समाचारं

हैरिस् - ट्रम्पस्य आयातशुल्कं अमेरिकनजनानाम् उपरि 'ट्रम्पकरः' अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी उपराष्ट्रपतिः हैरिस्, यः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं ताडितवान्, सः १६ दिनाङ्के उत्तरकैरोलिनानगरे प्रचारसभायां अवदत् यत् ट्रम्पेन प्रस्ताविताः आयातशुल्काः अमेरिकादेशेन आयातितानां दैनिकानाम् आवश्यकवस्तूनाम् उपरि "ट्रम्पकरं" आरोपयितुं समकक्षाः सन्ति अन्ये देशाः " अमेरिकनजनानाम् जीवने भारं वर्धयिष्यन्ति तथा च "अमेरिकनजनानाम् नाशं करिष्यन्ति।"

तस्मिन् दिने हैरिस् आर्थिकयोजनानां श्रृङ्खलां घोषितवती, तस्याः तुलनां च स्वप्रतिद्वन्द्वस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य योजनाभिः सह कृतवती । मीडिया टिप्पणीं कृतवती यत् हैरिस् इत्यस्य आर्थिकयोजना सामान्यतया बाइडेन् प्रशासनेन सह सङ्गता अस्ति, परन्तु जीवनव्ययस्य न्यूनीकरणे अधिकं बलं ददाति ।

डेमोक्रेटिकराष्ट्रियसमित्या अगस्तमासस्य द्वितीये दिने घोषितं यत् अमेरिकीउपराष्ट्रपतिः हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं प्राप्तुं पर्याप्तं दलप्रतिनिधिमतं प्राप्तम्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्गः

बाइडेन्-हैरिस्-प्रशासने अमेरिकादेशे महङ्गानि अधिका एव आसन्, मूल्यानि च उच्छ्रिताः अभवन् । हैरिस् इत्यनेन स्वीकृतं यत् अमेरिकादेशे वर्तमानं दैनन्दिन-आवश्यकवस्तूनाम् मूल्यं "अति-उच्चम्" अस्ति, परन्तु सा अवदत् यत् ट्रम्पस्य आर्थिक-योजनया तत् "अतिशयम् अपि अधिकं" भविष्यति

ट्रम्पस्य आर्थिकयोजनायां आयातितानां उत्पादानाम् उपरि तीव्रशुल्कं आरोपयितुं समावेशः अस्ति। हैरिस् इत्यनेन उक्तं यत् एतत् अन्यदेशेभ्यः अमेरिकादेशेन आयातानां दैनन्दिनावश्यकवस्तूनाम् दैनन्दिनावश्यकवस्तूनाञ्च उपरि "राष्ट्रीयविक्रयकरं आरोपयितुं" तुल्यम् अस्ति, यस्य अर्थः अस्ति यत् अमेरिकनजनानाम् दैनन्दिनजीवनस्य भारः वर्धते इति

हैरिस् तान् "ट्रम्पकरः" इति कथयति, यत्र "ट्रम्पः गैसकरः, ट्रम्पः खाद्यकरः, ट्रम्पः वस्त्रकरः, ट्रम्पः औषधकरः च" इति । हैरिस् इत्यनेन उक्तं यत् अर्थशास्त्रज्ञाः अनुमानयन्ति यत् ट्रम्पस्य योजनायाः कारणात् अमेरिकनस्य औसतपरिवारस्य वर्षे अतिरिक्तं ३९०० डॉलरं व्ययः भविष्यति।

  १८ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः मिल्वौकीनगरे रिपब्लिकनराष्ट्रियसम्मेलने भाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई

पश्चात् हैरिस् इत्यस्य वचनस्य आलोचना ट्रम्पेन कृता । ट्रम्पः १७ दिनाङ्के पेन्सिल्वेनिया-नगरे एकस्मिन् सभायां व्यङ्ग्येन अवदत् यत् हैरिस् सार्धत्रिवर्षपूर्वं उपराष्ट्रपतिपदे आसीत्, अधुना सा जीवनव्ययस्य न्यूनीकरणस्य विषये वदति यत् "भवता पूर्वं किमर्थं न कृतम्?

अमेरिकादेशे वर्तमानकाले मूल्येषु वर्धमानस्य कृते ट्रम्पः हैरिस् इत्यस्य दोषं ददाति। सः अवदत् यत् हैरिस् उपराष्ट्रपतित्वेन स्वस्य कार्यकाले सामान्येषु अमेरिकनजनानाम् उपरि "कमला हैरिस् महङ्गानिकरः" आरोपितवान् । (सम्वादकः चेन दानः; विडियोः झोउ जिओटियनः)