समाचारं

"द्वौ बम्बौ एकस्मिन् उपग्रहे च योगदानं दत्तवान् झोउ गुआङ्गझाओ मृतः, १९ वर्षाणि यावत् गुप्तरूपेण कार्यं कृतवान् च ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षाविदः झोउ गुआङ्गझाओ, राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः, चीनीयविज्ञानस्य अकादमीयाः पूर्वाध्यक्षः, "द्वौ बम्बौ एकः उपग्रहयोग्यपदकं च" विजेता, २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के बीजिंगनगरे कारणतः... रोगस्य अप्रभावी चिकित्सा सः ९५ वर्षीयः आसीत् ।

झोउ गुआंगझाओ इत्यस्य जन्म १९२९ तमे वर्षे मेमासस्य १५ दिनाङ्के हुनानस्य चाङ्गशा-नगरे अभवत् ।सः चीनस्य साम्यवादीपक्षस्य सदस्यः, सैद्धान्तिकभौतिकशास्त्रज्ञः कणभौतिकशास्त्रज्ञः च, चीनीयविज्ञान-अकादमीयाः शिक्षाविदः, राष्ट्रियविज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः च अस्ति , तथा रॉयल सोसाइटी इत्यस्य विदेशीयः सहकर्मी सः "द्वौ बम्बः एकः उपग्रहः च मेरिटोरियल् सर्विस मेडल" इत्यस्य विजेता अस्ति नवमस्य राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितिः, चीनीयविज्ञानअकादमीयाः पूर्वाध्यक्षः च ।

१९५९ तः १९६० पर्यन्तं चीन-सोवियत-सम्बन्धानां क्षयः अभवत् । सोवियतसङ्घस्य दुब्नानगरस्य संयुक्तपरमाणुसंशोधनसंस्थायां कणभौतिकशास्त्रसंशोधनं कुर्वन् झोउ गुआङ्गझाओ यदा एताः परिस्थितयः ज्ञातवान् तदा सः आक्रोशेन परिपूर्णः अभवत्, परमाणुबम्बसंशोधनार्थं चीनदेशं प्रत्यागन्तुं च दृढतया आग्रहं कृतवान्

१९६१ तमे वर्षे झोउ गुआङ्गझाओ चीनदेशं प्रति प्रत्यागन्तुं प्रस्थितवान् ततः परं तस्मिन् समये द्वितीययन्त्रविभागस्य बीजिंग-क्रमाङ्कस्य ९ संस्थायां कार्यं कर्तुं नियुक्तः । सिद्धान्तविभागस्य उपनिदेशकत्वेन सः डेङ्ग जिआक्सियन् इत्यस्य परमाणुबम्बस्य सिद्धान्तान् भङ्गयितुं साहाय्यं कृतवान्, परमाणुबम्बस्य सैद्धान्तिकनिर्माणस्य नेतृत्वं कृतवान्, १९ वर्षीयं "गुप्तकार्यं" च आरब्धवान्

१९६४ तमे वर्षे अक्टोबर्-मासस्य १६ दिनाङ्के अपराह्णे लोप् नूर्-नगरे परमाणुबम्बस्य सफलतया विस्फोटः जातः, येन चीनस्य परमाणुसशस्त्रदेशानां पङ्क्तौ प्रवेशः अभवत्

एकदा याङ्ग झेनिङ्गः अवदत् यत् - "भ्रातुः गुआङ्ग झाओ इत्यस्य पुनरागमनेन चीनदेशः १९६४ तमे वर्षे (अपेक्षापेक्षया एकवर्षद्वयं वा पूर्वं) प्रथमं परमाणुबम्बं विस्फोटितवान्" इति ।

सम्पादक : यांग शिजीए

सम्पादकः डेङ्ग ऐहुआ