समाचारं

सूडान-सर्वकारेण जेद्दाह-सम्झौतेः कार्यान्वयनस्य विषये चर्चां कर्तुं कैरो-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं निर्णयः कृतः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, १८ अगस्त (रिपोर्टर झाङ्ग मेङ्ग) खारतूम न्यूज : सूडान संप्रभुतापरिषद् १८ दिनाङ्के घोषितवती यत् सऊदी अरबस्य जेद्दाहनगरे वार्तायां कृतं सम्झौतां कार्यान्वितुं सूडानसर्वकारः मिस्रस्य राजधानी काहिरोनगरं प्रति प्रतिनिधिमण्डलं प्रेषयिष्यति last May.

सूडान-संप्रभुतापरिषद् तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवती यत् अमेरिका-देशेन मिस्र-सर्वकारेण च सह संवादं कृत्वा सूडान-सर्वकारः कैरो-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयिष्यति यत् "जेद्दाह-सम्झौतेः कार्यान्वयनस्य दृष्टिः" इति चर्चां करिष्यति

अमेरिकादेशेन आयोजिते सूडानसङ्घर्षे द्वयोः पक्षयोः मध्ये युद्धविरामसंवादस्य नूतनः दौरः १४ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशे सऊदी अरबः स्विट्ज़र्ल्याण्ड् च आयोजकदेशाः सन्ति, आफ्रिकासङ्घः, मिस्रदेशः, संयुक्त अरब अमीरात् च... संयुक्तराष्ट्रसङ्घः पर्यवेक्षकाः सन्ति । सूडान-द्रुत-सहायक-सेनाभिः संवादे भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषितम्, परन्तु सूडान-सशस्त्रसेनैः प्रतिनिधिमण्डलं न प्रेषितम् । अस्य संवादस्य आरम्भात् पूर्वं अमेरिका-सूडान-देशयोः मध्ये सूडान-सर्वकारस्य प्रतिनिधिमण्डलं वा सूडान-सशस्त्रसेनायाः वा संवादे भागं गृह्णीयात् इति विषये सहमतिः न अभवत् मीडिया-समाचार-अनुसारं सूडान-सर्वकारस्य संवाद-कार्यक्रमस्य, पर्यवेक्षकाणां, संवाद-मञ्चस्य स्विट्ज़र्ल्याण्ड्-देशं प्रति स्थानान्तरणस्य च विषये अपि आरक्षणं वर्तते

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् सऊदी अरबस्य अन्येषां च देशानाम् मध्यस्थतायाः कारणात् द्वन्द्वस्य पक्षद्वयेन वार्तालापः कृतः, गतमेमासे जेद्दाहनगरे सम्झौते हस्ताक्षरं कृतम्, अल्पकालीनयुद्धविरामस्य कार्यान्वयनार्थं मानवीयकार्यक्रमस्य व्यवस्थां कर्तुं च सहमतिः कृता। ततः परं पक्षद्वयेन बहुवारं संक्षिप्तयुद्धविरामसम्झौताः कृताः, परन्तु तेषां प्रभावीरूपेण कार्यान्वयनं न जातम् । गतवर्षस्य डिसेम्बरमासे सऊदी अरबदेशः अन्ये च मध्यस्थैः जेद्दाह-नगरे द्वयोः पक्षयोः मध्ये वार्ता अनिश्चितकालं यावत् स्थगितम् इति घोषितम् । (उपरि)