2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् इत्यस्मात् पूर्वं एआइ-फोनं विमोचयित्वा गूगलः कष्टं प्राप्नोति वा?
अन्तर्जालस्य अन्तिमेषु दिनेषु विभिन्नाः ब्लोगर्-जनाः गूगलस्य “प्रभावकार्यक्रमस्य” Team Pixel इत्यस्य सेंसरशिप-प्रोटोकॉलं निर्गतवन्तः । स्पष्टतया वदति, .अस्मिन् कार्यक्रमे भागं गृह्णन्तः अन्तर्जालब्लॉगर्-जनाः "किमपि प्रतिस्पर्धात्मकस्य मोबाईल-यन्त्रस्य स्थाने गूगल-पिक्सेल-यन्त्राणां उपयोगं कर्तुं अपेक्षन्ते" तथा च "यदि अन्येषां ब्राण्ड्-यन्त्राणि पिक्सेल-इत्यस्मात् उत्तमाः इति ज्ञायते तर्हि अस्माभिः ब्राण्ड्-निर्मातृणां च साझेदारी समाप्तं कर्तव्यं भविष्यति .
(स्रोतः : द वर्ज)
एतेषां पदानाम् अन्तर्गतं शीघ्रमेव भ्रमः उत्पन्नः, अनेकेषु प्रभावकेषु, प्रौद्योगिकीमाध्यमेषु च प्रसृतः । तस्य प्रतिक्रियारूपेण गूगलस्य जनसम्पर्कप्रबन्धिका कायला गेयर इत्यनेन तत्क्षणमेव उक्तं यत् टीम पिक्सेलः एकः स्वतन्त्रः कार्यक्रमः अस्ति तथा च गूगलस्य वार्ता-निर्मातृसमीक्षाकार्यक्रमेभ्यः पृथक् अस्ति अस्याः परियोजनायाः लक्ष्यं उत्पादं अन्तर्जालसामग्रीनिर्मातृणां हस्ते स्थापयितुं भवति, न तु समाचारमाध्यमानां वा प्रौद्योगिकीभाष्यकाराणां हस्ते।
गेयरः अवदत्, .Team Pixel रूपेण प्रयुक्तः नूतनः शब्दाः खलु किञ्चित् भ्रष्टः आसीत् अधुना अपसारितः。
गतबुधवासरे प्रातःकाले बीजिंगसमये गूगलेन आधिकारिकतया पिक्सेल ९ श्रृङ्खला मोबाईलफोनस्य, तथैव स्मार्टघटिका, हेडफोन इत्यादीनां नूतनानां हार्डवेयर-उत्पादानाम् अपि नूतन-उत्पाद-प्रक्षेपण-सम्मेलने विमोचनं कृतम् सर्वाधिकं चर्चायुक्तं उत्पादं इति नाम्ना पिक्सेल ९ श्रृङ्खलायाः दूरभाषाः उन्नतकैमराभिः, उन्नतप्रदर्शनेन, कृत्रिमबुद्धिप्रौद्योगिक्याः गहनसमायोजनेन च सुसज्जिताः सन्ति तस्मिन् एव काले गूगलेन अपि घोषितं यत् सः जेमिनी एआइ सहायकं एण्ड्रॉयड् प्रणाल्यां एकीकृत्य स्थापयिष्यति, यस्य अर्थः अस्ति यत् एण्ड्रॉयड् सिस्टम् उपकरणेषु जेमिनी इत्यनेन सहाय्येन नूतनानि एआइ कार्याणि भविष्यन्ति, येन प्रथमा मोबाईल ऑपरेटिंग् सिस्टम् भविष्यति यत् बृहत् बहु- एकस्मिन् विशाले यन्त्रे निर्मितं modal model.
पिक्सेल ९ श्रृङ्खलायां पिक्सेल ९, ९ प्रो, ९ प्रो एक्सएल फ़ोन्स्, तथैव ९ प्रो फोल्ड् इति प्रीमियम फोल्डिङ्ग् मॉडल् अपि अन्तर्भवति । तेषु पिक्सेल ९ ६.३-इञ्च्-प्रदर्शनयुक्तं मूलभूतं मॉडल् अस्ति, यत् US$७९९ (प्रायः RMB ५,७१७) तः आरभ्यते, यत् पूर्वपीढीयाः अपेक्षया US$१०० अधिकम् अस्ति Pixel 9 Pro $999 तः आरभ्यते, Pixel 9 ProXL $1,099 तः आरभ्यते, Pixel 9 Pro Fold $1,799 तः आरभ्यते । तदतिरिक्तं गूगलेन Pixel Watch3, Pixel Buds Pro2 इति आकारद्वयं अपि प्रकाशितम् । गूगलस्य प्रवक्ता अवदत् यत् उत्तमकैमरा इत्यादिभिः अतिरिक्तविशेषताभिः सह आगच्छन्तं Pixel 9 तथा Pixel 9 Pro XL अगस्तमासस्य अन्ते प्रेषणं आरभ्यते, यदा तु तन्तुयुक्तं Pixel 9 Pro Fold इत्येतत् सेप्टेम्बरमासे निर्यातं भविष्यति।
गूगलस्य अनुसारं पिक्सेल ९ श्रृङ्खलायां फ़ोन् उपयोक्तृणां स्मार्टफोनस्य उपयोगस्य मार्गं परिवर्तयिष्यति। जेमिनी एआइ सहायकेन सुसज्जिताः पिक्सेल ९ श्रृङ्खलाः फ़ोनाः उपयोक्तारः गपशपद्वारा स्वफोनेन सह संवादं कर्तुं दैनन्दिनकार्य्येषु सहायतां प्राप्तुं च शक्नुवन्ति।
सम्प्रति एप्पल्, सैमसंग, गूगल इत्यादयः वैश्विकप्रौद्योगिकीकम्पनयः सर्वे एआइ-मोबाइलफोनेषु पूर्णप्रयत्नाः कुर्वन्ति । अस्मिन् वर्षे जूनमासे आयोजिते एप्पल् डब्ल्यूडब्ल्यूडीसी सम्मेलने एप्पल् इत्यनेन आर्टिफिशियल इन्टेलिजेन्स सिस्टम् एप्पल् इन्टेलिजेन्स् इति विमोचितम्, यया आईफोन्, आईपैड्, मैक् इत्यादिषु उपकरणेषु जनरेटिव् ए.आइ.
प्रौद्योगिकी संवाददाता मार्क गुर्मन् इत्यस्य मते अस्मिन् वर्षे सितम्बरमासे प्रदर्शिता iPhone 16 श्रृङ्खला रूपस्य डिजाइनस्य कार्यस्य च दृष्ट्या तुल्यकालिकं रूढिवादीं रणनीतिं स्वीकुर्वितुं शक्नोति विद्यमानमाडलानाम् अपेक्षया कोऽपि महत्त्वपूर्णः अन्तरः न भविष्यति बृहत् नवीनविशेषताः योजिताः भविष्यन्ति। गुर्मनः अपि अपेक्षां करोति यत् iPhone 16 इत्यस्य बृहत्तमः विपणनबिन्दुः Apple Intelligence इति भविष्यति, iPhone 16 इत्यस्य सर्वेषु मॉडल् Apple Intelligence इति च चालयिष्यति । यथा गूगलः एआइ-मोबाइल-फोनस्य नूतन-पीढीयाः विमोचनार्थं अग्रणीः भवति तथा एप्पल्-इत्यस्य उपरि अपि दबावः वर्तते, यः नूतनानि उत्पादनानि विमोचयितुं प्रवृत्तः अस्ति ।
सम्पादकः ये शुयुन्
प्रूफरीडिंग : यांग लिलिन्
प्रतिलिपि अधिकार कथन
Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।
पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु
" प्रकार="सामान्य"@@-->
अंत
" प्रकार="सामान्य"@@-->