समाचारं

हेबेइ-नगरस्य २४ क्रीडकाः पेरिस्-पैरालिम्पिक-क्रीडायां भागं गृह्णन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेबेई दैनिकः (सञ्चारकः याङ्ग मिंग्जिङ्ग्) १७ तमे ग्रीष्मकालीनपैरालिम्पिकक्रीडाः फ्रान्सदेशस्य पेरिस्नगरे अगस्तमासस्य २८ दिनाङ्कात् ८ सितम्बरपर्यन्तं भविष्यति। अगस्तमासस्य १६ दिनाङ्के पेरिस्-पैरालिम्पिकक्रीडायाः चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थापना बीजिंगनगरे अभवत्, प्रतिनिधिमण्डलस्य सदस्यानां सूची च घोषिता । प्रतिनिधिमण्डले २८४ क्रीडकानां मध्ये २४ क्रीडकाः अस्माकं प्रान्तेः सन्ति, प्रतिभागिनां संख्या पूर्ववर्षेभ्यः अधिका अस्ति ।

पेरिस्-पैरालिम्पिक-क्रीडायां २२ प्रमुखेषु स्पर्धासु कुलम् ५४९ स्पर्धाः भविष्यन्ति, प्रायः १६० देशेभ्यः क्षेत्रेभ्यः च ४४०० क्रीडकाः भागं गृह्णन्ति चीनीयक्रीडाप्रतिनिधिमण्डले कुलम् ५१६ जनाः सन्ति, येषु २८४ क्रीडकाः (१२६ पुरुषक्रीडकाः १५८ महिलाक्रीडकाः च सन्ति), ये धनुर्विद्या, ट्रैक एण्ड् फील्ड्, बैडमिण्टन्, भारोत्तोलनं, शूटिंग्, तैरणं च इत्यादिषु १९ प्रमुखेषु स्पर्धासु ३०२ स्पर्धासु प्रतिस्पर्धां करिष्यन्ति .

अस्माकं प्रान्ते २४ क्रीडकाः सन्ति, ज्येष्ठः ३८ वर्षीयः, कनिष्ठः २० वर्षीयः च तेषु १२ क्रीडकाः पूर्वं पैरालिम्पिकविजेतारः सन्ति, ६ क्रीडकाः प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृह्णन्ति। ते ट्रैक एण्ड् फील्ड्, टेबलटेनिस्, बैडमिण्टन्, वेटलिफ्टिंग्, शूटिंग्, तैरणं, टेनिस् इत्यादिषु ७ प्रमुखेषु स्पर्धासु ५५ स्पर्धासु प्रतिस्पर्धां करिष्यन्ति।

अस्माकं प्रान्तस्य क्रीडकाः सम्प्रति प्रान्ते राष्ट्रियप्रशिक्षणकेन्द्रेषु प्रशिक्षणं कुर्वन्ति तथा च बीजिंग, शाङ्घाई, जियाङ्गसु, सिचुआन् इत्यादिषु स्थानेषु ते अगस्तमासस्य १८ दिनाङ्के बीजिंगनगरे एकत्रिताः भविष्यन्ति, अगस्तमासस्य २१ दिनाङ्के च पेरिसनगरं गमिष्यन्ति।

प्रतिवेदन/प्रतिक्रिया