2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केषुचित् स्थानेषु फुल्लितं वित्तराजस्वं लेखापरीक्षाभिः उजागरितम्।
अद्यतने, केचन प्रान्ताः २०२३ तमे वर्षे स्थानीयबजटनिष्पादनस्य अन्येषां राजकोषीयराजस्वव्ययानां च लेखापरीक्षाप्रतिवेदनानि प्रकाशितवन्तः (अतः परं "लेखापरीक्षाप्रतिवेदनम्" इति उच्यन्ते), येषु केषुचित् स्थानेषु राजकोषीयराजस्वस्य फुल्लितस्य घटनायाः आविष्कारः कृतः, तेषां धोखाधड़ीप्रविधिः च उजागरिता वित्तराजस्वस्य प्रामाणिकता ध्यानं आकर्षितवती अस्ति।
गुआङ्गडोङ्ग प्रान्तीयलेखापरीक्षाप्रतिवेदने उक्तं यत् राज्यस्वामित्वयुक्तैः उद्यमैः राज्यस्वामित्वयुक्तानां सम्पत्तिनां क्रयणद्वारा त्रयः नगराः त्रीणि च काउण्टीः राजकोषीयराजस्वं १७.१०१ अरब युआन् इत्येव वर्धितवन्तः, येन राजकोषीयराजस्वस्य प्रामाणिकता, स्थायित्वं च प्रभावितम्।
हेबेई-प्रान्तस्य लेखापरीक्षाप्रतिवेदने सूचितं यत् १ नगरं ७ काउण्टी च जनकल्याणसम्पत्त्याः मिथ्यानिस्तारणेन, राज्यस्वामित्वस्य पूंजीसञ्चालनआयस्य अधिकभुगतानेन, अथवा दण्डेन, आयस्य जब्धीकरणेन च राजकोषीयराजस्वं २.४९५ अरब युआन् इत्येव वर्धितवन्तः।
सिचुआन् प्रान्तीयलेखापरीक्षाप्रतिवेदने उक्तं यत् केचन क्षेत्राणि वित्तस्य समानस्तरं प्रति लक्षितदाननिधिं दत्तवन्तः, येन राजकोषीयराजस्वं ४१.५१२२ मिलियनयुआन् इत्येव वर्धितम्।
किङ्घाई प्रान्तीयलेखापरीक्षाप्रतिवेदने सूचितं यत् २०२३ तमे वर्षे प्रान्तीयवित्तविभागः पूर्ववर्षेषु वसूलीयानां २ कोटियुआनधनानाम् स्थानान्तरणं सामान्यजनबजटे करिष्यति, येन वर्षस्य वित्तीयसंसाधनं फुल्लयिष्यति।
आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य लेखापरीक्षाप्रतिवेदने उक्तं यत् चत्वारि लीगनगराणि अकरराजस्वं न भवन्ति धनं संगृह्य कोषे स्थापयन्ति वा प्रथमं संग्रहयन्ति ततः प्रत्यागच्छन्ति, येन अकरराजस्वं २८६४९ मिलियन युआन् इत्येव वर्धितम्
लिओनिङ्ग-प्रान्तस्य लेखापरीक्षाप्रतिवेदने उक्तं यत् ४ नगरपालिकाः १९ काउण्टीः च मताधिकारस्थानांतरणमूल्यानि, भूहस्तांतरणशुल्कं, दण्डं च दातुं राजकोषीयनिधिं प्रयुञ्जते।