समाचारं

४६ वर्षीयः युक्रेनदेशस्य प्रथममहिला विवाहस्य विषये दुर्लभतया एव वदति सा भर्तुः समीपं गच्छति।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि सामान्यवातावरणस्य अराजकता अनिश्चितता च दम्पत्योः सम्बन्धं सहजतया क्षतिं कर्तुं शक्नोति तथा च निकटपरिवारस्य विच्छेदं कर्तुं शक्नोति तथापि युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यस्य कृते नकारात्मकः प्रभावः न्यूनतया तस्य पत्नी ओलेना जेलेन्स्का इत्ययं न मन्यते।

"मम विचारेण अस्माकं सम्बन्धः निकटतरः अधिकः च सम्बद्धः अस्ति यतोहि वयं यथा इच्छामः तथा परस्परं समर्थनं कुर्मः" इति ज़ेलेन्सकाया ब्रिटिशराजनेतारं माइकल एश्क्रोफ्ट् इत्यस्मै अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये उक्तवान्।

एषः अपि दुर्लभः अवसरः यदा युक्रेनदेशस्य ४६ वर्षीयः प्रथममहिला असाधारणसमये स्वविवाहस्य विषये कथयति यत् "अहं मन्ये मया तं निराशं न कृतम्, सः च मां कदापि निराशं न कृतवान्" इति।

बैरन एश्क्रोफ्ट् इत्यस्य मते यद्यपि ज़ेलेन्स्काया इत्यस्याः आङ्ग्लभाषायाः कौशलं उत्तमं इति प्रसिद्धा अस्ति तथापि सा युक्रेनभाषायां प्रश्नानाम् उत्तरं दातुं रोचते, येन तस्याः यथार्थभावनाः अधिकतया व्यक्ताः इति भासते

"वयं यथा इच्छामः तथा परस्परं न पश्यामः, अतः प्रत्येकं परस्परं पश्यामः तदा आनन्दः भवति। वयं कदापि परस्परं श्रान्ताः न भवेम, परस्परं कदापि बोरं न भवितुं ददामः। एतेन परिवारः अपि दृढतरः भवति। ज़ेलेन्स काया बैरन एश्क्रोफ्ट् इत्यस्मै अवदत्।

रूस-युक्रेन-सङ्घर्षस्य आरम्भे ज़ेलेन्स्काया इत्यस्याः २० वर्षीयायाः पुत्री ओलेक्सान्द्रा, ११ वर्षीयः पुत्रः काइरिलो च सह स्वपत्न्याः वियोगः अभवत् इति कथ्यते भर्तुः मिलनं सुकरं नासीत् सा पतिः कुत्र अस्ति इति अपि निर्धारयितुं न शक्नोति स्म ।

परन्तु अधुना दम्पती प्रायः एकत्र भवितुम् अर्हति यद्यपि जीवने अद्यापि आव्हानानि सन्ति तथापि अन्तर्राष्ट्रीयप्रसङ्गेषु ते प्रायः दृश्यन्ते इति कारणतः स्वाभाविकतया मिलितुं शक्नुवन्ति ।

परन्तु अधुना दम्पती प्रायः एकत्र भवितुम् अर्हति यद्यपि जीवने अद्यापि आव्हानानि सन्ति, यतः ते प्रायः अन्तर्राष्ट्रीय-अवसरेषु दृश्यन्ते, तथापि ते सुचारुतया मिलितुं शक्नुवन्ति ।

यथा, गतमासे वाशिङ्गटन-नगरे आयोजिते नाटो-शिखरसम्मेलने भागं गृह्णन्ती ज़ेलेन्स्काया अप्रमादेन स्वपत्न्याः समीपे अवलम्बितवती, येन न केवलं जापानी-प्रधानमन्त्री फुमियो किशिडा किञ्चित् लज्जितः अभवत्, अपितु यूक्रेन-देशस्य राष्ट्रपतिः स्वयमेव हानिम् अनुभवति स्म क्षणम् । परन्तु अनुमानं करोमि यत् एषा सत्यानां भावनानां अभिव्यक्तिः अस्ति।

"अहम् आशासे यत् यदा वयं विजयं प्राप्नुमः तदा वयं अस्माकं विवेकं स्थापयितुं शक्नुमः तथा च सर्वं सुष्ठु भविष्यति। तथापि, इदानीं अहं मन्ये वयं पूर्वस्मात् अपेक्षया भावनात्मकरूपेण समीपस्थाः स्मः," Zelenskaya said, trying to keep the conversation as light as possible , "वयं परस्परं जानीमः अतीव सम्यक्। वस्तुतः भवतः समीपस्थस्य प्रियतमस्य च सम्मानः अतीव महत्त्वपूर्णः अस्ति।" "अहं निश्चयेन जानामि यत् प्रेम एव पर्याप्तं नास्ति यदि अहं तस्य प्रेम्णः भावः अनुभवामि, तस्य सह भवितुं मम कठिनं भवति” इति ।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूसीसैनिकाः युक्रेनदेशं प्रविष्टवन्तः तदा अमेरिकादेशेन जेलेन्स्की इत्यस्मै प्रस्थानस्य विकल्पः दत्तः, परन्तु पूर्वनटः कथितरूपेण प्रतिवदति स्म यत् "युद्धम् अत्र अस्ति। मम गोलाबारूदस्य आवश्यकता अस्ति, न तु सवारी" इति

ज़ेलेन्सकाया बैरन एश्क्रोफ्ट् इत्यनेन सह वार्तालापस्य समये एतस्य घटनायाः विषये उक्तवान् तथा च अवदत् यत् "मया इमान्दारः भवितुम् अर्हति, एतेन अहं तस्य विषये गर्वं जनयति। परन्तु एतेन अहं गर्वितः न भवति। अप्रत्याशितम्। एतत् केवलं पुनः सिद्धयति यत् अहं योग्यं व्यक्तिं चिनोमि। ” इति ।

यद्यपि सा भर्तुः विषये अतीव गर्विता अस्ति तथापि ज़ेलेन्सकाया प्रायः वर्षद्वयाधिकं यावत् भयेन सह अस्ति "अहं तस्य सुरक्षां सुनिश्चित्य सर्वं कर्तुं आशासे, अपि च मम परिवारस्य सुरक्षायाः कृते यथाशक्ति कर्तुं शक्नोमि" इति आशासे सर्वं परिश्रमः...अहं दुष्टविषयेषु चिन्तयितुम् न इच्छामि।"