काल्पनिक चौराहे भविष्यस्य विज्ञानकथा सांस्कृतिकविनिमयस्य लण्डनयात्रायाः सफलतापूर्वकं सम्पन्नम्
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे विश्वविज्ञानकथासम्मेलनं अगस्तमासस्य १२ दिनाङ्के सफलतया समाप्तम्, परन्तु विज्ञानकथायाः गतिः कदापि न स्थगितवती ।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये काल्पनिकचतुष्पथ·भविष्यस्य साक्षात्कारः—विज्ञानकथासांस्कृतिकविनिमयः लण्डन्यात्रा यथानिर्धारितं तथा आयोजितम् । अस्य आयोजनस्य आतिथ्यं झोङ्गगुआकुन् विज्ञानकथा उद्योगस्य नवीनताकेन्द्रेण, चीनीविज्ञानलेखकसङ्घेन, यूकेदेशे च चीनीयछात्रविद्वानसङ्घेन च कृतम्, तथा च विश्वविद्यालयमहाविद्यालयलण्डनस्य चीनीछात्रसङ्घस्य तथा च कार्यकारीसमित्या सह-आयोजितम् आसीत् सततविकासयुवानवाचारः वादविवादसम्मेलनं च इङ्ग्लैण्डस्य लण्डन्नगरे अद्वितीयविनिमयक्रियाकलापाः आयोजिताः। अस्मिन् सत्रे झोङ्गगुआनकुन् विज्ञानकथा उद्योगस्य नवीनताकेन्द्रं, बीजिंगजैवचिकित्साकेन्द्रं, अखिल-ब्रिटिश-छात्रसङ्घः च सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तः।
बीजिंग-नगरीयविज्ञान-प्रौद्योगिकी-आयोगस्य तथा झोङ्गगुआनकुन्-विज्ञान-प्रौद्योगिकी-उद्यान-प्रबन्धन-समितेः उपनिदेशकः गोङ्ग-वेइमी मञ्चे उपस्थितः भूत्वा भाषणं कृतवान् गोङ्ग वेइमी इत्यनेन उक्तं यत् अद्य यथा यथा वैश्वीकरणं गभीरं भवति तथा तथा बीजिंग-नगरं विश्वस्य देशैः सह आदान-प्रदानं सहकार्यं च महत् महत्त्वं ददाति। वैज्ञानिक-प्रौद्योगिकी-नवाचार-उपार्जनानां अन्तर्राष्ट्रीय-प्रसारणं, अनुप्रयोगं च प्रवर्तयितुं बीजिंग-संस्था सक्रियरूपेण अन्तर्राष्ट्रीय-विनिमय-मञ्चस्य निर्माणं करोति । विभिन्नान् अन्तर्राष्ट्रीयमञ्चान्, प्रदर्शनीः, आयोजनानि, अन्यक्रियाकलापाः च आयोजयित्वा बीजिंग-नगरेण वैश्विकविज्ञान-प्रौद्योगिकी-समुदायेन उद्योगेन च सह व्यापकसम्पर्कः, सहकार्यं च स्थापितं अस्ति भविष्ये वयं सर्व-यूके छात्रसङ्घेन सह सहकार्यं कर्तुं उत्सुकाः स्मः यत् उभयदेशेभ्यः युवानां छात्राणां कृते स्वप्रतिभानां प्रदर्शनाय स्वस्वप्नानां साकारीकरणाय च अधिकानि अवसरानि प्रदातुं व्यापकं मञ्चं निर्मातुं, वैज्ञानिकं च... चीन-यूके-देशयोः मध्ये प्रौद्योगिकी-नवाचार-सहकार्यम् ।
अस्मिन् कार्यक्रमे उपनिदेशकः गोङ्ग वेइमी भाषणं कृतवान्
अखिल-यूके-चीनी-छात्र-विद्वान-सङ्घस्य झोङ्ग-शाओहोङ्ग-इत्यनेन अतिथिभ्यः सर्व-यूके-नवाचार-उद्यम-प्रतियोगितायाः परिचयः कृतः, चीन-देशे अन्तर्राष्ट्रीय-छात्राणां कृते स्वागतं च कृतम्। अखिल-यूके-छात्रसङ्घः २००५ तमे वर्षात् सर्व-यूके-उच्चस्तरीयप्रतिभा-उद्यम-प्रतियोगिताम् आयोजयति ।इयं १६ वारं सफलतया आयोजिता अस्ति इतिहासे यूके, सर्वान् क्षेत्रान् आच्छादयन् वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां प्रचारं च कार्यान्वितम् अस्ति। प्रतियोगितायाः उद्देश्यं चीन-यूके-देशयोः मध्ये नवीनतायाः उद्यमशीलतायाश्च आदानप्रदानस्य प्रवर्धनं भवति तथा च चीनदेशं प्रति प्रत्यागन्तुं व्यापारं आरभ्य मातृभूमिसेवायै आकर्षयितुं वर्तते देशस्य अनेकप्रान्तेषु नगरेषु च निवसन्ति ।
चीन विज्ञानलोकप्रियीकरणसंस्थायाः सहायकसंशोधकः, चीनीलेखकसङ्घस्य सदस्यः, चीनविज्ञानकथासंशोधनकेन्द्रस्य विशिष्टः शोधकर्त्ता च याओ लाइफन्, सभायां ऑनलाइन उपस्थितः, चीनविज्ञानकथासंशोधनकेन्द्रस्य कार्याणि उपस्थितानां कृते परिचयं दत्तवान्, तथा ब्रिटिशछात्रैः विद्वांसैः सह सहकार्यस्य अपेक्षाः प्रकटितवती ।
ब्रिटिश-छात्रदलेन उपस्थितानां नेतारणाम् अतिथीनां च कृते अद्यतनसंशोधनस्य परिचयः कृतः । प्रतिभागिनः जैवचिकित्सा, विज्ञानकथा, भविष्यस्य उद्योगाः अन्ये औद्योगिकक्षेत्राणि च परितः आदानप्रदानं चर्चां च कृतवन्तः, सहकार्यस्य अवसरान् च अन्विषन् तस्मिन् एव काले बीजिंग-सर्व-ब्रिटिश-छात्रसङ्घस्य च मध्ये प्रतिभा-आदान-प्रदानं, मञ्च-सहकार्यं, ऊष्मायन-सेवाः, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-सहकार्यम् इत्यादिषु विषयेषु चर्चाः अभवन्
सत्रस्थलं साझाकरणम्
सभायां झोङ्गगुआनकुन् विज्ञानकथा उद्योगस्य नवीनताकेन्द्रं तथा च अखिल-ब्रिटिश-छात्रसङ्घः सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तः। तस्मिन् एव काले बीजिंग जैवचिकित्साकेन्द्रस्य अखिलब्रिटिशछात्रसङ्घस्य च मध्ये सामरिकसहकार्यहस्ताक्षरसमारोहः युगपत् आयोजितः। अस्मिन् कार्यक्रमे बीजिंग नगरीय विज्ञान-प्रौद्योगिकी-आयोगस्य संस्कृति-प्रौद्योगिकी-विभागस्य निदेशकः ली यानः तथा च झोंगगुआनकुन् विज्ञान-प्रौद्योगिकी-उद्यान-प्रबन्धन-समितेः निदेशकः ली यानः, चिकित्सा-स्वास्थ्य-प्रौद्योगिकी-विभागस्य उपनिदेशकः झाङ्ग-जियाओ, तथा च किआओ झेङ्गगुओ, बीजिंगनगरपालिकास्वास्थ्यआयोगस्य विज्ञानप्रौद्योगिकीशिक्षाविभागस्य उपनिदेशकः बीजिंगः चिकित्सास्वास्थ्यप्रौद्योगिकीविकासकेन्द्रस्य निदेशकः लियू हुई, बीजिंग आर्थिकप्रौद्योगिकीविकासस्य जैवप्रौद्योगिक्याः सामान्यस्वास्थ्यउद्योगवर्गस्य च संवर्गः वाङ्ग ज़िटाओ क्षेत्रप्रबन्धनसमितिः, झोङ्गगुआकुन् विज्ञानकथा उद्योगनवाचारकेन्द्रस्य महाप्रबन्धकः सन शिचेङ्गः इत्यादयः । (डु जुआन्, चीन दैनिक बीजिंग रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम