2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् आर्म इत्येतत् नूतनं गेमिङ्ग्-ग्रेड् जीपीयू ग्राफिक्स् कार्ड् विकसितं करोति यत् एनवीडिया, इन्टेल्, एएमडी इत्यादीनां उद्योगस्य दिग्गजानां कृते कार्यक्षमतायाः तुलनीयम् अस्ति
सम्प्रति आर्म इजरायल्-देशे गुप्तरूपेण अस्मिन् कार्ये संलग्नः अस्ति, तदर्थं च शतशः चिप्-सॉफ्टवेयर-विकास-इञ्जिनीयर्-इत्यस्य नियुक्तिः कृता अस्ति ।
आर्मः टिप्पणीं कर्तुं अनागतवान्, परन्तु प्रत्यक्षतया तत् न स्वीकृत्य अङ्गीकृत्य वा सम्भाव्यते इति भासते।
अधिकविवरणानि अस्थायीरूपेण अनुपलब्धाः सन्ति, यथा किं एतत् विच्छिन्नं ग्राफिक्स् कार्ड् अस्ति वा एकीकृतं GPU? किं एआइ कम्प्यूटिङ्ग् समर्थयति ? किं x86 तथा Arm आर्किटेक्चर प्रोसेसर इत्यनेन सह एकस्मिन् समये उपयोक्तुं शक्यते?
एतत् विचार्य यत् Arm इत्यस्य पूर्वमेव एकः शक्तिशाली एकीकृतः Immortalis GPU अस्ति यः हार्डवेयर-स्तरीयः रे ट्रेसिंग्, ASR सुपर रिजोल्यूशन इत्यादीनां प्रौद्योगिकीनां समर्थनं अपि करोति, गेम-स्तरीयं GPU अथवा स्वतन्त्रं ग्राफिक्स् कार्ड् अपि निर्मातुं अतीव कठिनं न भवति
यदि एवम् अस्ति तर्हि ग्राफिक्स् कार्ड्-विपण्ये अन्यः भारी-भारयुक्तः खिलाडी भविष्यति, येन स्पर्धा अधिका तीव्रा भविष्यति ।
अन्यत् संभावना अस्ति यत् आर्म केवलं सामान्यतया प्रासंगिकं IP विकसितं करिष्यति ततः तृतीयपक्षनिर्मातृभ्यः अनुज्ञापत्रं करिष्यति ।
यथा, Qualcomm स्वस्य शक्तिशाली GPU निर्मातुं एतस्य उपयोगं कर्तुं शक्नोति, तथा च Snapdragon X series processor इत्यनेन सह युग्मरूपेण गेमिंग लैपटॉपं निर्मातुम् अर्हति, यत् अत्यन्तं परिपूर्णम् अस्ति