समाचारं

राष्ट्रीयताइक्वाण्डो-चैम्पियनशिप-श्रृङ्खला (तृतीयः विरामः) ताइयुआन्-नगरे आरभ्यते

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : राष्ट्रीयताइक्वाण्डो चॅम्पियनशिपश्रृङ्खला (तृतीयः विरामः) ताइयुआन्-नगरे आरभ्यते

Huanghe News Network (Reporter Niu Muchao) अगस्तमासस्य १६ दिनाङ्के ताइयुआन्-नगरे २०२४ तमस्य वर्षस्य राष्ट्रिय-ताइक्वाण्डो-चैम्पियनशिप-श्रृङ्खला (तृतीयः विरामः) आरब्धः । चतुर्दिवसीयस्पर्धायां ३६ राष्ट्रियदलानां ६०० तः अधिकाः क्रीडकाः स्पर्धां कृतवन्तः ।

अस्मिन् स्पर्धायाः द्वौ वर्गौ स्तः - पुरुषाणां महिलानां च, प्रत्येकं एकः पुरुषः एकः महिला च सर्वोत्तमः तकनीकीपुरस्कारः भवति । पुरुषसमूहे ५४ किलोग्रामतः ८० किलोग्रामात् अधिकं यावत् ८ स्पर्धाः सन्ति, महिलासमूहे च ४६ किलोग्रामतः ६७ किलोग्रामाधिकपर्यन्तं ८ स्पर्धाः सन्ति राष्ट्रीयताइक्वाण्डो-चैम्पियनशिप-श्रृङ्खला प्रतियोगिता-व्यवस्थां स्वीकुर्वति, यत्र उपकेन्द्राणि, अन्तिम-क्रीडा च सन्ति । २०२४ तमे वर्षे राष्ट्रियताइक्वाण्डो-चैम्पियनशिप-श्रृङ्खला चतुर्णां स्टेशनानाम् अन्तर्गतं विभक्तं भविष्यति, यत् क्रमशः ज़ुचाङ्ग्, वेन्झोउ, ताइयुआन्, क्षियान्-नगरेषु भविष्यति । अस्मिन् स्थले प्रतियोगिता नवीनतमं "विश्वताइक्वाण्डोसङ्घप्रतियोगितानियमाः (प्रतियोगिता)" तथा च "चीनीताइक्वाण्डोसङ्घप्रतियोगिताबिन्दुक्रमाङ्कनविनियमाः कार्यान्विताः सन्ति तथा च प्रतियोगिताव्यवस्था एकल-निर्गमनव्यवस्था अस्ति प्रतियोगिता सङ्गणक-लॉटरी-पद्धतिं स्वीकुर्वति ४ दिवसीय-कार्यक्रमे प्रतिदिनं ४ स्तराः स्पर्धायाः सन्ति ।

अन्तिमेषु वर्षेषु शान्क्सी ताइक्वाण्डो-क्रीडायाः प्रदर्शनं निरन्तरं वर्धमानं वर्तते, शान्क्सी-ताइक्वाण्डो-दलं च देशे एकं सशक्तं दलं जातम्, यत्र राष्ट्रिय-अन्तर्राष्ट्रीय-स्पर्धासु शुभसमाचारः अस्ति २०२४ तमे वर्षे राष्ट्रियताइक्वाण्डो-चैम्पियनशिप-श्रृङ्खलायाः प्रथमद्वये स्टॉप्-मध्ये ताङ्ग-हाओ, ली युपेङ्ग्, ज़िंग्-जिआनी च स्व-स्व-स्पर्धासु चॅम्पियनशिप्-विजेतारः अभवन् . अस्मिन् स्पर्धायां टोक्यो ओलम्पिक-ताइक्वाण्डो-मिश्रित-दल-प्रदर्शन-प्रतियोगितायाः विजेता ताङ्ग-हाओ-इत्यनेन पेरिस-ओलम्पिक-ताइक्वाण्डो-मिश्रित-दलस्य विजेता पुरुषाणां ८७ किलोग्राम-अन्तर्गत-प्रतियोगितायां ४५ शान्क्सी-क्रीडकाः भागं गृहीतवन्तः प्रदर्शनीप्रतियोगिता, तथा च पेरिस ओलम्पिकक्रीडायां प्रतिभागी झोउ ज़ेकी पुनः स्पर्धां कृतवती महिलाप्रतियोगितायां, उप-६७किलोग्रामवर्गे भयंकरयुद्धे सफलतां प्राप्तुं प्रयत्नः

प्रभारी सम्पादकः : Xiaoyun
प्रतिवेदन/प्रतिक्रिया