मिया सेबो : एकं विश्वं निर्माय यत्र युवानः शिष्टं कार्यं प्राप्तुं शक्नुवन्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनयुवा दैनिकग्राहकसमाचारः (चीनयुवादैनिक·चीनयुवादैनिकप्रशिक्षुसम्वादकः झाओ लिमेई संवाददाता याङ्ग जी) १५ अगस्तदिनाङ्के २०२४ विश्वयुवाविकासमञ्चस्य डिजिटलविकासविषयमञ्चस्य आयोजनं चोङ्गकिंगनगरे अभवत् अन्तर्राष्ट्रीयश्रमसङ्गठनस्य सहायकमहानिदेशिका मिया सेबो इत्यनेन विडियोसन्देशे उक्तं यत्, "वैश्विकयुवा सभ्यकार्यपरिकल्पनायाः परिधिमध्ये वयं मिलित्वा एकं विश्वं निर्मातुं कार्यं कुर्मः यत्र सर्वे युवानः सभ्यकार्यं प्राप्तुं शक्नुवन्ति।
१२ अगस्तः अन्तर्राष्ट्रीययुवादिवसः अस्ति अन्तर्राष्ट्रीयश्रमसङ्गठनेन प्रकाशितेन नवीनतमेन प्रतिवेदनेन "वैश्विकयुवारोजगारप्रवृत्तिः २०२४" ("रिपोर्ट" इति उच्यते) २०२३ तमे वर्षे वैश्विकयुवानां बेरोजगारीदरः १३% भविष्यति, यत् ६४.९ इत्यस्य बराबरम् अस्ति कोटिजनाः २०१९ तमे वर्षे १३.८% तः न्यूनीकृत्य १५ वर्षेषु न्यूनतमं स्तरं प्राप्तवान् । अस्मिन् वर्षे आगामिषु च वैश्विकयुवानां बेरोजगारीदरः १२.८% यावत् अधिकं न्यूनीभवति इति अपेक्षा अस्ति ।
यद्यपि वैश्विकयुवानां बेरोजगारीदरः न्यूनः भवति तथापि "NEET" युवानां (कार्यं, शिक्षां, प्रशिक्षणं वा विना) अनुपातः अद्यापि अधिकः अस्ति, क्षेत्राणां लिङ्गानाञ्च मध्ये अन्तरं अद्यापि महत् अस्ति मिया सेबो इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयश्रमसङ्गठनस्य अनुमानानुसारं सम्प्रति विश्वे १५ तः २४ वर्षाणि यावत् आयुषः प्रायः २७ कोटिः युवानः सन्ति ये "NEET" युवासमूहस्य सदस्याः सन्ति। "समस्यां यत् अधिकं तात्कालिकं करोति तत् अस्ति यत् प्रत्येकं त्रयेषु NEET युवानां मध्ये द्वौ महिलाः सन्ति।"
नियोजितयुवानां कृते शिष्टरोजगारं प्राप्तुं एकं आव्हानं वर्तते। मिया सेबो इत्यनेन दर्शितं यत् विशेषतः न्यूनावस्थायाः देशेषु बहूनां युवानां श्रमिकाः केवलं अस्थायीकार्यं प्राप्तुं शक्नुवन्ति।
२०२४ तमस्य वर्षस्य विश्वयुवाविकासमञ्चस्य डिजिटलविकासविषयमञ्चस्य स्थले १५ अगस्तदिनाङ्के चोङ्गकिङ्ग्-नगरे मुख्यभाषणस्य अनन्तरं चीनीयविदेशीय-अतिथिभिः तालीवादनं कृतम् चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता ली झेङ्ग्रान् इत्यस्य छायाचित्रम्
युवानः डिजिटलीकरणस्य लाभं प्राप्नुवन्ति, सभ्यरोजगारं च प्राप्नुवन्ति इति सुनिश्चित्य मिया सेबो इत्यनेन सुझावः दत्तः यत् विश्वं युवानां कौशलविकासं सुदृढं कर्तुं, डिजिटल अर्थव्यवस्थायां रोजगारसृजनं प्रवर्धयितुं, युवानां अधिकारानां हितानाञ्च रक्षणाय च मिलित्वा कार्यं कुर्वन्तु। "(युवा) कौशलविकासं सुदृढं कृत्वा कौशलविकासं डिजिटलरूपान्तरणस्य 'चालक' 'समीकरणकर्ता' इति गणयामः।" -व्यवसाय। अन्तर्राष्ट्रीयश्रमसङ्गठनस्य अनुसारं यदि संजालसंपर्कस्य निवेशः वर्धितः भवति तर्हि २०३० तमे वर्षे युवानां कृते न्यूनातिन्यूनं ६४ लक्षं कार्यस्थानानि सृज्यन्ते, येन आफ्रिका, लैटिन अमेरिका, एशिया-प्रशांतक्षेत्रेषु च युवानां लाभः भविष्यति सा अवदत्- "आवाम् मानवसंसाधननीतिषु सुधारं कर्तुं, डिजिटलकौशलस्य मूल्यं दातुं, युवानां प्रतिभानां च रक्षणार्थं डिजिटल अर्थव्यवस्थायां अधिकक्षेत्रेषु च नियोक्तृभिः सह कार्यं कुर्मः "अन्ततः युवानां अधिकारानां हितानाञ्च रक्षणं श्रोतुं च महत्त्वपूर्णम् अस्ति their voices." मिया ·सेप्पो इत्यनेन उक्तं यत् डिजिटलीकरणेन गिग् कार्यस्य उदयः जातः, तत्सह, काश्चन समस्याः उत्पन्नाः, येन कर्मचारिणां मध्ये न्यायस्य, सुरक्षायाः, अधिकारस्य च विषये चिन्ता उत्पन्ना। अतः यदा विश्वं डिजिटल अर्थव्यवस्थायां युवानां रोजगारं उद्यमशीलतां च प्रवर्धयति तदा उच्चगुणवत्तायुक्तं रोजगारं संयुक्तरूपेण प्रवर्धयितुं अपि प्रतिबद्धा भवितुमर्हति।
स्रोतः चीन युवा दैनिक ग्राहक