2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः सु लिन् तस्य पत्नी च दृश्यन्ते
वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवः राष्ट्रपतिः च सु लिन् अद्य आरभ्य चीनदेशस्य राज्ययात्राम् करिष्यति। पूर्वमहासचिवस्य गुयेन् फु ट्रोङ्गस्य मृत्योः अनन्तरं टो लाम् अस्य मासस्य आरम्भे एव वियतनामस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवरूपेण निर्वाचितः। वस्तुतः गुयेन् फु ट्रोङ्गस्य अन्त्येष्टौ टो लम् इत्यनेन चीनीयप्रतिनिधिभ्यः स्पष्टं कृतम् यत् वियतनामः “वियतनाम-चीन-सहचर-भ्रातृणां मध्ये गहनमैत्री” इति कामरेड् गुयेन् फु ट्रोङ्गस्य न्यासं मनसि धारयिष्यति, विकासाय च सर्वदा सर्वोच्चप्राथमिकताम् अददात् चीनदेशेन सह सम्बन्धः। कार्यभारं स्वीकृत्य केवलं अर्धमासस्य अनन्तरं सु लिन् चीनदेशं प्रथमदेशं कृतवान्, अपि च एतत् राज्यभ्रमणम् आसीत्, येन ज्ञायते यत् वियतनामदेशः चीन-वियतनाम-सम्बन्धेषु महत् महत्त्वं ददाति, पूर्वप्रतिबद्धतां च पूर्णं कृतवान्
अधुना "वेणुकूटनीतिः" वियतनामस्य कूटनीतिस्य लेबलं जातम् । वियतनामस्य प्रवचनव्यवस्थायां वेणुस्य एकं लक्षणं तस्य लचीलता, वायुना सह डुलने क्षमता च अस्ति । अद्यत्वे यथा यथा विश्वं भूराजनीतिकस्पर्धायां पुनः आगच्छति तथा तथा वियतनामदेशः अपि विभिन्नानां प्रमुखशक्तीनां मध्ये गत्वा स्वहितं अधिकतमं कृतवान् ।
चित्रे सुलिन्, ब्लिङ्केन् च दृश्यते
यथा वयं सर्वे जानीमः, चीनदेशः वियतनामस्य व्यापकः सामरिकः भागीदारः अस्ति, यः वियतनामस्य कूटनीतिकपदानुक्रमे सर्वोच्चस्तरः अस्ति तथापि रूस, जापान, भारत, दक्षिणकोरिया, अमेरिका, आस्ट्रेलिया च इत्येतयोः अपि एतादृशी स्थितिः अस्ति। चीन-वियतनाम-देशयोः उच्चस्तरीय-अन्तर्क्रियाणां अस्य दौरस्य अनन्तरं वयं निकटभविष्यत्काले वियतनाम-पाश्चात्य-देशयोः मध्ये अन्तरक्रियाः द्रष्टुं शक्नुमः, अतः अस्मिन् विषये कोलाहलस्य आवश्यकता नास्ति |. परन्तु अस्मिन् समये सु लिन् इत्यस्य भ्रमणेन अपि ज्ञायते यत् वियतनामदेशः सम्यक् जानाति यत् वेणुकूटनीतिः वा सन्तुलितकूटनीतिः वा, तस्मिन् किञ्चित् बलं अवश्यं भवितव्यम् इति। सु लिन् इत्यनेन कार्यभारग्रहणानन्तरं चीनदेशः प्रथमः देशः कृतः, येन चीनस्य प्राथमिकतास्थितिः प्रकाशिता ।
वस्तुतः व्यापकरणनीतिकसाझेदारीस्थापनसमयात् न्याय्यं चेत्, एषा समस्या अपि व्याख्यातुं शक्यते यत् चीन-वियतनाम-देशयोः २००८ तमे वर्षे एव उच्चस्तरीयसाझेदारी स्थापिता, यदा तु अमेरिका-वियतनाम-देशयोः एतत् लक्ष्यं गतवर्षपर्यन्तं न प्राप्तम् यद्यपि वियतनामदेशः चीनस्य प्रभावस्य सन्तुलनार्थं अमेरिकादेशस्य उपयोगं कर्तुं अपि अभिलषति तथापि वियतनामस्य साम्यवादीदलस्य नेतृत्वम् अपि जानाति यत् अमेरिका-वियतनामयोः राजनैतिकव्यवस्थासु विचारधारासु च भेदेन यः परस्परं अविश्वासः उत्पद्येत सः मौलिकरूपेण न समाप्तः कर्तुं शक्यते still अस्माभिः परस्परं अवलम्बितव्यम्।
चित्रे चीन-वियतनाम-देशयोः गैरसरकारी आर्थिकसहकार्यं दृश्यते
सु लिन् इत्यस्य चीनयात्रायाः कारणात् चीन-वियतनाम-देशयोः मध्ये गहनतरस्य परस्परं सम्बद्धस्य रुचिस्य निर्माणं अधिकं प्रवर्धयिष्यति । वियतनामदेशः चीनदेशेन सह सम्पर्कस्य विषये चिरकालात् संशयं कुर्वन् अस्ति । परन्तु समीपस्थे लाओस्-देशे चीन-लाओस्-उच्चगति-रेलमार्गस्य उद्घाटनात् आरभ्य न केवलं स्वस्य उत्पादाः चीनदेशं प्रति निरन्तरं निर्यातिताः, अपितु थाईलैण्ड्-इत्यादीनां समीपस्थैः देशैः अपि लाओस्-देशं "मार्गान् ऋणं ग्रहीतुं" आह, येन वियतनाम-देशः ईर्ष्याम् अनुभवति अपरपक्षे वियतनामस्य अर्थव्यवस्था विदेशव्यापारे बहुधा अवलम्बते, अन्तिमेषु वर्षेषु आपूर्तिशृङ्खलानां परिवर्तनं च गृहीतवती परन्तु घरेलुमूलसंरचनानां अटङ्काः कदापि न भग्नाः, येन विदेशीयकम्पनीनां निवेशस्य इच्छा सीमितं जातम्
अस्मिन् वर्षे जूनमासे यदा वियतनामस्य प्रधानमन्त्री फाम मिन् झेङ्गः चीनदेशम् आगतः तदा सः चीनदेशेन सह उच्चगतिरेलसहकार्यं प्रवर्तयितुं आशां प्रकटितवान्, येन वियतनामस्य मनोवृत्तौ अपि परिवर्तनं जातम्। सु लिन् इत्यस्य चीनदेशस्य भ्रमणकाले केचन वियतनामदेशस्य अधिकारिणः अपि पूर्वमेव अफवाः कृतवन्तः यत् सु लिन् स्वयात्रायाः समये चीनदेशेन सह नूतनरेलमार्गसम्झौते हस्ताक्षरं करिष्यति इति। समाचारानुसारं सम्प्रति उत्तरवियतनामदेशे त्रीणि रेलमार्गाः योजनायाः अधीनाः सन्ति, यथा लाओ कै-हनोई-हैफोङ्ग् रेखा, डोङ्ग डाङ्ग-हनोई रेखा, मोङ्ग कै-हाइफोङ्ग् रेखा च एकदा सम्बद्धः जातः चेत् उत्तरवियतनामस्य मम देशस्य युन्नान-ग्वाङ्गक्सी-योः सम्बन्धः अपि समीपस्थः भविष्यति ।
चित्रे फिलिपिन्स-वियतनाम-देशयोः प्रथमं संयुक्ततटरक्षकव्यायामं दृश्यते
अवश्यं चीन-वियतनाम-देशयोः सहकार्यस्य प्रवर्धनं कुर्वन्तः स्वमतभेदानाम् अवहेलना कर्तुं न शक्नुवन्ति, विशेषतः दक्षिणचीनसागरस्य सार्वभौमत्वविवादस्य, यः चीन-वियतनाम-योः मध्ये द्वन्द्वस्य मुख्यः स्रोतः अस्ति, केचन देशाः अपि एतस्य लाभं जानी-बुझकर गृह्णन्ति |. अस्य मासस्य आरम्भे फिलिपिन्स्-देशेन वियतनाम-देशेन सह प्रथमः संयुक्त-तट-रक्षक-अभ्यासः कृतः । परन्तु वस्तुतः चीन-वियतनाम-देशयोः पूर्वं बहुवारं संयुक्ततटरक्षकगस्त्यं कृतम् अस्ति, वियतनाम-फिलिपिन्सयोः मध्ये अयं संयुक्तः अभ्यासः संवेदनशीलस्थानानि व्यायामविषयान् च परिहरति स्म
एतत् स्वीकारणीयं यत् जटिल-इतिहासस्य, सार्वभौमत्व-विवादस्य च कारणेन चीन-वियतनाम-देशयोः मध्ये बहु शङ्का उत्पन्ना अस्ति तथापि स्वहितस्य रक्षणं कुर्वन्तः केचन जनाः असहमतिं रोपयन्ति इति अपि सावधानाः भवेयुः |. केषाञ्चन विग्रहाणां नियन्त्रणीयानां कृते व्याप्तिः परिहरितुं प्रयत्नः करणीयः । यथा यथा अमेरिका चीनदेशेन सह स्वस्पर्धां वर्धयति तथा तथा समीपस्थदेशानां स्थिरीकरणं चीनदेशस्य कृते महत् सामरिकं महत्त्वम् अस्ति ।