समाचारं

पेरिस्-ओलम्पिक-क्रीडायां चीनस्य मूलभूतक्रीडाः : अद्यपर्यन्तं सर्वाधिकं तैरणपदकानाम् संख्या, तथा च ट्रैक-एण्ड्-फील्ड्-क्रीडायाः सम्यक् उत्तराधिकारः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकपरिवारे मूलभूतक्रीडारूपेण ट्रैक-एण्ड्-फील्ड्, तरण-जलक्रीडा इति त्रयः क्रीडाः सर्वाधिकसंख्यायां स्वर्णपदकानि, ओलम्पिकक्रीडायां सर्वाधिकं ध्यानं च प्राप्नुवन्ति पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन ट्रैक एण्ड् फील्ड् स्पर्धायां १ स्वर्णं, तैरणस्पर्धायां २ स्वर्णं, जलक्रीडास्पर्धायां २ स्वर्णं च प्राप्तम् टोक्यो ओलम्पिकस्य तुलने मूलभूतप्रमुखत्रयेषु स्वर्णपदकानां संख्या न्यूनीभूता अस्ति, परन्तु अत्र मुख्यविषयाणि अपि सन्ति अनेकेषां स्पर्धानां स्वर्णपदकसामग्री अतीव अधिका अस्ति परन्तु त्रयः स्पर्धासु स्वर्णपदकबिन्दुः विस्तृतः नास्ति, विशेषतः ट्रैक एण्ड फील्ड्, जलक्रीडा च, ये अद्यापि स्वपारम्परिकलाभेषु केन्द्रीकृताः सन्ति

ट्रैक एण्ड फील्ड : सम्यक् उत्तराधिकारे केन्द्रितः

चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं अद्यापि पारम्परिकशक्तौ विशेषतः पादचालनक्षेपणयोः उत्तमं प्रदर्शनं कृतवान् । तेषु यद्यपि "पञ्चवंशस्य दिग्गजाः" लियू हाङ्ग्, गोङ्ग लिजियाओ च पेरिस् ओलम्पिकक्रीडायां पदकं प्राप्तुं असफलौ अभवताम् तथापि तेषां मनोबलं प्रशंसनीयम् अस्ति विशेषतः यदा लियू हाङ्गः याङ्ग जियायु इत्यनेन "फसति" तदा सा याङ्ग जियायु इत्यस्य गमनं स्मितेन पश्यति स्म, चीनीयपदयात्रादलस्य सम्यक् उत्तराधिकारं च अवगत्य तस्याः कृते जयजयकारं करोति स्म, यत् मार्मिकम् आसीत् याङ्ग जियायुः अपेक्षां पूरयित्वा आरम्भे एकान्ते नेतृत्वं कर्तुं प्रथमसमूहात् बहिः आगता अन्तिमे क्षणे सा पेरेज् इत्यस्य दबावं सहित्वा एकस्मिन् झटके चॅम्पियनशिपं जित्वा चीनीयपट्टिकायाः ​​एकमात्रं स्वर्णपदकं प्राप्तवती अस्मिन् ओलम्पिकक्रीडायां क्षेत्रदलम्।

डिस्कस्-क्रीडायां रजतपदकं प्राप्तवती फेङ्ग् बिन्-इत्येतत् ओलम्पिक-क्रीडायाः त्रयाणां अनन्तरं अन्ततः त्रिंशत्-वर्षेषु किञ्चित् प्राप्तवती, चीनीय-महिला-डिस्क-ओलम्पिक-अभिलेखं बद्धवती ओलम्पिकक्रीडायां, परन्तु पूर्ववर्ती ओलम्पिकक्रीडायां उपविजेता दिग्गजः वाङ्ग झेङ्गः अन्तिमपक्षे त्यक्त्वा अपि दबावं सहित्वा अन्तिमपक्षे द्वितीयक्षेपे ७४.२७ मीटर् क्षिप्तवती, कांस्यपदकं च प्राप्तवती महिलानां मुद्गरक्षेपणे गोङ्ग लिजियाओ पृष्ठस्य चोटकारणात् मध्यमरूपेण आसीत्, द्वितीयवारं ओलम्पिकक्रीडायां भागं गृह्णन्ती सोङ्ग जियायुआन् १९.३२ मीटर् यावत् कांस्यपदकं प्राप्तवान् महिलानां शॉट् पुट् इत्यनेन चीनीयदलस्य अस्मिन् स्पर्धायां प्रतिस्पर्धा निरन्तरं कृता ।

तैरणम् : अद्यपर्यन्तं सर्वाधिकं पदकसङ्ख्या

पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य तैरणदलेन २ स्वर्णं, ३ रजतपदकानि, ७ कांस्यपदकानि च प्रदत्तानि उत्तराणि सन्ति । यद्यपि टोक्यो-ओलम्पिक-क्रीडायाः इव स्वर्णपदकानां संख्या अधिका नास्ति तथापि पूर्वस्मिन् ओलम्पिकक्रीडासु १२ पदकानि सर्वाधिकं सन्ति । एतयोः स्वर्णपदकयोः सुवर्णसामग्री अपि अतीव अधिका अस्ति ।

देशस्य समग्रतैरणशक्तिं सर्वोत्तमरूपेण प्रतिबिम्बयति इति रिले-स्पर्धासु चीनीयदलं पञ्चसु अपि स्पर्धासु मञ्चं प्राप्तवान्, कुलम् १ स्वर्णं, १ रजतं, ३ कांस्यपदकं च प्राप्तवान् शेषद्वयं पदकं विना अपि चतुर्थस्थानं प्राप्तवान् पूर्व ओलम्पिकक्रीडासु अपि दुर्लभम् ।

कुल ३५ व्यक्तिगत-स्पर्धासु महिलानां ४०० मीटर्-व्यक्तिगत-मेड्ले-क्रीडां विहाय, यत्र कोऽपि चीनीय-दलः भागं न गृहीतवान्, अन्येषु ३४ स्पर्धासु चीनी-दलेन स्पर्धायां भागः गृहीतः, चीनीय-क्रीडकाः च २२ स्पर्धासु अन्तिम-क्रीडायां प्रवेशं कृतवन्तः

स्वर्णपदकद्वयं बहुमूल्यं भवति । पान झान्ले इत्यस्य १०० मीटर् मुक्तशैल्याः १०० मीटर् ट्रैक एण्ड् फील्ड् स्पर्धा इव तरणकुण्डे सर्वाधिकं प्रेक्षितः स्पर्धा अस्ति । अस्य स्पर्धायाः चॅम्पियनशिपः यूरोपीय-अमेरिका-देशैः चिरकालात् एकाधिकारं प्राप्नोति, पान झान्ले इत्यस्य उत्कृष्टप्रदर्शनेन न केवलं चीनदेशीयाः १०० मीटर्-फ्रीस्टाइल्-क्रीडायाः शीर्ष-मञ्चे स्थापिताः, अपितु नूतनः विश्व-अभिलेखः अपि स्थापितः

पुरुषाणां ४×१०० मीटर्-मेडली-रिले-क्रीडायाः जन्मात् आरभ्य यावत्कालं यावत् अमेरिकन-दलः भागं गृह्णाति तावत्कालं यावत् एतत् तेषां विश्वं भवति अस्मिन् आयोजने चॅम्पियनशिप-विजेतुं शीर्ष-क्रीडकानां चतुर्णां व्यक्तिगत-स्पर्धासु भागं ग्रहीतुं आवश्यकम् अस्ति देशस्य समग्रतरणबलस्य । वर्षाणां विकासानन्तरं वयं चतुर्णां तैरणशैल्याः त्रयेषु ओलम्पिकक्रीडासु विश्वचैम्पियनशिपेषु च मञ्चे स्थितवन्तः, केवलं एकं आयोजनं त्यक्त्वा, पुरुषाणां भृङ्गः, यत् दुर्बलम् अस्ति। चीनदेशस्य तैरणदलेन अमेरिकादेशस्य ४० वर्षीयं एकाधिकारं भङ्गयित्वा विश्वस्य तैरणसमुदायं आश्चर्यचकितं कृतवान् ।

ओलम्पिक-तैरणपदकसूचौ अमेरिका-दलस्य ८ स्वर्णपदकानि २३ पदकानि च सन्ति, आस्ट्रेलिया-दलस्य ७ स्वर्णपदकानि १८ पदकानि च सन्ति, पदकसूचौ शीर्षद्वितीयस्थाने अस्ति, यत्र १३ दलाः स्वर्णपदकानि प्राप्तवन्तः वर्तमानविश्वतैरणजगत् एतादृशे युगे प्रविष्टा यत्र सर्वे नायकाः एकत्र आगच्छन्ति चीनीयतैरणदलेन बुडापेस्ट्-नगरे टोक्योतः पेरिस्पर्यन्तं, फुकुओका-विश्वचैम्पियनशिपस्य प्रकोपपर्यन्तं, एशिया-क्रीडायाः पूर्ण-पुष्पीकरणात् आरभ्य विघ्नाः, पतनानि च अनुभवितानि सन्ति to the emergence of newcomers taking the lead in the doha World Championships The best, and finally handed a hevy answer in the तैरणजगति।

जले : कायाकिंग् स्वस्य लाभं निरन्तरं करोति

पञ्चसु जलक्रीडासु सर्वोत्तमप्रदर्शकः स्वाभाविकतया चीनीयः कायाकिंग्-दलः आसीत् जलदलस्य स्वर्णपदकद्वयं सर्वं कायाकिंग्-क्रीडायाः आसीत्, यथा पुरुषाणां द्विगुण-नौकायान-५०० मीटर्, महिलानां द्विगुण-नौकायान-क्रीडा ५०० मीटर् तदनन्तरं पुरुषाणां ५०० मीटर् द्विगुणं नौकायानस्पर्धा २००४, २००८ तमे वर्षे अस्मिन् स्पर्धायां स्वर्णपदकं प्राप्तवान् तस्य स्थाने १,००० मीटर् अतिक्रान्तम् । पेरिस्-ओलम्पिक-क्रीडायाः यावत् एव पुरुषाणां ५०० मीटर्-पर्यन्तं द्विगुण-नौकायान-क्रीडायाः पुनः ओलम्पिक-क्रीडायां प्रवेशः अभवत्, अस्मिन् स्पर्धायां स्वस्य लाभं निर्वाहयन् ।

यदा महिलानां ५०० मीटर् द्विगुणं नौकायानं ओलम्पिकक्रीडायां प्रविष्टवती तदा आरभ्य सर्वाणि स्वर्णपदकानि जू शिक्सियाओ, सुन् मेङ्ग्या च साझेदारीतः विश्वस्पर्धायां अपराजितविक्रमं निर्वाहितवन्तौ। यदि वयं शीघ्रमेव आरक्षितप्रतिभानां संवर्धनं कर्तुं शक्नुमः, अस्मिन् परियोजनायां चीनस्य लाभं निर्वाहयितुं शक्नुमः तर्हि महिलानां नौकायानं पुरुषाणां नौकायानवत् जलकोरस्य अग्रणी भविष्यति।

पेरिस-ओलम्पिक-क्रीडायां नौकायानस्य, पवन-सर्फिंग्-क्रीडायाः च महतीं कष्टं जातम् अन्यस्मिन् नूतने स्पर्धायां हाइड्रोफोइल पतङ्गबोर्डिंग् इति हुआङ्ग किबिन्, यः अधुना एव १८ वर्षीयः अभवत्, सः पदकपरिक्रमे प्रविष्टवान् । अस्मिन् समये १० स्पर्धासु ९ योग्यतां प्राप्तुं शक्नुवन् विदेशेषु ओलम्पिकक्रीडायाः सर्वाधिकं ओलम्पिकयोग्यतायाः अभिलेखः स्थापितः, यत् चीनस्य नौकायानस्य, विन्डसर्फिंग्-स्तरस्य समग्रसुधारं प्रतिबिम्बयति

यद्यपि केवलं याङ्ग सिकी एव सर्फिंग्-कार्यक्रमे भागं गृहीतवती तथापि विश्वस्य सर्फिंग्-समुदायस्य महत् ध्यानं आकर्षितवती सा प्रतियोगितायां शीर्ष-१६ मध्ये प्रवेशं कृतवती, अस्मिन् स्पर्धायां चीन-देशस्य कृते ऐतिहासिकं सफलतां प्राप्तवती याङ्ग सिकी इत्यस्याः जन्म ९ वर्षे सर्फिंग्-क्रीडायाः आरम्भात् पूर्वं सिचुआन्-नगरस्य लिआङ्गशान्-नगरस्य हुइली-नगरे अभवत् । अदम्यप्रयत्नानाम् अनन्तरं याङ्ग सिकी इत्यनेन अस्मिन् वर्षे पूर्वं पेरिस् ओलम्पिकस्य टिकटं प्राप्तम्, यत् चीनस्य प्रथमं सर्फिंग् ओलम्पिकस्य आसनं अपि आसीत् । याङ्ग सिकी इत्यस्याः प्रथमे ओलम्पिकक्रीडायां सा ताहिटी-नगरस्य साक्षात्कारं कृतवती, यत् प्रथममञ्चे साहसिकप्रयासात् आरभ्य द्वितीयपरिक्रमे स्थिरं स्थिरं च प्रदर्शनं यावत्, तृतीयपरिक्रमे साहसिकं शौर्यं च इति प्रसिद्धम् , सः पुनः पुनः प्रचण्डतरङ्गैः पातितः, परन्तु सः दृढतया तरङ्गानाम् आह्वानं पुनः पुनः कृतवान् । सर्फिंग्-प्रेमस्य, स्वप्नानां अदम्य-अनुसरणस्य च उपरि अवलम्ब्य याङ्ग-सिकी न केवलं चीनीय-सर्फिंग्-क्रीडायां ऐतिहासिकं चिह्नं कृतवती, अपितु युवानां क्रीडकानां कृते अपि उदाहरणं कृतवती

गतवर्षे एकं सुवर्णपदकद्वयं च कांस्यपदकद्वयं च तुल्य अस्मिन् समये नौकायानेन पदकं न प्राप्तम्, दलस्य वृद्धावस्थायाः कार्मिकाः इत्यादीनि बहवः समस्याः अपि अभवन् स्लैलम् स्पर्धायां क्वान् शीन् अन्तिमपक्षे प्रवेशं प्राप्तवान्, परन्तु अन्येषु कश्चन अपि स्पर्धा अन्तिमपक्षे न प्रविष्टवान् ।

चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी, चीन स्पोर्ट्स् पिक्चर्स्

स्रोतः चीनक्रीडासमाचारः

प्रक्रिया सम्पादक: U022

प्रतिवेदन/प्रतिक्रिया