2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[अस्मिन् वर्षे आरभ्य बहवः वरिष्ठकार्यकारीः राजीनामा दत्तवन्तः। अधुना OpenAI इत्यस्य ११ सहसंस्थापकानां मध्ये केवलं ३ एव अवशिष्टाः सन्ति । ] .
गतवर्षे ओपनएआइ-सञ्चालकमण्डलेन सीईओ सैम आल्टमैन् इत्यस्य निष्कासनात् पुनः नियुक्तेः अनन्तरं ओपनएआइ-संस्थायाः कार्मिक-अशान्तिः तीव्रा अभवत् ।
अस्मिन् वर्षे आरम्भात् अनेके वरिष्ठकार्यकारिणः त्यागपत्रं दत्तवन्तः। अधुना OpenAI इत्यस्य ११ सहसंस्थापकानां मध्ये केवलं त्रयः एव अवशिष्टाः सन्ति: Altman, Wojciech Zaremba, भाषायाः कोडजननदलस्य प्रमुखः, तथा च Greg Brockman, अध्यक्षः यः अवकाशे अस्ति
कृत्रिमबुद्धिक्षेत्रे महत् प्रभावं विद्यमानं OpenAI इत्येतत् संस्थापकं किमर्थं न धारयितुं शक्नोति ?
एतान् संकेतान् मुञ्चन्ति
अस्मिन् मासे प्रारम्भे ChatGPT इत्यस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन् John Schulman इत्यनेन OpenAI त्यक्त्वा प्रतियोगिना Anthropic इत्यत्र सम्मिलितः इति घोषितम् । सः अवदत्, "मया एन्थ्रोपिक् इत्यत्र एआइ संरेखणस्य अध्ययनस्य लक्ष्यं साधयितुं निश्चयः कृतः, ये जनाः मम रुचिकरविषयेषु गहनतया गच्छन्ति तथा च पीटर डेङ्गः, उपभोक्तृ-उत्पादानाम् उपाध्यक्षः नूतन-उत्पाद-नेता च यः गतवर्षे आधिकारिकतया सम्मिलितवान् सः अपि तस्य त्यागपत्रस्य घोषणां कृतवान् ।
शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य सहायकप्रोफेसरः जनरेटिव आर्टिफिशियल इन्टेलिजेन्स रिसर्च ग्रुप् इत्यस्य प्रमुखः च लियू पेङ्गफेई इत्यनेन चीन बिजनेस न्यूज इत्यस्य साक्षात्कारे उक्तं यत्, "शुल्मैन् इत्यादीनां वरिष्ठानां शोधकर्तृणां प्रस्थानेन ज्ञायते यत् ओपनएआइ इत्येतत् शीर्षस्थानं प्राप्तुं प्रथमः विकल्पः न भवितुम् अर्हति ए.आइ.वैज्ञानिकाः ए.आइ.