2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् विशेष संवाददाता बाई युआन् भारते ग्लोबल टाइम्स् विशेष संवाददाता काओ चोङ्ग] १८ तमे दिनाङ्के "टाइम्स् आफ् इण्डिया" इति प्रतिवेदनानुसारं कोलकातानगरे एकस्याः महिला इन्टर्न् वैद्यस्य बलात्कारस्य हत्यायाः च विषये क्रोधं प्रकटयितुं एकतां दर्शयितुं च the capital of West Bengal on the 9th, doctors from all over India भारतीयचिकित्सासङ्घस्य आह्वानस्य प्रतिक्रियारूपेण १७ तमे दिनाङ्के सामान्यहड़तालं कृतम्, बहिःरोगीसेवाः, नियमितशल्यक्रियाः च समाविष्टाः अनावश्यकचिकित्सासेवाः च स्थगिताः हड़ताले भागं गृह्णन्तः वैद्याः कार्यस्थले हिंसायाः चिकित्साकर्मचारिणां रक्षणार्थं राष्ट्रियविधानस्य, बलात्कारस्य हत्यायाः च वैद्यानां शीघ्रं न्यायस्य च आग्रहं कुर्वन्ति। ९ दिनाङ्के प्रातःकाले कोलकातानगरस्य एकस्य चिकित्सालयस्य हॉलमध्ये सुप्तस्य पीडितायाः बलात्कारः हत्या च अभवत्। भारतीयपुलिसः अस्मिन् प्रकरणे सम्बद्धं पुरुषं गृहीतवान् अस्ति। घटनायाः अनन्तरं भारतीयवैद्याः महिलासमूहाः च अनेकानि विरोधान्दोलनानि कृतवन्तः ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये भारतीयवैद्याः विरोधान् प्रदर्शनं च कुर्वन्ति स्म । (दृश्य चीन) २.
आपत्कालीनसेवाः अस्थायीरूपेण स्थगिताः भवितुम् अर्हन्ति
ब्रिटिश-"गार्डियन"-पत्रिकायाः १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सम्पूर्णे भारते वैद्यैः कृतस्य हड़तालस्य कारणेन चिकित्सालयानाम् महती क्षतिः अभवत् । १७ दिनाङ्के हड़ताले दशलाखं वैद्याः भागं गृह्णन्ति इति अपेक्षा अस्ति भारतस्य चिकित्सासेवाः लकवाग्रस्ताः अभवन्, तथा च केचन चिकित्सालयाः आपत्कालीनचिकित्सासेवाप्रदानार्थं चिकित्साविद्यालयस्य संकायस्य उपयोगं कर्तव्यम् इति अवदन्।
टाइम्स् आफ् इण्डिया इति पत्रिकायाः समाचारः अस्ति यत् पुणेनगरस्य ८०० तः अधिकाः निजीचिकित्सालयाः भारतीयचिकित्सासङ्घस्य आह्वानस्य प्रतिक्रियां दत्त्वा १७ दिनाङ्के हड़ताले भागं गृहीतवन्तः। भारतीयचिकित्सासङ्घस्य पुणेशाखायाः प्रमुखः अवदत् यत् एतस्य हड़तालस्य प्रभावः पुणेक्षेत्रे प्रायः १०,००० लघु-बृहत्-शल्यक्रियाः भवितुम् अर्हन्ति येषां गतसप्ताहस्य समाप्तेः कार्यक्रमः भवितुं निश्चितः आसीत्।
रायटर्-पत्रिकायाः समाचारः अस्ति यत् यद्यपि भारतीयचिकित्सासङ्घेन आरब्धा २४ घण्टानां हड़तालस्य समाप्तिः १८ दिनाङ्के अभवत् तथापि तस्मिन् दिने केचन कनिष्ठाः भारतीयवैद्याः बलात्कारस्य हत्यायाः च पीडितानां न्यायस्य आग्रहं कुर्वन्तः कार्यं कर्तुं न गतवन्तः भारतीयचिकित्सासङ्घस्य कर्मचारिणः अवदन् यत् अधिकांशः वैद्याः १८ दिनाङ्के सामान्यरूपेण कार्यं आरब्धवन्तः।
भारतीयचिकित्सासङ्घस्य उत्तरप्रदेशशाखायाः प्रमुखः पालीवालः अवदत् यत् यदि सर्वकारः वैद्यानां सुरक्षां सुनिश्चित्य किमपि कठोरपरिहारं न करोति तर्हि ते आपत्कालीन-एम्बुलेन्स-सेवानां स्थगनं सहितं अग्रिमपदं स्वीकुर्वन्ति।
इण्डियन एक्स्प्रेस् इति पत्रिकायाः समाचारः अस्ति यत् सप्तदिनानि यावत् रोगीनां परिचर्या प्रभाविता अस्ति, एषा स्थितिः विगतदशके कदापि न दृष्टा। परन्तु वैद्याः मन्यन्ते यत् तेषां विरोधः रोगिणां स्वास्थ्यसेवाकर्मचारिणां च दीर्घकालीनसुरक्षायै महत्त्वपूर्णः अस्ति।
आशास्ति प्रधानमन्त्री हस्तक्षेपं करिष्यति
भारतीयचिकित्सासङ्घः प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति सामाजिकमञ्चे एकं खुलं पत्रं प्रकाशितवान् आवश्यकतासु प्रकरणस्य अन्वेषणस्य समयसूची प्रदातव्या, पीडितानां परिवारेभ्यः क्षतिपूर्तिः च अन्तर्भवति।
भारतस्य स्वास्थ्य-परिवार-कल्याण-मन्त्रालयेन १७ तमे दिनाङ्के विज्ञप्तिः जारीकृत्य उक्तं यत्, भारतीय-चिकित्सा-सङ्घस्य अन्येषां संस्थानां च प्रतिनिधिभिः सह मिलित्वा राज्यसर्वकारैः सह सर्वैः हितधारकैः युक्तां समितिं स्थापयित्वा रक्षणार्थं सुरक्षा-उपायानां विषये सुझावं याचयितुम् प्रतिज्ञां कृतवान् medical staff. भारतस्य २६ राज्येषु राज्ये चिकित्साकर्मचारिणां सुरक्षारक्षणार्थं नियमाः निर्मिताः इति अपि प्रतिवेदने प्रकाशितम्।
"इण्डियन एक्स्प्रेस्" इति प्रतिवेदनानुसारं पश्चिमबङ्गसर्वकारेण १७ दिनाङ्के रात्रौ पालिषु कार्यं कुर्वतीनां महिलानां सुरक्षायाः रक्षणार्थं निर्धारितविश्रामगृहाणि, निगरानीयसुरक्षाक्षेत्राणि च सन्ति प्रतिवेदनानुसारं राज्यसर्वकारेण "Night Shift Companion" इति कार्यक्रमः आरब्धः, यत्र अस्पतालेषु, होटेलेषु, अन्येषु स्थानेषु च महिलाः सन्ति, येषां रात्रौ कार्यं कर्तुं आवश्यकता वर्तते। पश्चिमबङ्गसर्वकारः एकं मोबाईल-एप्लिकेशनं विकसितुं अपि योजनां करोति यत् सर्वाभिः कार्यरतैः महिलाभिः अवश्यमेव डाउनलोड् कृत्वा इन्स्टॉल करणीयम् एतत् एप्लिकेशनं स्थानीयपुलिस-एजेन्सी-सङ्गतम् भविष्यति येन ते आपत्काले शीघ्रमेव पुलिस-सम्पर्कं कर्तुं शक्नुवन्ति।
“२०१२ तमे वर्षे अद्यापि अटत्”
टाइम्स् आफ् इण्डिया इति पत्रिकायाः १८ दिनाङ्के प्रकाशितं यत् कोलकातानगरे एकस्य प्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च प्रतिक्रियारूपेण २०१२ तमे वर्षे भारतीयबससमूहबलात्कारस्य हत्यायाः च पीडितायाः माता भारतीयराजनेतृणां उपरि उत्तरदायित्वं त्यक्त्वा आरोपं कृतवती, तस्य मतं च यत् ध्यानं स्थानान्तरं कर्तव्यम् इति महिलानां सुरक्षां विधायिकासुधारं च सुनिश्चित्य . सा अपि मन्यते यत् २०१२ तमे वर्षे बस-समूहबलात्कार-हत्या-प्रकरणात् भारतेन पाठः न ज्ञातः, भारतीयसमाजः २०१२ तमे वर्षे अपि अटत् । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् कोलकातानगरे एकस्याः महिलाप्रशिक्षुवैद्यस्य सहभागितायाः बलात्कारस्य हत्यायाः च प्रकरणेन सम्पूर्णस्य देशस्य अन्तःकरणं स्तब्धं जातम् एतत् जघन्यकार्यं न केवलं व्यक्तिगतअधिकारस्य उल्लङ्घनम् अस्ति, अपितु एतादृशीनां घटनानां निरन्तरं अनुमतिं दातुं मानसिकतां अपि प्रतिबिम्बयति प्रणाल्याः विफलता भवति।
२०१३ तमे वर्षे भारतेन यौनहिंसायाः, यौनशोषणस्य च दण्डः वर्धितः, पुनः पुनः बलात्कारिणः अथवा ये कस्यचित् गम्भीरं चोटं, कोमा च कृत्वा बलात्कारं कुर्वन्ति तेषां मृत्युदण्डः भवितुम् अर्हति । एएफपी-अनुसारं २०२२ तमे वर्षे भारते प्रतिदिनं प्रायः ९० बलात्कारप्रकरणाः अभवन् ।
भारते "ग्लोबल टाइम्स्" इति विशेषसम्वादकस्य अवलोकनानुसारं भारतस्य अनेकेषु विश्वविद्यालयेषु, यथा दिल्लीविश्वविद्यालयः, जवाहरलालनेहरूविश्वविद्यालयः च वैद्यहड़तालस्य समर्थने अपि प्रदर्शनं कृतवन्तः। केषाञ्चन छात्राणां एकतायात्रा १८ दिनाङ्के अपि "वैद्यानां सुरक्षां रक्षतु" "महिलानां रक्षणं कुरु" इत्यादीनि नाराणि उद्घोषयन् अग्रे अचलत् ।