2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् मीडिया-रिपोर्ट्-अनुसारं एपिक् गेम्स् स्टोर् आधिकारिकतया एण्ड्रॉयड्-मञ्चे (वैश्विक-उपयोक्तृणां कृते) तथा च iOS-मञ्चे (केवलं यूरोपीय-सङ्घस्य) अवतरत्, येन स्मार्टफोन-उपयोक्तृभ्यः नूतनः गेमिङ्ग्-अनुभवः आगतवान् एतत् कदमः मोबाईल गेमिङ्ग् मार्केट् इत्यस्मिन् एपिक् गेम्स् इत्यस्य कृते महत्त्वपूर्णं सोपानं चिह्नयति।
सम्प्रति, एपिक् गेम्स् स्टोर् इत्यनेन प्रारम्भे खिलाडयः डाउनलोड् कर्तुं "Fall Guys", "Fortnite" तथा "Rocket League Sideswipe" इति त्रयः लोकप्रियाः क्रीडाः चयनिताः, तथा च परितः विकासकानां कृते अधिकानि उच्चगुणवत्तायुक्तानि अनुप्रयोगाः क्रीडाः च निरन्तरं प्रवर्तयितुं प्रतिज्ञायते भविष्ये विश्वं मञ्चसामग्रीपारिस्थितिकीं अधिकं समृद्धं कुर्वन्तु। विशेषतया उल्लेखनीयं यत् "Fall Guys" तथा "Fortnite" इत्येतयोः द्वयोः अपि पूर्ण-विशेषतायुक्तं समर्थनं प्राप्तम्, यत्र क्रॉस्-प्लेटफॉर्म-प्रगति-समन्वयनम् अपि अस्ति, येन खिलाडयः निर्विघ्नतया उपकरणानि स्विच् कर्तुं शक्नुवन्ति, सुसंगतं गेमिंग् अनुभवं च आनन्दयितुं शक्नुवन्ति
इदं प्रक्षेपणं "Fortnite: Battle Royale" Season 4 "Absolute Doom" इत्यस्य रोमाञ्चकारी पञ्चम-अध्यायेन सह सङ्गच्छते, यत् खिलाडिभ्यः अधिकानि आव्हानानि मजां च आनयति। एपिक् गेम्स् इत्यनेन अपि घोषितं यत् तस्य लोकप्रियाः क्रीडाः शीघ्रमेव एण्ड्रॉयड्-मञ्चे बहुविध-वैकल्पिक-एप्-भण्डारेषु विस्तारिताः भविष्यन्ति, यत्र वन-भण्डारः अपि अस्ति, येन गेम-वितरण-चैनेल्-अधिकं विस्तारः भवति
दीर्घकालं यावत् एप्पल्, गूगल च एप्स्, गेम्स्, एप्-अन्तर्गत-क्रयणानां कृते विकासकानां कृते ३०% पर्यन्तं आयोगं गृहीतवन्तौ, तथा च विकासकान् व्यवहारं पूर्णं कर्तुं उपयोक्तृभ्यः स्वमञ्चात् दूरं मार्गदर्शनं कर्तुं कठोररूपेण प्रतिबन्धितवन्तौ परन्तु यथा यथा विपण्यप्रतिस्पर्धा, नियामकवातावरणं च परिवर्तते तथा तथा एतत् प्रतिरूपं क्रमेण परिवर्तमानं भवति ।
विशेषतः एपिक् गेम्स् इत्यनेन गूगलप्ले स्टोर इत्यनेन सह वर्षाणां कानूनीयुद्धानां अनन्तरं २०२३ तमस्य वर्षस्य सितम्बरमासे न्यासविरोधी मुकदमे सफलतया विजयः प्राप्तः, येन गूगलः स्वनीतिषु शिथिलतां कर्तुं प्रेरितवान् तथा च विकासकाः उपयोक्तृभ्यः एप्-अन्तर्गत-क्रयणार्थं स्वस्य वेबसाइट्-पर्यन्तं मार्गदर्शनं कर्तुं शक्नुवन्ति तस्मिन् एव काले यूरोपीयसङ्घेन पारितः डिजिटल मार्केट् एक्ट् (DMA) अस्य परिवर्तनस्य सशक्तं कानूनी समर्थनं प्रदाति, येन एप्पल् इत्यनेन उपयोक्तृभ्यः विकासकेभ्यः च अधिकविकल्पाः प्रदातुं iOS तथा iPadOS इत्यत्र तृतीयपक्षीय-एप्-भण्डारस्य उपयोगं उद्घाटयितुं बाध्यता अस्ति उपलब्धः।
अस्याः पृष्ठभूमितः एपिक् गेम्स् स्टोर् १२% इत्येव न्यूनेन कमीशन-दरेण विकासकान् आकर्षयितुं महत्त्वपूर्णं मञ्चं जातम् । एतत् कदमः न केवलं विकासकानां कृते व्ययभारं महत्त्वपूर्णतया न्यूनीकरोति, अपितु उद्योगे श्रृङ्खलाप्रतिक्रियाम् अपि प्रेरयिष्यति इति अपेक्षा अस्ति, येन एप्पल्, गूगल इत्यादीनां दिग्गजानां कृते अधिकाधिकं भयंकरं विपण्यप्रतिस्पर्धायाः सामना कर्तुं स्वस्य आयोगनीतीनां समीक्षां समायोजनं च कर्तुं प्रेरितम् अस्ति एपिक् गेम्स् इत्यस्य मुख्यकार्यकारी विश्वसिति यत् एतेन सम्पूर्णस्य मोबाईल गेमिङ्ग् उद्योगस्य विकासः अधिकनिष्पक्षतया मुक्तदिशि च प्रवर्धितः भविष्यति।