समाचारं

Xinhua News |. महत्त्वपूर्णपरिणामाः एकत्र प्रकाशिताः! द्वितीयः किङ्घाई-तिब्बत-वैज्ञानिकः अभियानः "बृहत् अनबॉक्सिंग्" ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ल्हासा, १८ अगस्तः महत्त्वपूर्णाः परिणामाः एकत्र प्रकाशिताः! द्वितीयः किङ्घाई-तिब्बत-वैज्ञानिकः अभियानः "बृहत् अनबॉक्सिंग्" ।

सिन्हुआ न्यूज एजेन्सी संवाददाता ली हुआ, वी गुआन्यु, याङ्ग फैन

किङ्घाई-तिब्बतपठारस्य समग्रपारिस्थितिकीतन्त्रं सुदृढं भवति, एशियाई जलगोपुरं सुपर उष्णं आर्द्रं च चरणं प्रविशति, मानवक्रियाकलापाः च १९०,००० वर्षपूर्वं प्रादुर्भूताः भवेयुः...

१८ तमे दिनाङ्के चीनीयविज्ञान-अकादमीयाः शिक्षाविदः द्वितीयस्य तिब्बती-वैज्ञानिक-अभियान-दलस्य कप्तानः च याओ तण्डोङ्गः चीनीय-विज्ञान-अकादमीयाः तिब्बती-पठार-संस्थायाः, पेकिङ्ग-विश्वविद्यालयस्य चीनी-मौसमविज्ञान-अकादमीतः, १९८६ तमे वर्षे वैज्ञानिक-संशोधन-विशेषज्ञानाम् नेतृत्वं कृतवान् । लान्झौ विश्वविद्यालयः अन्ये च यूनिट् शीर्षदश वैज्ञानिक अभियानं आनेतुं मिशनस्य महत्त्वपूर्णपरिणामाः ल्हासानगरे केन्द्रीयरूपेण विमोचिताः भविष्यन्ति।

किङ्घाई-तिब्बतपठारः विश्वस्य छतम्, एशियायाः जलगोपुरं, पृथिव्याः तृतीयध्रुवः, अस्माकं देशस्य कृते महत्त्वपूर्णः पारिस्थितिकसुरक्षाबाधा, चीनीराष्ट्रस्य विशेषतासंस्कृतेः महत्त्वपूर्णः संरक्षणक्षेत्रः च अस्ति

२०१७ तमस्य वर्षस्य अगस्तमासे तिब्बतीपठारे द्वितीयस्य व्यापकस्य वैज्ञानिक-अभियानस्य आरम्भात् आरभ्य मम देशेन तिब्बती-पठारे वैज्ञानिक-अभियानं कर्तुं २,६०० तः अधिकाः वैज्ञानिक-अभियान-दलाः २८,००० तः अधिकाः जनाः च संगठिताः, येन पृथिव्याः तृतीय-ध्रुवस्य निरन्तरं विकोडीकरणं कृतम् अस्ति तथा च... चीनस्य तिब्बतीपठारस्य वैज्ञानिकसंशोधनं विश्वं दर्शयन्।

——वैश्विकतापनं, एशियायाः जलगोपुरैः “असन्तुलनं” भविष्यति वा?

वैज्ञानिकसंशोधनेन ज्ञातं यत् विगत १५ वर्षेषु तिब्बतीपठारः उष्णतरः, आर्द्रः, हरितः च भवति, पारिस्थितिकीतन्त्रे च समग्ररूपेण सुधारस्य प्रवृत्तिः दृश्यते तथापि एशियायाः जलगोपुराणां असन्तुलनं उष्णं आर्द्रं च जलवायुः भवति अस्मान् काश्चन गुप्तचिन्ता अपि आनयत्। वैज्ञानिकसंशोधनप्रतिरूपस्य भविष्यवाणयः दर्शयन्ति यत् एशियाई जलगोपुरं 21 शताब्द्यां सुपर उष्णं आर्द्रं च चरणं प्रविशति, केषुचित् क्षेत्रेषु हिमशैलसामग्रीणां आर्धाधिकं नष्टं भविष्यति.

"वैश्विकतापनेन हिमशैलानां द्रवणेन च एशियायाः जलगोपुराणि उष्णतराणि आर्द्रतराणि च अभवन्, येन चीनीयविज्ञान-अकादमीयाः तिब्बती-पठार-संस्थायाः शोधकः वु गुआङ्गजियान् अवदत् यत्, "तिब्बती-पठारे, केचन लघु-हिमशैलाः ए lower altitudes are disappearing, which is related to यूरोप सहित विश्वस्य अन्येषु भागेषु प्रवृत्तिः सुसंगता अस्ति।"

एशियायाः जलगोपुराणि अपि संतुलनात् बहिः सन्ति . यदि "आयः" "व्ययस्य" ग्रहणं कर्तुं न शक्नोति तर्हि हिमशैलस्य नकारात्मकवृद्धिः भविष्यति ।

नद्यः समग्ररूपेण अपवाहः वर्धितः, एशियायाः जलगोपुरस्य जलप्रदायक्षमता च वर्धिता... वैज्ञानिकसंशोधनस्य मूल्याङ्कनस्य च परिणामाः दर्शयन्ति यत् यद्यपि एशियायाः जलगोपुरस्य जलस्य परिमाणं भविष्ये वर्धयितुं प्रवृत्तं भविष्यति तथापि अधःप्रवाहस्य जलस्य संसाधनैः भविष्ये हिमहिमस्खलनं, हिमसरोवरस्य विस्फोटः इत्यादीनां आपदानां कृते वैज्ञानिकपूर्वचेतावनीव्यवस्थायाः निर्माणं सुदृढं कर्तव्यम्।

——प्रजातयः "नवाः" सन्ति ।

विभिन्नाः दुर्लभाः प्रजातयः निवसन्ति इति किङ्घाई-तिब्बत-पठारे जैवविविधतायाः विषये नूतनाः आविष्काराः कृताः ।

एकदा विलुप्ताः इति चिन्तिताः कुरु-अजालिया, मेडोग्-लिली, गोङ्गशान्-हरिद्रा-कृमिः, झोङ्गडियन-अर्ध-मेरुदण्डः च इत्यादयः वनस्पतयः द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियानस्य समये पुनः जनानां दृष्टौ आगताः सन्ति वन्यशॉट्-मध्ये अपि बहुधा दृश्यन्ते ।

प्रासंगिक अध्ययनं दर्शयति यत् बङ्गालव्याघ्रस्य नित्यं प्रादुर्भावः तिब्बतस्य मेडोग्-प्रदेशस्य पारिस्थितिकीतन्त्रस्य संरचनायाः कार्यस्य च अखण्डतां प्रकाशयति, यत् विश्वे दुर्लभानां विलुप्तप्रायवन्यजीवानां रक्षणे महत्त्वपूर्णां भूमिकां निर्वहति

केचन "नवमित्राः" अपि तिब्बतीपठारे जीवानां "बृहत्परिवारे" सम्मिलिताः सन्ति । किङ्घाई-तिब्बतपठारस्य दुर्बल-मुख्यक्षेत्रेषु बहूनां क्षेत्रानुसन्धानस्य माध्यमेन वैज्ञानिकसंशोधकाः पशूनां, वनस्पतयः, सूक्ष्मजीवानां च नूतनानां प्रजातीनां श्रृङ्खलां आविष्कृतवन्तः यथा मेडोग् चतुरङ्गपुष्पं, चायू श्रृङ्खलासर्पः, द हिम-आच्छादितं पर्वत-श्रुः, छद्म-शेन्यी च।

द्वितीयेन किङ्घाई-तिब्बत-वैज्ञानिक-अभियानेन अधुना यावत् ३,००० तः अधिकाः नवीनाः प्रजातयः आविष्कृताः, येषु २०५ नवीनाः पशुजातयः, ३८८ नवीनाः वनस्पतिजातयः, २५९३ नवीनाः सूक्ष्मजीवप्रजातयः च सन्ति

——अन्वेषणं निरन्तरं कुर्वन् किङ्घाई-तिब्बतपठारे मानवक्रियाकलापाः कियत् प्राक् सन्ति ?

वैज्ञानिकसंशोधनेन ज्ञातं यत् किङ्घाई-तिब्बतपठारस्य प्रारम्भिकं मानवक्रियाकलापं १९०,००० वर्षपूर्वं भवितुं शक्नोति । ल्हासा-नगरस्य किउसाङ्ग-ग्रामे वैज्ञानिकसंशोधनदलेन १६९,००० तः २२६,००० वर्षपूर्वं यावत् विश्वस्य प्रारम्भिकस्य शिलामुखकला अपि आविष्कृता, येन अस्मान् तिब्बतीपठारे प्रारम्भिकमानवजीवनस्य समीपं गतं

तिब्बतीपठारस्य ईशानभागे स्थिते बैशियागुहास्थले शोधदलेन डेनिसोवान्-जनानाम् मण्डिबुलर-जीवाश्माः आविष्कृताः ये न्यूनातिन्यूनं १६०,००० वर्षाणि पुराणाः सन्ति, येन ज्ञातं यत् एषा जनसंख्या कदाचित् तिब्बतीपठारस्य उच्च-उच्चक्षेत्रेषु निवसति स्म वैज्ञानिकसंशोधकाः ज्ञातवन्तः यत् डेनिसोवान्-जनाः अस्मिन् क्षेत्रे भिन्न-भिन्न-पशूनां उपयोगं कर्तुं समर्थाः सन्ति, तेषां आहारस्य विस्तृत-श्रेणी च आसीत्, येन उच्च-उच्चता-वातावरणेषु तेषां प्रबल-अनुकूलता प्रकाशिता

याओ ताण्डोङ्गः अवदत् यत् किङ्घाई-तिब्बतपठारस्य पारिस्थितिकपर्यावरणसंरक्षणं देशस्य प्रमुखा सामरिक आवश्यकता अस्ति। चलन्तः अन्वेषणं च कुर्वन्तः भवन्तु। यथा यथा वैज्ञानिकसंशोधनं गहनं भवति तथा तथा मानवजातिः अधुना तिब्बतीपठारस्य विषये अधिकाधिकं सम्यक् अवगमनस्य कालखण्डे अस्ति । भविष्ये अपि तस्य रहस्यं जगति प्रकाशितं भविष्यति । (उपरि)