समाचारं

चीनदेशेन अमेरिकीऋणस्य धारणा बृहत्प्रमाणेन वर्धिता, चीन-अमेरिका-आर्थिककार्यसम्मेलनं शाङ्घाईनगरे आयोजितम्, अमेरिकादेशेन चीनीयकम्पनयः स्वस्य कालासूचौ निष्कासिताः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-देशयोः सम्झौता अभवत् वा ? येलेन् इत्यनेन सन्देशः प्रेषितः यत् चीनदेशः अमेरिकीऋणस्य धारणाम् १५.२ अर्बं वर्धयिष्यति, अमेरिकादेशः च प्रतिबन्धं हृत्वा स्थापयिष्यति इति। चीनदेशः अमेरिकीऋणस्य धारणं किमर्थं वर्धयितुं चितवान् ? येलेन् इत्यनेन प्रेषिताः जनाः चीनदेशेन सह किं सम्भाषितवन्तः ? चीनस्य प्रतिबन्धे अमेरिका किं प्रभावं उत्थापयिष्यति ?

अमेरिकीकोषविभागेन अगस्तमासस्य १५ दिनाङ्के प्रकाशितस्य अन्तर्राष्ट्रीयराजधानीगतिशीलताप्रतिवेदनस्य अनुसारं चीनदेशेन जूनमासे पुनः अमेरिकीऋणस्य धारणा ११.९ अरबं वर्धिता। ऋणम्।अन्तिमवारं एप्रिलमासे एव आसीत्, परन्तु तस्मिन् समये केवलं ३.३ अरब युआन् इत्येव वृद्धिः अभवत्, यस्य अर्थः अस्ति यत् अस्य वर्षस्य प्रथमार्धे चीनदेशेन अमेरिकीऋणस्य कुलम् १५.२ अर्बं अमेरिकी-ऋणस्य वृद्धिः अभवत् डॉलर इति । एतस्य पदवृद्धेः अनन्तरं चीनस्य अमेरिकीऋणस्य धारणा पुनः ७८० अरब डॉलरस्य चिह्नं प्राप्तवती, अस्मिन् वर्षे जनवरीमासे सर्वोच्चस्तरं प्राप्तवान्

अतः यदा कदापि अमेरिकीऋणसंकटः उद्भवितुं शक्नोति तदा चीनदेशः पुनः अमेरिकीऋणस्य धारणं किमर्थं वर्धयितुं चितवान्? अस्य कदमस्य न्यूनातिन्यूनं द्वौ कारणौ स्तः प्रथमं, सर्वकारीय-बाण्ड्-क्रयणं एकप्रकारस्य निवेशः अस्ति, निवेशः च अवश्यमेव चीनस्य अस्मिन् समये अमेरिकी-बाण्ड्-धारकतायां वृद्धिः चतुरः कदमः इति वक्तुं शक्यते |.

अस्मिन् वर्षे मे-मासतः जून-मासपर्यन्तं अमेरिकी-डॉलरस्य विरुद्धं जापानी-येन्-मूल्ये असामान्यपरिवर्तनं जातम्, मे-मासस्य आरम्भे १४७ येन-तः १ अमेरिकी-डॉलर्-पर्यन्तं जून-मासस्य अन्ते १६० येन-पर्यन्तं १ अमेरिकी-डॉलर्-पर्यन्तं विनिमय-दरं स्थिरीकर्तुं , जापानदेशः क्रमशः मासद्वयं यावत् विक्रीतवान्, यत्र मेमासे २२ अरबं जूनमासे च १०.६ अरबं ऋणं विक्रीतम् ।

एतत् पूर्णतया आँकडासु प्रतिबिम्बितुं शक्यते यत् दशवर्षीयस्य अमेरिकी-बन्धकस्य मूल्यं जून-मासस्य २ दिनाङ्कपर्यन्तं तस्यैव प्रकारस्य अमेरिकी-बन्धकस्य मूल्यं १०८.९४ डॉलरं यावत् न्यूनीकृतम् । चीनदेशेन स्वस्य धारणावर्धनानन्तरं अमेरिकीऋणस्य सहसा मूल्यवृद्धेः तरङ्गः अभवत् अगस्तमासपर्यन्तं १० वर्षीयस्य अमेरिकीऋणस्य मूल्यं प्रायः ११४ डॉलरपर्यन्तं प्राप्तम् आसीत् । तुयेरे ।

अपि च, सुवर्णविपण्ये उल्लासस्य कारणात् चीनदेशः अपि स्वस्य सुवर्णधारणानां वर्धनस्य गतिं स्थगितवान् अस्ति अस्य अर्थः अस्ति यत् चीनस्य अमेरिकीऋणधारणानां वृद्धिः बहुधा आर्थिककारकाणां आधारेण अस्ति।

तथा च अन्यदृष्ट्या यद्यपि चीनदेशः अमेरिकीऋणस्य धारणाम् न्यूनीकरोति, सुवर्णस्य धारणाम् अपि वर्धयति तथापि चीनदेशः अद्यापि जापानदेशस्य पश्चात् अमेरिकीऋणस्य द्वितीयः बृहत्तमः धारकः अस्ति यदि अमेरिकीऋणस्य वास्तविकरूपेण विस्फोटः भवति तर्हि चीनस्य कृते अपि दुष्टः भविष्यति लाभः हानिः अधिकः भवति, अतः चीनदेशः न केवलं अमेरिकीऋणस्य धारणावर्धनेन वास्तविकलाभान् प्राप्तुं शक्नोति, अपितु अमेरिकादेशाय सद्भावनाम् अपि विमोचयितुं शक्नोति यत् एतादृशं व्यापारं किमर्थं न करोति यत् धनहानिम् अकुर्वन् लाभं प्राप्तुं निश्चितम् अस्ति।

अतः यस्मिन् दिने अमेरिकीकोषः अमेरिकीऋणदत्तांशं प्रकाशितवान् तस्मिन् दिने चीन-अमेरिका-वित्तीयकार्यसमूहस्य पञ्चमं द्विपक्षीयं समागमं शङ्घाईनगरे अभवत् । येलेन् इत्यस्य सहायकः, अमेरिकीकोषविभागस्य सहायककोषसचिवः नेइमान्, कोषस्य उपसचिवः नेल्ली लिआङ्ग इत्यादयः सहअमेरिकन वित्तीयसभायां विशेषज्ञाः उपस्थिताः आसन्। सम्प्रति समागमस्य आधिकारिकविवरणं नास्ति, परन्तु "new york समयः” इति वृत्तान्तः यत् समागमस्य मुख्या विषयः आसीत् यत् चीनदेशः अमेरिका च आर्थिकव्यापारपक्षेषु संचारं सुदृढं कर्तुं द्विपक्षीय आर्थिकसम्बन्धं च निर्वाहयितुं शक्नुवन्ति इति आशा। इदं प्रतीयते यत् अमेरिका चीनस्य उपपाठं अवगच्छति।

नैमानस्य चीनदेशम् आगमनात् पूर्वमेव अमेरिकीसैन्यः अपि चीनदेशेन सह सम्बन्धं शिथिलीकरणस्य विषये स्वस्य दृष्टिकोणं प्रकटितवान् । अगस्तमासस्य १२ दिनाङ्के अमेरिकी रक्षाविभागेन चीनीयलिडारनिर्मातृकम्पनीं हेसाई टेक्नोलॉजी इत्येतत् "कालासूचौ" निष्कासयितुं निर्णयः कृतः । गतवर्षात् आरभ्य हेसाई टेक्नोलॉजी इत्यस्य चीनीयसैन्येन सह सम्बन्धः इति आरोपः अस्ति यत् अस्मिन् वर्षे जनवरीमासे हेसाई टेक्नोलॉजी इत्यस्य सूचीयां "सैन्यसम्बद्धानां कम्पनीनां" समावेशः अभवत् अतः अस्मिन् वर्षे मेमासे, अमेरिकादेशेन स्वीकृता हेसाई टेक्नोलॉजी इत्यनेन पञ्चदशकं प्रति अनुरोधः प्रदत्तः, यत्र अमेरिकी रक्षाविभागस्य निर्णयः “मनमानानिः मनमौजी च” इति उक्तम् ।

मासान् यावत् कानूनी प्रक्रियायाः जनमतस्य किण्वनस्य च अनन्तरं पञ्चदशपक्षेण अन्ततः प्रतिबन्धं निरस्तं कर्तुं निर्णयः कृतः फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं अस्य निर्णयस्य कारणं आसीत् यत् अमेरिकीसरकारस्य वकिलाः चिन्तिताः आसन् यत् एषः निर्णयः कानूनीसमीक्षां सहितुं न शक्नोति इति

एतेन निर्णयेन अमेरिकादेशे विशेषतः रिपब्लिकनपक्षस्य विधायकानां प्रबलविरोधः कृतः । तेषां मतं यत् लिडार् भविष्यस्य प्रौद्योगिक्याः आधारः अस्ति तथा च अमेरिकादेशेन चीनीयकम्पनयः अस्मिन् प्रमुखक्षेत्रे वर्चस्वं न स्थापयितव्याः।

प्रतिनिधिः जॉन् मुएलरः, डी-मिशिगनः, सामाजिकमाध्यमेषु रक्षाविभागस्य निर्णयस्य मुक्तकण्ठः आलोचकः आसीत्, सः अवदत् यत् एतेन चीनीयनिगरानीयतायाः कारणात् अमेरिकी-महत्त्वपूर्ण-अन्तर्गत-संरचनायाः जोखिमः भविष्यति सिनेटरौ मार्को रुबियो, रिक् स्कॉट् च अपि स्वमतानि प्रकटितवन्तौ, हेसाई-प्रौद्योगिकीम् पुनः "कालासूचौ" सूचीकृत्य च चीनीयप्रौद्योगिकीकम्पनीषु प्रतिबन्धान् सुदृढं कर्तुं सर्वकारेण आह्वानं कृतवन्तौ।