समाचारं

रूसदेशः कथयति यत् कुर्स्कक्षेत्रस्य स्थितिः नियन्त्रणे अस्ति, युक्रेनदेशः तु अस्य क्षेत्रे प्रमुखसेतुद्वये आक्रमणं कृतवान् इति वदति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, अगस्त १८.१८ दिनाङ्के प्रकाशितस्य TASS न्यूज एजेन्सी इत्यस्य अनुसारं रूसीसशस्त्रसेनायाः सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः अवदत् यत् युक्रेनदेशस्य सैन्यकर्मचारिणां बहूनां संख्यायां दिशि समाप्ताः अभवन् कुर्स्कस्य तथा स्थानीयस्थितिः नियन्त्रणे आसीत् । युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् १८ दिनाङ्के अवदत् यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्तस्य अन्यस्य प्रमुखसेतुस्य उपरि आक्रमणं कृतवती।

२०२४ तमे वर्षे अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क्-राज्ये गोलिका-आच्छादनेन भूमिः आच्छादिता आसीत् । दृश्य चीन मानचित्र

अरौडिनोवः TASS इत्यस्य साक्षात्कारे अवदत् यत् युक्रेन-सेना कुर्स्क-नगरे रूसीसेनायाः रक्षारेखां भङ्गयितुं प्रयतमाना अस्ति, परन्तु असफलतां प्राप्तवती।

रूसस्य रक्षामन्त्रालयेन १८ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् युक्रेनदेशस्य सेना गतदिने कुर्स्कदिशि ३०० तः अधिकाः जनाः ६ टङ्काः च हारितवन्तः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः ३४६० तः अधिकाः सैनिकाः ५० टङ्काः च हारिताः सन्ति ।

ओलेसिउक् इत्यनेन १८ दिनाङ्के सामाजिकमाध्यममञ्चे "टेलिग्राम" इत्यत्र प्रकाशितं यत् युक्रेनसेनायाः वायुयानेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् अन्यस्य सेतुस्य आक्रमणं कृत्वा रूसस्य "रसदक्षमता" इत्यस्य उपरि आक्रमणं कृतम् सः सेतुविशिष्टानां उल्लेखं न कृतवान् । रूसी अधिकारिणः, मीडिया च अद्यापि सेतुस्य उपरि आक्रमणं कृतम् इति पुष्टिं न कृतवन्तः। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ तमे दिनाङ्के पुष्टिः कृता यत् कुर्स्क-प्रान्तस्य सेइम्-नद्याः एकस्य सेतुस्य उपरि युक्रेन-सेनायाः आक्रमणं कृत्वा सेतुः पूर्णतया नष्टः अभवत्

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन १८ दिनाङ्के प्रकाशितवार्तानुसारं विगतदिने कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे १७०० तः अधिकाः निवासिनः सुरक्षितक्षेत्रेषु निर्गताः।

द्वयोः पक्षयोः संघर्षे रूस-युक्रेन-देशयोः महत्त्वपूर्णमूलसंरचनानां सुरक्षाविषये अप्रत्यक्षवार्तालापः कृतः इति समाचारानाम् प्रतिक्रियारूपेण जखारोवा १८ दिनाङ्के अवदत् यत् रूस-युक्रेन-देशयोः "कदापि महत्त्वपूर्णनागरिकमूलसंरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्तालापः न कृतः" इति पूर्वं इदानीं च।" .

ओलेसिउक् इत्यनेन उक्तं यत् १७ दिनाङ्के सायं रूसदेशेन युक्रेनदेशे क्षेपणास्त्रैः, ड्रोन्-यानैः च आक्रमणं कृतम्, कीव्, सुमी, पोल्टावा-प्रदेशान् लक्ष्यं कृत्वा । युक्रेन-सेना रूसीसेनाद्वारा प्रक्षेपितानि कुलम् ५ क्षेपणास्त्राणि ८ ड्रोन् च अवरुद्धवती ।

कीवनगरीयसैन्यप्रशासनेन सामाजिकमाध्यमेषु प्रकाशितसूचनानुसारं १७ दिनाङ्के सायंकाले रूसीविमानयानेन नगरे १६ निजीनिवासस्थानानां क्षतिः अभवत्