2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्त दिनाङ्के "जिआओलोङ्ग" इत्यस्य ३००तमं गोताखोरी सम्पन्नम्, ततः "मण्डूकः" "जियाओलोङ्ग" इति जहाजं पुनः प्राप्य जहाजे स्थापितवान् । सिन्हुआ समाचार एजेन्सी
गभीरसमुद्रस्य रहस्यानि न पुनः प्राप्यन्ते । अगस्तमासस्य १८ दिनाङ्के (बीजिंगसमये ११:०० वादने) प्रायः १३:०० वादने, पश्चिमप्रशान्तसागरस्य गहने नीले समुद्रे, "जिआओलोङ्ग" इत्यनेन वैज्ञानिकः जू ज़ुएवेइ, गोताखोरः क्यूई हैबिन्, झाङ्ग यी च प्रथमं गोताखोरी सम्पन्नं कृतम् voyage.
सुवर्णतारकमत्स्यः, कृष्णप्रवालयुक्ताः स्पञ्जाः, नारङ्गबेलैः सह शीतजलप्रवालाः... अस्मिन् गोताखोरीकाले "जिआओलोङ्ग" इत्यनेन गहनसमुद्रस्य "उपहाराः" पुनः आनिताः येषां विषये वैज्ञानिकाः स्वप्नं पश्यन्ति।
२०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रायाः मुख्यवैज्ञानिकः, राष्ट्रिय-गहनसागर-आधार-प्रबन्धन-केन्द्रस्य उपनिदेशकः च जू ज़ुएवेइ-इत्यस्य मते पश्चिम-प्रशान्त-सागरे अनधिकृतरूपेण नामाङ्किते समुद्रपर्वते एतत् अभियानं कृतम् अस्ति समुद्रतलस्य जीवानां वितरणं ढलानतः समुद्रपर्वतस्य शिखरपर्यन्तं, तथा जैविक, जल, भूवैज्ञानिक नमूना तथा पर्यावरणीय मापदण्डदत्तांशसङ्ग्रहणं, तथा च डुबकीयाः विविधकार्यस्य व्यापकपरीक्षणम्।
डुबकी-निरीक्षणकेन्द्रे "जिआओलोङ्ग" इत्यनेन गहनसमुद्रात् गृहीताः चित्राणि बृहत्पटले प्रदर्शितानि आसन् । २००० मीटर् गभीरः समुद्रः शान्तः अन्धकारमयः च अस्ति ।
"समुद्रस्य अधः सूक्ष्मजीवाः नग्ननेत्रेण न दृश्यन्ते, परन्तु ते समुद्रजलस्य मध्ये प्लवमानैः लघुकणैः सह सङ्गृहीताः भूत्वा दानेदाराः 'समुद्रीहिमः' निर्मान्ति। ते समुद्रपर्वतजीवानां मुख्याहारस्रोतः अपि सन्ति।
"जिआओलोङ्ग" इत्यस्य "नेत्रैः" समुद्रपर्वतस्य कूर्चाभ्यः रङ्गिणः गहनसमुद्रजीवाः निर्गच्छन्ति । समुद्रस्य एनीमोनः, शीतजलस्य प्रवालाः, स्पञ्जाः च शनैः शनैः भ्रमन्ति, यदा तु तारा मत्स्याः, समुद्रककड़ी, समुद्रकुमुदः इत्यादयः दृश्यन्ते, अन्तर्धानं च भवन्ति, येन रहस्यमयं "गहनसमुद्रोद्यानम्" निर्मान्ति
यथा यथा समयः गच्छति स्म तथा तथा "जिआओलोङ्ग" इति जहाजः हैशानपर्वतस्य शिखरं प्राप्तवान् । चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः पटलं दर्शयित्वा मिलित्वा पर्वतस्य पादे, शिखरे च दृश्यमानानां शिलानां परिचयं कृतवन्तः । "अयं अनामिकः समुद्रीपर्वतः अद्य 'आगन्तुकानां' प्रथमसमूहस्य स्वागतं कृतवान्। अहं 'आगन्तुकानां' एकः इति गौरवान्वितः अस्मि, अहं च मम उत्साहं गोपयितुं न शक्नोमि।"
तया २००९ तमे वर्षे अगस्तमासे याङ्गत्से-नद्याः प्रथमं डुबकी-परीक्षणं सम्पन्नम्, २०१२ तमस्य वर्षस्य जुलै-मासे पश्चिम-प्रशान्त-सागरे मरियाना-खाते ७,००० मीटर्-पर्यन्तं समुद्र-परीक्षणं सम्पन्नम्, २०१७ तमे वर्षे च व्यापकं तकनीकी-उन्नयनं कृतम् ।अस्मिन् वर्षे प्रथमार्धे अटलाण्टिकमहासागरस्य प्रथमं अन्वेषणं कृत्वा "नवदिनानि नववारं च" इति अभिलेखं स्थापितवान् "जिआओलोङ्ग" इदानीं स्वस्य ३००तमं गोताखोरी सफलतया सम्पन्नवान्... "जिआओलोङ्ग" इत्यनेन प्रशान्तसागरस्य समुद्रतलस्य पदचिह्नानि त्यक्तानि, भारतीयम् तथा अटलाण्टिकमहासागराः, चीनस्य गहनगोताखोरीक्षमतां प्रदर्शयन् "नवदिनानि यावत् चन्द्रं प्राप्तुं शक्नोति, पञ्चदिनानि चन्द्रं प्राप्तुं शक्नोति" इति लक्ष्यं प्राप्तवान्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्