समाचारं

उष्णप्रश्नोत्तरं गाजा युद्धविरामस्य समीपे अस्ति वा?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, काहिरा, अगस्त १८ हॉटस्पॉट् प्रश्नाः उत्तराणि च |.

सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ वेन्कै, वाङ्ग हाओ च

अद्यैव कतारस्य राजधानी दोहानगरे गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः आयोजितः इजरायल-कतार-अमेरिका-मिस्र-देशयोः प्रतिनिधिभिः भागः गृहीतः, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) अनुपस्थितम् कतार, अमेरिका, मिस्रदेशः च समागमानन्तरं वार्तायां "रचनात्मकाः" इति उक्तवन्तः;

युद्धविरामवार्तालापस्य एषः दौरः कथं भविष्यति ? किं वस्तुतः किमपि स्थूलप्रगतिः अस्ति ? “उच्चप्रोफाइलं गायितुं” अमेरिका-इजरायलयोः किं विचाराः सन्ति?

कथं वयं तस्य विषये कथयामः ?

कतार-अमेरिका-मिस्र-देशयोः मध्यस्थतायाः कारणात् गाजा-देशे १५ दिनाङ्के दोहा-नगरे युद्धविराम-वार्ता पुनः आरब्धा । इजरायल्-देशः गाजा-देशे युद्धविरामं प्राप्तुं "अन्तिम-अवसरः" इति उक्त्वा भागं ग्रहीतुं उच्चस्तरीयं प्रतिनिधिमण्डलं प्रेषितवान् ।

हमासः शीतलतया प्रतिक्रियाम् अददात् । हमासराजनैतिकब्यूरो इत्यस्य एकः वरिष्ठः अधिकारी अवदत् यत् हमासः अस्मिन् वार्तायां भागं न गृह्णीयात् तथा च सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते अन्धरूपेण अधिकवार्तालापं न कृत्वा पूर्ववार्तालापचक्रेषु प्राप्तानां सम्झौतानां प्रभावी कार्यान्वयनस्य प्रतिबद्धतां कुर्वन्तु।

हमास-सङ्घस्य अभावे १६ दिनाङ्के वार्ता समाप्तवती । कतार, अमेरिका, मिस्रदेशः च समागमानन्तरं एकं वक्तव्यं प्रकाशितवन्तः, यत्र वार्तायां "सकारात्मकाः" "रचनात्मकाः" च इति उक्ताः । वक्तव्ये उक्तं यत् अमेरिकादेशेन हमास-इजरायल-देशयोः कृते संक्रमणकालीनप्रस्तावः प्रस्तुतः यत् विगतसप्ताहेषु पक्षद्वयेन कृतस्य सम्झौतेः आधारेण "पक्षद्वयस्य मध्ये अवशिष्टानां मतभेदानाम् सेतुः भवति" इति।