समाचारं

प्रसिद्धः फ्रांसीसी अभिनेता एलेन डेलोन् मृतः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्स २४, ब्रिटिशप्रसारणनिगमस्य (बीबीसी) अन्यमाध्यमानां च समाचारानुसारं १८ दिनाङ्के प्रसिद्धः फ्रांसीसीनटः एलेन डेलोन् ८८ वर्षे निधनं जातः

एलेन डेलोन् गृहे एव शान्तिपूर्वकं मृतः, तस्य पार्श्वे स्वस्य त्रयः बालकाः, परिवारः च इति तस्य परिवारेण विज्ञप्तौ उक्तम्। तस्य परिवारः तस्य गोपनीयतायाः रक्षणं कर्तुम् इच्छति इति अपि वक्तव्ये उक्तम्।

२०१९ तमे वर्षे एलेन डेलोन् कान्स्-नगरे आजीवनं उपलब्धि-प्राप्त्यर्थं पाल्मे-डी-ओर्-पुरस्कारं प्राप्तवान्, तस्य पार्श्वे स्वपुत्री अपि आसीत् । दृश्य चीन

एलेन डेलोन् इत्यस्य जन्म १९३५ तमे वर्षे नवम्बर्-मासस्य ८ दिनाङ्के फ्रान्सदेशस्य हाउट्स्-डी-सेन्-नगरे सॉस्-नगरे अभवत् सः स्वजीवने ९० तः अधिकेषु चलच्चित्रेषु भागं गृहीतवान् एकः फ्रांसीसी चलच्चित्रकथा । सः सर्वोत्तमनटस्य फ्रेंच-सीजर-पुरस्कारं, बर्लिन-चलच्चित्रमहोत्सवं, कान-चलच्चित्रमहोत्सवं आजीवनं उपलब्धिपुरस्कारं च प्राप्तवान् अस्ति ।

१९५७ तमे वर्षे फ्रांसदेशस्य निर्देशकस्य यवेस् एलेग्रे इत्यस्य "When Women Are Involved" इति चलच्चित्रे एलेन डेलोन् इत्यनेन लघुभूमिका कृता, ततः सः चलच्चित्रक्षेत्रे प्रवेशं कृतवान् । १९५९ तमे वर्षे एलेन् डेलोन् रेनी क्लेमैन् इत्यनेन निर्देशितस्य "द डेड्" इत्यस्य माध्यमेन, लुचिनो विस्कोन्टी इत्यनेन निर्देशितस्य "द ब्रदर्स् रोक्को" इत्यस्य माध्यमेन प्रसिद्धः अभवत्, तथा च फ्रांसदेशस्य चलच्चित्रक्षेत्रे सुपरस्टारः अभवत्

१९६३ तमे वर्षे इटालियननिर्देशकविस्कोन्टी इत्यनेन निर्देशिते "द लेपर्ड" इति चलच्चित्रे एलेन डेलोन् अभिनयम् अकरोत् । तदनन्तरं वर्षे सः भव्य-डकैती-चलच्चित्रे "ब्लैक् ट्यूलिप्" इत्यस्मिन् अभिनयम् अकरोत्, यत् पुनः हिट् अभवत्, चीनीयदर्शकानां मनसि गहनं प्रभावं च त्यक्तवान् । १९६७ तमे वर्षे एलेन डेलोन् फ्रांसीसी न्यू वेव् निर्देशकेन जीन्-पियरे मेलविल् इत्यनेन निर्देशिते "द लोन् किलर" इत्यस्मिन् चलच्चित्रे भागं गृहीतवान् ।

१९७५ तमे वर्षे ४० वर्षीयः एलेन डेलोन् इत्यनेन अभिनीतं पाश्चात्यचलच्चित्रं "जोर्रो" इति शङ्घाई-चलच्चित्र-अनुवाद-कारखानेन प्रवर्तमानस्य विदेशीय-चलच्चित्रस्य प्रथम-समूहस्य रूपेण मुख्यभूमि-चीन-देशे प्रदर्शितस्य अनन्तरं चीन-देशस्य प्रेक्षकाणां मध्ये अतीव लोकप्रियम् आसीत् in 1978. , आँकडानुसारं ७ कोटिभ्यः अधिकाः चीनदेशीयाः दर्शकाः एतत् चलच्चित्रं दृष्टवन्तः ।

१९७५ तमे वर्षे एलेन डेलोन् ज़ोरो इत्यस्य भूमिकां निर्वहति स्म । "जोर्रो" स्थिराः

१९८४ तमे वर्षे एलेन डेलोन् "अस्माकं कथा" इति साहित्यिकचलच्चित्रे अभिनयम् अकरोत्, अस्य चलच्चित्रस्य कृते फ्रेंच-सीजर-चलच्चित्रपुरस्कारे सर्वोत्तम-अभिनेता इति पुरस्कारं प्राप्तवान् । १९९५ तमे वर्षे बर्लिन-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे एलेन डेलोन् आजीवनं उपलब्धिपुरस्कारं प्राप्तवान् । २०१९ तमे वर्षे कान्स्-चलच्चित्रमहोत्सवे सः कान्स्-पाल्म-डी-ओर्-पुरस्कारं प्राप्तवान्, यत् तस्य अन्तिमः महत्त्वपूर्णः सार्वजनिक-प्रदर्शनः अपि आसीत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।