे स्टॉर्म-शैडो-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं निवारयति इति दृश्यते । ब्रिटिशसर्वकारस्य सूत्रेण उक्तं यत् ब्रिटेनदेशः मासाधिकं यावत् अमेरिकी-अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति। प्रतिवेदनानुसारं यद्यपि यूके-देशः युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य स्वतन्त्रतां दास्यति इति आशास्ति तथापि एतदर्थं अमेरिका-देशस्य, फ्रान्स्-देशस्य, अप्रकटित-तृतीयपक्षस्य च समर्थनस्य आवश्यकता भविष्यतिनाटोदेशसहितं मित्रराष्ट्रानां सहमतिः।
रूसीसैनिकाः युक्रेनदेशस्य परिवहनकेन्द्रस्य समीपं गच्छन्ति
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् यद्यपि युक्रेन-सेनायाः रूस-देशे आक्रमणेन कीव-नगरस्य मनोबलं "वर्धितम्" तथापि पूर्वीय-युक्रेन-देशे बृहत्तर-परिमाणे युद्धे तस्य प्रभावः अल्पः इति भासते ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् रूसीसेना पोक्रोव्स्क्, टोलेत्स्क्-नगरयोः समीपे युक्रेन-देशस्य स्थानेषु "दर्जनशः आक्रमणानि" कृतवती ।
रायटर्-पत्रिकायाः अनुसारं युक्रेन-देशेन उक्तं यत् ते १८ दिनाङ्के प्रातःकाले कीव-नगरे रूसस्य क्षेपणास्त्र-आक्रमणं विफलं कृतवन्तः । "अगस्तमासे कीव-विरुद्धं तृतीयवारं भवति।"बैलिस्टिक मिसाइलआक्रमणानि षड्दिनानां अन्तरं कृतवन्तः इति भाति । "कीवनगरपालिकासैन्यप्रशासनेन सामाजिकमाध्यमेषु पोस्ट् कृतम्। युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रात्रौ एव प्रक्षेपितानां ८ क्षेपणानां मध्ये ८ रूसी-आक्रमण-ड्रोन्-इत्येतत् नष्टवती। कीव-राज्यस्य गवर्नर् रुस्लान् क्राव्चेन्को इत्यनेन विज्ञप्तौ उक्तं यत् निजीनिवासद्वयं नष्टम् अभवत् तथा अन्ये १६ जनाः पतनेन मलिनमवशेन क्षतिग्रस्ताः अभवन् ।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं रूसीसैन्येन १८ तमे दिनाङ्के उक्तं यत् तस्य सैनिकाः पूर्वीययुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य केन्द्रनगरात् प्रायः १५ किलोमीटर् दूरे अन्यं ग्रामं गृहीतवन्तः समाचारानुसारं पोक्रोव्स्क्-नगरं रूसीसेनायाः लक्ष्यं बहुकालात् अस्ति
"कुर्स्क-प्रान्तस्य उपरि युक्रेनस्य आक्रमणेन कीव-देशस्य मित्रराष्ट्रेषु असहमतिः रोपयितुं शक्नोति" इति ब्लूमबर्ग्-न्यूज-पत्रिकायाः स्रोतांसि उद्धृत्य उक्तं यत्, केचन नाटो-सहयोगिनः "चिन्ताः प्रकटितवन्तः" इति । पश्चिमस्य मतं यत् युक्रेनदेशेन आक्रमणं कर्तुं "दुष्टसमयः" चितः । तदतिरिक्तं युक्रेनदेशस्य एतत् पदं स्वीकृत्य किं प्रयोजनम् इति विषये अद्यापि बहवः जनाः अस्पष्टाः सन्ति । एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं जर्मनी-संसदस्य एकेन स्रोतेन उक्तं यत् युक्रेन-देशाय द्वितीयं बृहत्तमं दानं जर्मनी-देशः २०२५ तमे वर्षे कीव-देशाय सैन्यसाहाय्यस्य आर्धं न्यूनीकरणं कर्तुं योजनां करोति