2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/वाङ्ग शिचुन्, पर्यवेक्षकजालम्] युक्रेन-सेना रूसस्य कुर्स्क-ओब्लास्ट्-प्रदेशे ६ दिनाङ्के आक्रमणं कृतवती, अद्यपर्यन्तं युद्धं प्रचलति आरआईए नोवोस्टी इत्यस्य रूसी उपग्रहसमाचारसंस्थायाः च समाचारानुसारं विगतत्रिदिनेषु रूसस्य रक्षामन्त्रालयेन उज्बेकिस्तानस्य सेनायाः अमेरिकानिर्मितसाधनानाम् उपरि आक्रमणं कृत्वा अनेके भिडियाः प्रकाशिताः।
रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के एकं भिडियो प्रकाशितम् यत् रूसीसेना ४ युक्रेनियनसेनायाः नाशं कृतवती "नितम्बाः"उच्च गतिशीलता रॉकेट प्रक्षेपण प्रणाली।"
"हैमास" विहाय।रॉकेट प्रक्षेपकअपराह्णे रूसस्य रक्षामन्त्रालयेन युक्रेनदेशस्य द्नेप्रोपेट्रोव्स्क् क्षेत्रे युक्रेनसेनाद्वारा नियोजितं "देशभक्त" वायुरक्षाप्रणालीं नष्टं कृत्वा रूसीसेनायाः भिडियो प्रकाशितम्, ततः द्वितीयस्य "देशभक्तस्य" विनाशस्य भिडियो प्रकाशितम्। सायंकाले वायुरक्षाव्यवस्था।
रूसस्य रक्षामन्त्रालयेन उक्तं यत् "'इस्काण्डर्-एम'-प्रणाल्या प्रक्षेपिताः क्षेपणास्त्राः ड्निप्रोपेट्रोव्स्क्-प्रान्तस्य झेलोबोक्-नगरे युक्रेन-सेनायाः टोही-स्थाने प्रहारं कृतवन्तः, तस्मिन् स्थाने 'देशभक्तौ' द्वौ पूर्णतया नष्टौविमानविरोधी क्षेपणास्त्रम्सिस्टम् ट्रांसमीटर् तथा ए एन्/एमपीक्यू-६५ रडारस्थानकं च।"
रूसदेशेन प्रकाशितेन भिडियोमध्ये ज्ञातं यत् अमेरिकानिर्मितेन "पैट्रियट्"-प्रणाली आगच्छन्तं रूसीगोलाबारूदं अवरुद्ध्य विमानविरोधीक्षेपणानि प्रक्षेपयितुं प्रयतते स्म, परन्तु अवरोधः असफलः अभवत् तदनन्तरं रूसी-क्षेपणानां समूह-गोलाबारूदैः अमेरिका-निर्मितस्य "देशभक्त"-प्रणाल्याः स्थानानि आच्छादितानि ।
रूसी-ड्रोन्-यानेन एम-२७०-विमानस्य प्रक्षेपणानन्तरं धूमस्तम्भस्य छायाचित्रणं कृतम्, ततः "इस्कण्डर्"-विमानस्य मार्गदर्शनात् पूर्वं विस्तृतं निरीक्षणं कर्तुं समीपं आगतं ।बैलिस्टिक मिसाइलरूसी रक्षामन्त्रालयः
"देशभक्त" प्रणाली रूसीक्षेपणास्त्रं अवरुद्धुं प्रयत्नरूपेण क्षेपणानि प्रक्षेपितवती, परन्तु तान् अवरुद्धुं असफलतां प्राप्तवती, रूसी रक्षामन्त्रालयस्य "इस्काण्डर्" समूहयुद्धशिरः च आच्छादितवती
रूसी-ड्रोन्-इत्यनेन पुनः लोड् क्रियमाणस्य "हैमास्"-रॉकेट-प्रक्षेपकस्य अनुसरणं कृतम् ।
रूसीसेना युक्रेनदेशस्य सु-२४ युद्धविमानस्य उपरि आक्रमणस्य एकं भिडियो अपि प्रकाशितवती - रूसीसेना अवदत् यत् सु-२४ "स्टॉर्म शैडो" क्रूज् क्षेपणास्त्रं आरोहयितुं सज्जा अस्ति
रूसदेशः १७ दिनाङ्के अपि एकं भिडियो प्रसारितवान् यत् रूसीसेना "हैमास्" रॉकेट-प्रक्षेपकद्वयं, АN/MPQ-65 रडार-स्थानकद्वयं च नष्टवती इति तदतिरिक्तं रूसीसेना "इस्काण्डर्-एम" इति क्षेपणास्त्रप्रहारं कृत्वा द्निप्रोपेट्रोव्स्क् ओब्लास्ट्-विमानस्थानके युक्रेनदेशस्य सु-२४ बम्ब-विमानं नष्टवती यत् "स्टॉर्म शैडो" इति क्षेपणास्त्रं वहति स्म
रूसस्य रक्षामन्त्रालयेन १७ तमे दिनाङ्के सायं युद्धप्रतिवेदनं प्रकाशितं यत् रूसीसशस्त्रसेनाभिः सुमी ओब्लास्ट्-नगरे युक्रेन-सशस्त्रसेनायाः M270 रॉकेट-प्रक्षेपकस्य नाशार्थं "इस्काण्डर्" इति सामरिक-क्षेपणास्त्र-प्रणाल्याः उपयोगः कृतः रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "'इस्कण्डर्'-प्रणाल्याः निर्धारितबहु-रॉकेट-प्रक्षेपक-प्रक्षेपण-स्थाने क्षेपणास्त्र-आक्रमणं कृतम् । एम २७० स्वयमेव चालितः बहु-रॉकेट-प्रक्षेपकः तस्य संचालकः च आहतस्य अनन्तरं पूर्णतया नष्टः अभवत्
एतेषां भिडियोषु अमेरिका-युक्रेन-देशयोः प्रतिक्रिया न दत्ता ।
अस्मिन् क्षणे कुर्स्क्-नगरे युद्धम् अद्यापि तनावपूर्णम् अस्ति । रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के उक्तं यत् रूसीसैनिकाः युक्रेनदेशस्य सशस्त्रसेनायाः प्रायः ३०० सदस्यान् समाप्तवन्तः, कुर्स्क-प्रान्तस्य सीमाक्षेत्रे ३१ बख्रिष्ट-उपकरणं च एकस्मिन् दिने नष्टवन्तः कुर्स्क्-दिशि युद्धकार्यक्रमेषु शत्रुणां सञ्चितहानिः प्रायः ३,१६० जनानां, ४४ टङ्काः, ४३ बख्रिष्टाः कार्मिकवाहकाः, २४ च अभवन्पदाति युद्धवाहन, २४४ बख्रिष्टयुद्धवाहनानि, १११ वाहनानि, ३ विमानविरोधी क्षेपणास्त्रयन्त्राणि, ६ रॉकेटप्रक्षेपकाः, येषु ३ हैमास रॉकेटप्रक्षेपकाः, २४ क्षेत्रतोपशस्त्राणि, ४ इलेक्ट्रॉनिकयुद्धस्थानकानि च सन्ति
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १७ दिनाङ्के उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति। सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।