सर्वाधिकं न्यूनतमं मूल्यं प्रतिपेटी २४० युआन् अस्ति! मालस्य वितरणं भवति चेत् एव अहं तत् क्रेतुं शक्नोमि वा? LV प्रतिवदति
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राडा आर्द्रविपण्यं गत्वा "हाय टी" इत्यस्य FENDI संस्करणं क्रीत्वा विलासिनीवस्तूनाम् समीपं गन्तुं जनसमूहस्य अन्यः उपायः अस्ति । चीनदेशस्य वैलेण्टाइन-दिवसस्य पूर्वसंध्यायां,एलवी शङ्घाईनगरे प्रथमं घरेलुचॉकलेटभण्डारं उद्घाटयति, यत्र उत्पादाः २४० युआन्/पेटीतः आरभ्यन्ते。
यथा यथा लोकप्रियता वर्धते तथा तथा अधिकाधिकाः उपभोक्तारः क्रयणसेनायां सम्मिलिताः भवन्ति, समस्याः च उत्पद्यन्ते । एल.वी.चॉकलेटस्य लोकप्रियतायाः अनन्तरं आरक्षणं कठिनं भवति स्म, स्कैल्पर् इत्यस्य घटना च गम्भीरा अभवत् ।अत्र अपि एकः घटना अस्ति यत् मालस्य वितरणानन्तरं एव चॉकलेट् क्रेतुं शक्यते ।。
एलवी चॉकलेट् विक्रयणार्थं अस्ति
यदा एलवी इत्यनेन शाङ्घाईनगरे चॉकलेट्-भण्डारः उद्घाटितः तदा आरभ्य आरक्षणस्य संख्या केवलं वर्धिता एव । एलवी चॉकलेट् इत्यस्य पेटी क्रेतुं बहवः जनाः मूल्यं वर्धयन्ति, तत् क्रेतुं "स्केलपर्" च अन्विष्यन्ति । तदतिरिक्तं LV विक्रयकर्मचारिणः आरक्षणं कर्तुं शक्नुवन्ति इति कारणतः उपभोक्तारः आरक्षणं प्राप्तुं बटुकं, आभूषणम् इत्यादीनि क्रेतुं अपि चयनं कुर्वन्ति ।
तस्य प्रतिक्रियारूपेण LV आधिकारिकग्राहकसेवा संवाददातृभ्यः प्रतिक्रियां दत्तवती यत् चॉकलेट-भण्डारः अधुना एव उद्घाटितः, शाङ्घाई-नगरे च एकः एव भण्डारः अस्ति । सम्प्रति एलवी चॉकलेट् आरक्षणप्रणालीं स्वीकरोति यत् भवान् केवलं आधिकारिकमिनी कार्यक्रमस्य, स्थले आरक्षणस्य, अनन्यविक्रयस्य च माध्यमेन एलवी चॉकलेट् आरक्षितुं शक्नोति। सम्प्रति एलवी-चॉकलेटस्य अनेकाः प्रकाराः सन्ति, सस्तीतमं २४० युआन् प्रतिपेटी, महत्तमं च कतिपयानि सहस्राणि युआन् । आरक्षणं केवलं भण्डारं प्रविष्टुं योग्यतां प्राप्तुं भवति यत् भवन्तः विशिष्टानि चॉकलेट् आरक्षितुं न शक्नुवन्ति, यावत् भवन्तः भण्डारं न प्रविशन्ति तावत् कोऽपि चॉकलेट् विक्रीयते, काः च अद्यापि स्टॉक् मध्ये सन्ति। आरक्षणं तस्मिन् एव दिने मान्यं भवति यदि भवान् तस्मिन् एव दिने नियुक्तिं कर्तुं न शक्नोति तर्हि पश्चात् पुनः पङ्क्तौ प्रतीक्षां कर्तुं शक्नोति, परदिने अमान्यं भविष्यति ।
स्रोतः - TikTok food blogger video
एलवी चॉकलेट् क्रयणस्य विषये केवलं तदा एव मालस्य आवंटनं भवति इति विषये उपर्युक्ताः ग्राहकसेवाकर्मचारिणः अवदन् यत् भवतः अनन्यविक्रयणस्य नियुक्तेः पूर्वं वास्तवमेव उपभोगस्य अभिलेखाः आवश्यकाः सन्ति।
"scalper" इति विषये ग्राहकसेवाकर्मचारिणः अवदन् यत् कम्पनी तस्य विषये स्पष्टं नास्ति। परन्तु यतः खलु बहवः जनाः पङ्क्तिं कुर्वन्ति, अनेके उपभोक्तारः क्रय-एजेण्ट्-इत्येतत् अन्वेषयिष्यन्ति ।
भण्डारं उद्घाटयितुं अधिका योजना भविष्यति वा इति विषये उपर्युक्तग्राहकसेवाकर्मचारिणः अवदन् यत् सम्प्रति शङ्घाईनगरे एकः एव भण्डारः अस्ति, तेषां कृते अग्रिमस्य भण्डारस्य उद्घाटनयोजनायाः किमपि सूचना न प्राप्ता।
सार्वजनिकसूचना तत् दर्शयतिशाङ्घाई-नगरस्य एलवी-चॉकलेट-भण्डारः पेरिस्-सिङ्गापुर-नगरयोः अनन्तरं विश्वे उद्घाटितः तृतीयः एलवी-चॉकलेट-भण्डारः अस्ति, चीनदेशस्य प्रथमः चॉकलेट्-भण्डारः अपि अस्ति ।。
एलवी इत्यनेन देशे मूल्यवृद्धेः बहुविधपरिक्रमाः आरब्धाः
अस्मिन् वर्षे आरम्भात् एव एलवी चीनदेशे मूल्यवृद्धेः बहुविधपरिक्रमणं प्रारब्धवान्, तथा च केषुचित् मुख्यधारायां बैग् मॉडल्-मध्ये महती मूल्यवृद्धिः अभवत्
१९ फेब्रुवरी दिनाङ्के एतत् सूचना अभवत्LVइतः परं चीनीयविपण्ये केषाञ्चन उत्पादानाम् विक्रयमूल्यानि वर्धयिष्यन्ति, यत्र औसतेन प्रायः ६% वृद्धिः भविष्यति । एलवी आधिकारिकग्राहकसेवाकर्मचारिणः अवदन् यत् सम्प्रति, केचन एलवी उत्पादाः वास्तवमेव समायोजिताः अद्यतनाः च एकत्रैव ऑनलाइन-अफलाइन-योः मध्ये अपि कृताः सन्ति। अद्यतनस्य अनन्तरं CARRYALL मध्यमहस्तपुटस्य मूल्यं २०,५०० युआन् तः २१,५०० युआन् यावत् वर्धितम् । अन्येषु उत्पादवर्गेषु अपि भिन्नप्रमाणेन वृद्धिः अभवत्, आधिकारिकविक्रयमूल्यं च प्रबलं भविष्यति ।
जुलै-मासस्य ३ दिनाङ्के एल.वी.-इत्यस्य चीनीय-भण्डारेषु अन्यं व्यापक-मूल्यवृद्धेः चक्रं कृतम् इति ज्ञातम् । तस्य प्रतिक्रियारूपेण एलवी चाइना ग्राहकसेवाकर्मचारिणः प्रतिक्रियाम् अददात् यत् "जुलाई-मासस्य द्वितीये दिने कृते मूल्यसमायोजने अधिकांश-उत्पादानाम् वृद्धिः कृता अस्ति, कतिपयानि शत-युआन्-तः सहस्राणि युआन्-पर्यन्तं । केचन अधिक-लोकप्रिय-उत्पादानाम् मूल्ये समायोजनं कृतम् अस्ति सम्प्रति, The new prices are empleed both on the official website and offline.”
२५ जनवरी दिनाङ्के स्थानीयसमये एलवीएमएच् इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे एलवीएमएच् इत्यस्य वार्षिकराजस्वं ८६.२ अरब यूरो भविष्यति, शुद्धलाभः १५.२ अरब यूरो भविष्यति, यत् वर्षे वर्षे ८% वृद्धिः भविष्यति क्षेत्रीयदृष्ट्या यदि वयं केवलं राजस्वं पश्यामः तर्हि एशिया अद्यापि LVMH इत्यस्य बृहत्तमं उपभोक्तृविपण्यम् अस्ति । चीनसहितं एशिया-देशेन (जापानं विहाय) २६.७०७ अरब-यूरो-रूप्यकाणां सर्वाधिकं राजस्वं योगदानं दत्तम्, यत् समूहस्य राजस्वस्य ३१% भागं भवति, यत् २०२२ तमे वर्षात् १% वृद्धिः अभवत्
एलवीएमएच् मुख्यवित्तीयपदाधिकारी जीन्-जैक् गुइओनी इत्यनेन उक्तं यत् चीनदेशस्य ग्राहकानाम् संख्या अधुना २०१९ तमस्य वर्षस्य द्विगुणा अस्ति। पर्यटकानां व्यापारस्य अनुपातः सापेक्षतया न्यूनीकृतः, परन्तु अस्मात् भागात् प्राप्तः राजस्वः पूर्ववत् एव अस्ति । अस्य अर्थः अस्ति यत् चीनदेशे घरेलुक्रयणेषु महती वृद्धिः अभवत् एतस्य माङ्गल्याः पूर्तये लुईस् विटनः क्रिश्चियन डायर् च चीनदेशे बृहत्तराणि भण्डाराणि उद्घाटयितुं विचारयन्ति।
स्रोतः चीन प्रतिभूतिपत्रिका WeChat