समाचारं

युक्रेन-सेना अन्यं सेतुं नष्टवती, रूसीसेनायाः "आन्दोलनानि च प्रतिबन्धितानि"! रूसस्य विदेशमन्त्रालयेन एकं दृढं वक्तव्यं दत्तं यत् युक्रेनदेशेन सह संवादं न करिष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकी "वाशिंग्टन पोस्ट्" इति प्रतिवेदनस्य प्रतिक्रियारूपेण यत् युक्रेनदेशस्य सशस्त्रसेनानां आक्रमणेन कुर्स्क ओब्लास्ट् इत्यत्र आक्रमणेन रूस-युक्रेन-देशयोः कतारदेशे महत्त्वपूर्ण-अन्तर्निर्मित-अन्तर्निर्मित-आक्रमणानां परिहाराय योजना कृता अप्रत्यक्ष-वार्ता बाधितवती इति, १८ तमे स्थानीयसमये , रूसीकूटनीतिमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत् कोऽपि किमपि विध्वंसं न कृतवान् यतोहि विध्वंसार्थं किमपि नास्ति।पूर्वं वर्तमानकाले च रूस-कीव-अधिकारिणां मध्ये महत्त्वपूर्ण-नागरिक-अन्तर्निर्मित-संरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्ता न अभवत्

जखारोवा इत्यनेन दर्शितं यत् जापोरोझ्ये परमाणुविद्युत्संस्थानम्, कुर्स्कपरमाणुविद्युत्संस्थानं च इत्यादीनां सुविधानां कृते सुरक्षायाः खतराम् उत्पन्नं कृत्वा,युक्रेनदेशस्य सशस्त्रसेनानां क्रियाः, अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च सहभागिता च ।

चित्र स्रोत: दृश्य चीन VCG111336089921

जखारोवा इत्यस्य मतं यत्,युक्रेनदेशे वार्ताद्वारा संकटस्य समाधानस्य अनेकाः अवसराः प्राप्ताः, अद्यतनतया अस्मिन् वर्षे जूनमासे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् शान्तिपरिकल्पनस्य प्रस्तावस्य अनन्तरं।परन्तु अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा रूसस्य सद्भावना-इशारस्य प्रति युक्रेन-देशस्य प्रतिक्रिया समग्रं विश्वं दृष्टवती जखारोवा उवाच .“यथा राष्ट्रपतिः पुटिन् अवदत्,तथाये जनाः एतादृशं कार्यं कुर्वन्ति तेषां किमपि वक्तुं न भवति” इति ।

एजेन्स फ्रान्स-प्रेस् इत्यस्य उद्धृतस्य प्रतिवेदनस्य अनुसारं युक्रेन-वायुसेना १८ दिनाङ्के उक्तवती यत् रूस-सेनायाः युद्ध-कार्यक्रमं, आपूर्ति-मार्गं च बाधितुं रूसस्य कुर्स्क-क्षेत्रे अन्यस्य सेतुस्य उपरि आक्रमणं कृतवती

युक्रेनसीमायाः उत्तरदिशि प्रायः १५ किलोमीटर् दूरे शेम् नदीं विस्तृतं सेतुम् अस्य आक्रमणस्य लक्ष्यं कृतम् इति भासते स्म ।

चित्र स्रोतः सन्दर्भवार्ता

प्रतिवेदनानुसारं युक्रेनदेशस्य वायुसेनासेनापतिः "टेलिग्राम" चैनले अवदत् यत् "अन्यः सेतुः नष्टः अभवत्। वायुसेनाविमानसेवा सटीकवायुप्रहारद्वारा शत्रुस्य रसदक्षमतां निरन्तरं वंचयति। सेनापतिः एकं भिडियो स्थापितवान् यत्र विस्फोटः सेतुस्य नाशं कृत्वा मार्गे विशालं खण्डं त्यक्तवान् इति।

आक्रमणं कदा अभवत् इति तत्क्षणं स्पष्टं न जातम् ।युक्रेनदेशः पूर्वं घोषितवान् यत् १६ दिनाङ्के सायंकाले शेम्-नद्याः उपरि अन्यः सेतुः नष्टः ।

रूसीसैन्यब्लॉगर्-मतानुसारं सेतुद्वयस्य विनाशानन्तरं रूसीसेनायाः स्थानीयतया नदीं पारं कर्तुं विकल्पाः अतीव सीमिताः अभवन्

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १८ दिनाङ्के स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् कुर्स्क-ओब्लास्ट्-नगरे नागरिकानां निष्कासनस्य पुनर्वासस्य च आयोजनं निरन्तरं करिष्यति इति।गतदिने .राज्ये १७०० तः अधिकाः नागरिकाः सुरक्षितक्षेत्रेषु निर्गताः सन्ति

सम्प्रति रूसस्य १४ क्षेत्रेषु ३,००० बालकाः सहितं प्रायः १०,००० कुर्स्क-ओब्लास्ट्-नगरस्य नागरिकाः १७४ अस्थायी-वस्तौ स्थापिताः सन्ति विगतदिने आपत्कालीनस्थितिमन्त्रालयेन कुर्स्क-प्रान्तं प्रति प्रायः ३०० टन मानवीय-आपूर्तिः प्रदत्ता, तथा च कुल-आपूर्ति-आपूर्तिः प्रायः २२०० टन-मात्रा आसीत्

तदतिरिक्तं १८ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः घोषितवान् यत् तस्य दिवसस्य प्रातःकाले युक्रेनदेशस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवा युक्रेनदेशस्य सशस्त्रसेना च संयुक्तरूपेण कार्याणि कृतवन्तःरूसस्य रोस्तोव् ओब्लास्ट्-नगरे पेट्रोलियम-उत्पादानाम् संग्रहणं कुर्वन्तः काकेशस-कारखानस्य उपरि आक्रमणम्. आक्रमणानन्तरं अग्निः प्रवृत्तः ।

१८ तमे दिनाङ्के रूसस्य रोस्टोव्-प्रदेशस्य राज्यपालः घोषितवान् यत् तस्मिन् दिने रूसी-वायुरक्षा-सुविधाभिः राज्यस्य उपरि निपातितस्य युक्रेन-देशस्य ड्रोन्-विमानस्य खण्डाः डीजल-युक्ते औद्योगिक-गोदामे अग्निम् उत्पन्नं कृतवन्तः प्रारम्भिकाः सूचनाः सूचयन्ति यत् अत्र कोऽपि क्षतिः नासीत् ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया